तदा अम्हाकं बोधिसत्तो सुरुचि नाम ब्राह्मणो हुत्वा “सत्थारं निमन्तेस्सामी”ति उपसङ्कमित्वा मधुरधम्मकथं सुत्वा “स्वे मय्हं भिक्खं गण्हथ, भन्ते”ति आह. ब्राह्मण, कित्तकेहि ते भिक्खूहि अत्थोति? “कित्तका पन वो, भन्ते, परिवारभिक्खू”ति आह. तदा पन सत्थु पठमसन्निपातोयेव होति, तस्मा “कोटिसतसहस्सन्”ति आह. भन्ते, सब्बेहिपि सद्धिं मय्हं गेहे भिक्खं गण्हथाति. सत्था अधिवासेसि. ब्राह्मणो स्वातनाय निमन्तेत्वा गेहं गच्छन्तो चिन्तेसि– “अहं एत्तकानं भिक्खूनं यागुभत्तवत्थादीनि दातुं सक्कोमि, निसीदनट्ठानं पन कथं भविस्सती”ति. तस्स सा चिन्ता चतुरासीतियोजनसहस्समत्थके ठितस्स देवरञ्ञो पण्डुकम्बलसिलासनस्स उण्हभावं जनेसि. सक्को “को नु खो मं इमम्हा ठाना चावेतुकामो”ति दिब्बचक्खुना ओलोकेन्तो महापुरिसं दिस्वा “सुरुचि नाम ब्राह्मणो बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा निसीदनट्ठानत्थाय चिन्तेसि, मयापि तत्थ गन्त्वा पुञ्ञकोट्ठासं गहेतुं वट्टती”ति वड्ढकिवण्णं निम्मिनित्वा वासिफरसुहत्थो महापुरिसस्स पुरतो पातुरहोसि. सो “अत्थि नु खो कस्सचि भतिया कत्तब्बन्”ति आह. महापुरिसो तं दिस्वा “किं कम्मं करिस्ससी”ति आह. “मम अजाननसिप्पं नाम नत्थि, गेहं वा मण्डपं वा यो यं कारेति, तस्स तं कातुं जानामी”ति. “तेन हि मय्हं कम्मं अत्थी”ति. “किं अय्या”ति? “स्वातनाय मे कोटिसतसहस्सभिक्खू निमन्तिता, तेसं निसीदनमण्डपं करिस्ससी”ति. “अहं नाम करेय्यं, सचे मम भतिं दातुं सक्खिस्सथा”ति. “सक्खिस्सामि ताता”ति. “साधु करिस्सामी”ति गन्त्वा एकं पदेसं ओलोकेसि, द्वादसतेरसयोजनप्पमाणो पदेसो कसिणमण्डलं विय समतलो अहोसि. सो “एत्तके ठाने सत्तरतनमयो मण्डपो उट्ठहतू”ति चिन्तेत्वा ओलोकेसि. तावदेव पथविं भिन्दित्वा मण्डपो उट्ठहि. तस्स सोवण्णमयेसु थम्भेसु रजतमया घटका अहेसुं, रजतमयेसु सोवण्णमया, मणित्थम्भेसु पवाळमया, पवाळत्थम्भेसु मणिमया, सत्तरतनमयेसु सत्तरतनमयाव घटका अहेसुं ततो “मण्डपस्स अन्तरन्तरेन किङ्किणिकजालं ओलम्बतू”ति ओलोकेसि, सह ओलोकनेनेव किङ्किणिकजालं ओलम्बि, यस्स मन्दवातेरितस्स पञ्चङ्गिकस्सेव तूरियस्स मधुरसद्दो निग्गच्छति, दिब्बसङ्गीतिवत्तनकालो विय होति. “अन्तरन्तरा गन्धदाममालादामानि ओलम्बन्तू”ति चिन्तेसि, दामानि ओलम्बिंसु. “कोटिसतसहस्ससङ्खानं भिक्खूनं आसनानि च आधारकानि च पथविं भिन्दित्वा उट्ठहन्तू”ति चिन्तेसि, तावदेव उट्ठहिंसु. “कोणे कोणे एकेका उदकचाटियो उट्ठहन्तू”ति चिन्तेसि, उदकचाटियो उट्ठहिंसु. एत्तकं मापेत्वा ब्राह्मणस्स सन्तिकं गन्त्वा “एहि अय्य, तव मण्डपं ओलोकेत्वा मय्हं भतिं देही”ति आह. महापुरिसो गन्त्वा मण्डपं ओलोकेसि, ओलोकेन्तस्सेवस्स सकलसरीरं पञ्चवण्णाय पीतिया निरन्तरं फुटं अहोसि. अथस्स मण्डपं ओलोकयतो एतदहोसि– “नायं मण्डपो मनुस्सभूतेन कतो, मय्हं पन अज्झासयं मय्हं गुणं आगम्म अद्धा सक्कभवनं उण्हं अहोसि, ततो सक्केन देवरञ्ञा अयं मण्डपो कारितो भविस्सती”ति. “न खो पन मे युत्तं एवरूपे मण्डपे एकदिवसंयेव दानं दातुं, सत्ताहं दस्सामी”ति चिन्तेसि. बाहिरकदानञ्हि कित्तकम्पि समानं बोधिसत्तानं तुट्ठिं कातुं न सक्कोति, अलङ्कतसीसं पन छिन्दित्वा अञ्जित-अक्खीनि उप्पाटेत्वा हदयमंसं वा उब्बट्टेत्वा दिन्नकाले बोधिसत्तानं चागं निस्साय तुट्ठि नाम होति. अम्हाकम्पि हि बोधिसत्तस्स सिविजातके देवसिकं पञ्च कहापणसतसहस्सानि विस्सज्जेत्वा चतूसु द्वारेसु नगरमज्झे च दानं देन्तस्स तं दानं चागतुट्ठिं उप्पादेतुं नासक्खि. यदा पनस्स ब्राह्मणवण्णेन आगन्त्वा सक्को देवराजा अक्खीनि याचि, तदा तानि उप्पाटेत्वा ददमानस्सेव हासो उप्पज्जि, केसग्गमत्तम्पि चित्तस्स अञ्ञथत्तं नाहोसि. एवं दानं निस्साय बोधिसत्तानं तित्ति नाम नत्थि. तस्मा सोपि महