[462] 8. संवरजातकवण्णना

जानन्तो नो महाराजाति इदं सत्था जेतवने विहरन्तो एकं ओस्सट्ठवीरियं भिक्खुं आरब्भ कथेसि. सो किर सावत्थिवासी कुलपुत्तो सत्थु धम्मदेसनं सुत्वा पब्बजित्वा लद्धूपसम्पदो आचरियुपज्झायवत्तं पूरेन्तो उभयानि पातिमोक्खानि पगुणानि कत्वा परिपुण्णपञ्चवस्सो कम्मट्ठानं गहेत्वा “अरञ्ञे वसिस्सामी”ति आचरियुपज्झाये आपुच्छित्वा कोसलरट्ठे एकं पच्चन्तगामं गन्त्वा तत्थ इरियापथे पसन्नमनुस्सेहि पण्णसालं कत्वा उपट्ठियमानो वस्सं उपगन्त्वा युञ्जन्तो घटेन्तो वायमन्तो अच्चारद्धेन वीरियेन तेमासं कम्मट्ठानं भावेत्वा ओभासमत्तम्पि उप्पादेतुं असक्कोन्तो चिन्तेसि “अद्धा अहं सत्थारा देसितेसु चतूसु पुग्गलेसु पदपरमो, किं मे अरञ्ञवासेन, जेतवनं गन्त्वा तथागतस्स रूपसिरिं पस्सन्तो मधुरधम्मदेसनं सुणन्तो वीतिनामेस्सामी”ति. सो वीरियं ओस्सजित्वा ततो निक्खन्तो अनुपुब्बेन जेतवनं गन्त्वा आचरियुपज्झायेहि चेव सन्दिट्ठसम्भत्तेहि च आगमनकारणं पुट्ठो तमत्थं कथेत्वा तेहि “कस्मा एवमकासी”ति गरहित्वा सत्थु सन्तिकं नेत्वा “किं, भिक्खवे, अनिच्छमानं भिक्खुं आनयित्था”ति वुत्ते “अयं, भन्ते, वीरियं ओस्सजित्वा आगतो”ति आरोचिते सत्था “सच्चं किरा”ति पुच्छित्वा “सच्चं, भन्ते”ति वुत्ते “कस्मा भिक्खु वीरियं ओस्सजि, इमस्मिञ्हि सासने निब्बीरियस्स कुसीतपुग्गलस्स अग्गफलं अरहत्तं नाम नत्थि, आरद्धवीरिया इमं धम्मं आराधेन्ति, त्वं खो पन पुब्बे वीरियवा ओवादक्खमो, तेनेव कारणेन बाराणसिरञ्ञो पुत्तसतस्स सब्बकनिट्ठो हुत्वापि पण्डितानं ओवादे ठत्वा सेतच्छत्तं पत्तोसी”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते संवरकुमारो नाम पुत्तसतस्स सब्बकनिट्ठो अहोसि. राजा एकेकं पुत्तं “सिक्खितब्बयुत्तकं सिक्खापेथा”ति एकेकस्स अमच्चस्स अदासि. संवरकुमारस्स आचरियो अमच्चो बोधिसत्तो अहोसि पण्डितो ब्यत्तो राजपुत्तस्स पितुट्ठाने ठितो. अमच्चा सिक्खितसिप्पे राजपुत्ते रञ्ञो दस्सेसुं. राजा तेसं जनपदं दत्वा उय्योजेसि. संवरकुमारो सब्बसिप्पस्स निप्फत्तिं पत्वा बोधिसत्तं पुच्छि “तात, सचे मं पिता जनपदं पेसेति, किं करोमी”ति? “तात, त्वं जनपदे दीयमाने तं अग्गहेत्वा ‘देव अहं सब्बकनिट्ठो, मयिपि गते तुम्हाकं पादमूलं तुच्छं भविस्सति, अहं तुम्हाकं पादमूलेयेव वसिस्सामी’ति वदेय्यासी”ति. अथेकदिवसं राजा संवरकुमारं वन्दित्वा एकमन्तं निसिन्नं पुच्छि “किं तात, सिप्पं ते निट्ठितन्”ति? “आम, देवा”ति. “तुय्हम्पि जनपदं देमी”ति. “देव तुम्हाकं पादमूलं तुच्छं भविस्सति, पादमूलेयेव वसिस्सामी”ति. राजा तुस्सित्वा “साधू”ति सम्पटिच्छि. सो ततो पट्ठाय रञ्ञो पादमूलेयेव हुत्वा पुनपि बोधिसत्तं पुच्छि “तात अञ्ञं किं करोमी”ति? “तात राजानं एकं पुराणुय्यानं याचाही”ति. सो “साधू”ति उय्यानं याचित्वा तत्थ जातकेहि पुप्फफलेहि नगरे इस्सरजनं सङ्गण्हित्वा पुन “किं करोमी”ति पुच्छि. “तात, राजानं आपुच्छित्वा अन्तोनगरे भत्तवेतनं त्वमेव देही”ति. सो तथा कत्वा अन्तोनगरे कस्सचि किञ्चि अहापेत्वा भत्तवेतनं दत्वा पुन बोधिसत्तं पुच्छित्वा राजानं विञ्ञापेत्वा अन्तोनिवेसने दासपोरिसानम्पि हत्थीनम्पि अस्सानम्पि बलकायस्सपि वत्तं अपरिहापेत्वा अदासि, तिरोजनपदेहि आगतानं दूतादीनं निवासट्ठानादीनि वाणिजानं सुङ्कन्ति सब्बकरणीयानि अत्तनाव अकासि. एवं सो महासत्तस्स ओवादे ठत्वा सब्बं अन्तोजनञ्च बहिजनञ्च नागरे च रट्ठवासिनो च आगन्तुके च आयवत्तने च तेन तेन सङ्गहवत्थुना आबन्धित्वा सङ्गण्हि, सब्बेसं पियो अहोसि मनापो.
अपरभागे राजानं मरणमञ्चे निपन्नं अमच्चा पुच्छिंसु “देव, तुम्हाकं अच्चयेन सेतच्छत्तं कस्स देमा”ति? “तात, मम पुत्ता सब्बेपि सेतच्छत्तस्स सामिनोव. यो पन तुम्हाकं मनं गण्हाति, तस्सेव सेतच्छत्थं ददेय्याथा”ति. ते तस्मिं कालकते तस्स सरीरपरिहारं कत्वा सत्तमे दिवसे सन्निपतित्वा “रञ्ञा ‘यो तुम्हाकं मनं गण्हाति, तस्स सेतच्छत्तं उस्सापेय्याथा’ति वुत्तं, अम्हाकञ्च अयं संवरकुमारो मनं गण्हाती”ति ञातकेहि परिवारिता तस्स कञ्चनमालं सेतच्छत्तं उस्सापयिंसु. संवरमहाराजा बोधिसत्तस्स ओवादे ठत्वा धम्मेन रज्जं कारेसि. इतरे एकूनसतकुमारा “पिता किर नो कालकतो, संवरकुमारस्स किर सेतच्छत्तं उस्सापेसुं, सो सब्बकनिट्ठो, तस्स छत्तं न पापुणाति, सब्बजेट्ठकस्स छत्तं उस्सापेस्सामा”ति एकतो आगन्त्वा “छत्तं वा नो देतु, युद्धं वा”ति संवरमहाराजस्स पण्णं पेसेत्वा नगरं उपरुन्धिंसु. राजा बोधिसत्तस्स तं पवत्तिं आरोचेत्वा “इदानि किं करोमा”ति पुच्छि. महाराज, तव भातिकेहि सद्धिं युज्झनकिच्चं नत्थि, त्वं पितु सन्तकं धनं सतकोट्ठासे कारेत्वा एकूनसतं भातिकानं पेसेत्वा “इमं तुम्हाकं कोट्ठासं पितु सन्तकं गण्हथ, नाहं तुम्हेहि सद्धिं युज्झामी”ति सासनं पहिणाहीति. सो तथा अकासि. अथस्स सब्बजेट्ठभातिको उपोसथकुमारो नाम सेसे आमन्तेत्वा “ताता, राजानं नाम अभिभवितुं समत्था नाम नत्थि, अयञ्च नो कनिट्ठभातिको पटिसत्तुपि हुत्वा न तिट्ठति, अम्हाकं पितु सन्तकं धनं पेसेत्वा ‘नाहं तुम्हेहि सद्धिं युज्झामी’ति पेसेसि, न खो पन मयं सब्बेपि एकक्खणे छत्तं उस्सापेस्साम, एकस्सेव छत्तं उस्सापेस्साम, अयमेव राजा होतु, एथ तं पस्सित्वा राजकुटुम्बं पटिच्छादेत्वा अम्हाकं जनपदमेव गच्छामा”ति आह. अथ ते सब्बेपि कुमारा नगरद्वारं विवरापेत्वा पटिसत्तुनो अहुत्वा नगरं पविसिंसु.
राजापि तेसं अमच्चेहि पण्णाकारं गाहापेत्वा पटिमग्गं पेसेति. कुमारा नातिमहन्तेन परिवारेन पत्तिकाव आगन्त्वा राजनिवेसनं अभिरुहित्वा संवरमहाराजस्स निपच्चकारं दस्सेत्वा नीचासने निसीदिंसु. संवरमहाराजा सेतच्छत्तस्स हेट्ठा सीहासने निसीदि, महन्तो यसो महन्तं सिरिसोभग्गं अहोसि, ओलोकितोलोकितट्ठानं कम्पि. उपोसथकुमारो संवरमहाराजस्स सिरिविभवं ओलोकेत्वा “अम्हाकं पिता अत्तनो अच्चयेन संवरकुमारस्स राजभावं ञत्वा मञ्ञे अम्हाकं जनपदे दत्वा इमस्स न अदासी”ति चिन्तेत्वा तेन सद्धिं सल्लपन्तो तिस्सो गाथा अभासि–
97. “जानन्तो नो महाराज, तव सीलं जनाधिपो;
इमे कुमारे पूजेन्तो, न तं केनचि मञ्ञथ.
98. “तिट्ठन्ते नो महाराजे, अदु देवे दिवङ्गते;
ञाती तं समनुञ्ञिंसु, सम्पस्सं अत्थमत्तनो.
99. “केन संवर वत्तेन, सञ्जाते अभितिट्ठसि;
केन तं नातिवत्तन्ति, ञातिसङ्घा समागता”ति.
तत्थ जानन्तो नोति जानन्तो नु. जनाधिपोति अम्हाकं पिता नरिन्दो. इमेति इमे एकूनसते कुमारे. पाळिपोत्थकेसु पन “अञ्ञे कुमारे”ति लिखितं. पूजेन्तोति तेन तेन जनपदेन मानेन्तो. न तं केनचीति खुद्दकेनापि केनचि जनपदेन तं पूजेतब्बं न मञ्ञित्थ, “अयं मम अच्चयेन राजा भविस्सती”ति ञत्वा मञ्ञे अत्तनो पादमूलेयेव वासेसीति. तिट्ठन्ते नोति तिट्ठन्ते नु, धरमानेयेव नूति पुच्छति, अदु देवेति उदाहु अम्हाकं पितरि दिवङ्गते अत्तनो अत्थं वुड्ढिं पस्सन्ता सद्धिं राजकारकेहि नेगमजानपदेहि ञातयो तं “राजा होही”ति समनुञ्ञिंसु. वत्तेनाति सीलाचारेन. सञ्जाते अभितिट्ठसीति समानजातिके एकूनसतभातरो अभिभवित्वा तिट्ठसि. नातिवत्तन्तीति न अभिभवन्ति.
तं सुत्वा संवरमहाराजा अत्तनो गुणं कथेन्तो छ गाथा अभासि–
100. “न राजपुत्त उसूयामि, समणानं महेसिनं;
सक्कच्चं ते नमस्सामि, पादे वन्दामि तादिनं.
101. “ते मं धम्मगुणे युत्तं, सुस्सूसमनुसूयकं;
समणा मनुसासन्ति, इसी धम्मगुणे रता.
102. “तेसाहं वचनं सुत्वा, समणानं महेसिनं;
न किञ्चि अतिमञ्ञामि, धम्मे मे निरतो मनो.
103. “हत्थारोहा अनीकट्ठा, रथिका पत्तिकारका;
तेसं नप्पटिबन्धामि, निविट्ठं भत्तवेतनं.
104. “महामत्ता च मे अत्थि, मन्तिनो परिचारका;
बाराणसिं वोहरन्ति, बहुमंससुरोदनं.
105. “अथोपि वाणिजा फीता, नानारट्ठेहि आगता;
तेसु मे विहिता रक्खा, एवं जानाहुपोसथा”ति.
तत्थ न राजपुत्ताति अहं राजपुत्त, कञ्चि सत्तं “अयं सम्पत्ति इमस्स मा होतू”ति न उसूयामि. तादिनन्ति तादिलक्खणयुत्तानं समितपापताय समणानं महन्तानं सीलक्खन्धादीनं गुणानं एसितताय महेसीनं धम्मिकसमणब्राह्मणानं पञ्चपतिट्ठितेन पादे वन्दामि, दानं ददन्तो धम्मिकञ्च नेसं रक्खावरणगुत्तिं पच्चुपट्ठपेन्तो सक्कच्चं ते नमस्सामि, मनेन सम्पियायन्तो च पूजेमीति अत्थो. ते मन्ति ते समणा मं “अयं धम्मकोट्ठासे युत्तपयुत्तो सुस्सूसं अनुसूयको”ति तथतो ञत्वा मं धम्मगुणे युत्तं सुस्सूसं अनुसूयकं अनुसासन्ति, “इदं कर, इदं मा करी”ति ओवदन्तीति अत्थो. तेसाहन्ति तेसं अहं. हत्थारोहाति हत्थिं आरुय्ह युज्झनका योधा. अनीकट्ठाति हत्थानीकादीसु ठिता. रथिकाति रथयोधा. पत्तिकारकाति पत्तिनोव. निविट्ठन्ति यं तेहि सज्जितं भत्तञ्च वेतनञ्च, अहं तं नप्पटिबन्धामि, अपरिहापेत्वा ददामीति अत्थो.
महामत्ताति भातिक, मय्हं महापञ्ञा मन्तेसु कुसला महा-अमच्चा चेव अवसेसमन्तिनो च परिचारका अत्थि. इमिना इमं दस्सेति “तुम्हे मन्तसम्पन्ने पण्डिते आचरिये न लभित्थ, अम्हाकं पन आचरिया पण्डिता उपायकुसला, ते नो सेतच्छत्तेन योजेसुन्”ति. बाराणसिन्ति भातिक, मम छत्तं उस्सापितकालतो पट्ठाय “अम्हाकं राजा धम्मिको अन्वद्धमासं देवो वस्सति, तेन सस्सानि सम्पज्जन्ति, बाराणसियं बहुं खादितब्बयुत्तकं मच्छमंसं पायितब्बयुत्तकं सुरोदकञ्च जातन्”ति एवं रट्ठवासिनो बहुमंससुरोदकं कत्वा बाराणसिं वोहरन्ति. फीताति हत्थिरतन-अस्सरतनमुत्तरतनादीनि आहरित्वा निरुपद्दवा वोहारं करोन्ता फीता समिद्धा. एवं जानाहीति भातिक उपोसथ अहं इमेहि एत्तकेहि कारणेहि सब्बकनिट्ठोपि हुत्वा मम भातिके अभिभवित्वा सेतच्छत्तं पत्तो, एवं जानाहीति.
अथस्स गुणं सुत्वा उपोसथकुमारो द्वे गाथा अभासि–
106. “धम्मेन किर ञातीनं, रज्जं कारेहि संवर;
मेधावी पण्डितो चासि, अथोपि ञातिनं हितो.
107. “तं तं ञातिपरिब्यूळ्हं, नानारतनमोचितं;
अमित्ता नप्पसहन्ति, इन्दंव असुराधिपो”ति.
तत्थ धम्मेन किर ञातीनन्ति तात संवर महाराज, धम्मेन किर त्वं एकूनसतानं ञातीनं अत्तनो जेट्ठभातिकानं आनुभावं अभिभवसि, इतो पट्ठाय त्वमेव रज्जं कारेहि, त्वमेव मेधावी चेव पण्डितो च ञातीनञ्च हितोति अत्थो. तं तन्ति एवं विविधगुणसम्पन्नं तं. ѱतिपरिब्यूळ्हन्ति अम्हेहि एकूनसतेहि ञातकेहि परिवारितं. नानारतनमोचितन्ति नानारतनेहि ओचितं सञ्चितं बहुरतनसञ्चयं. असुराधिपोति यथा तावतिंसेहि परिवारितं इन्दं असुरराजा नप्पसहति, एवं अम्हेहि आरक्खं करोन्तेहि परिवारितं तं तियोजनसतिके कासिरट्ठे द्वादसयोजनिकाय बाराणसिया रज्जं कारेन्तं अमित्ता नप्पसहन्तीति दीपेति.
संवरमहाराजा सब्बेसम्पि भातिकानं महन्तं यसं अदासि. ते तस्स सन्तिके मासड्ढमासं वसित्वा “महाराज जनपदेसु चोरेसु उट्ठहन्तेसु मयं जानिस्साम, त्वं रज्जसुखं अनुभवा”ति वत्वा अत्तनो अत्तनो जनपदं गता. राजापि बोधिसत्तस्स ओवादे ठत्वा आयुपरियोसाने देवनगरं पूरेन्तो अगमासि.
सत्था इमं धम्मदेसनं आहरित्वा “भिक्खु एवं त्वं पुब्बे ओवादक्खमो, इदानि कस्मा वीरियं न अकासी”ति वत्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि.
तदा संवरमहाराजा अयं भिक्खु अहोसि, उपोसथकुमारो सारिपुत्तो, सेसभातिका थेरानुथेरा, परिसा बुद्धपरिसा, ओवाददायको अमच्चो पन अहमेव अहोसिन्ति.

संवरजातकवण्णना अट्ठमा.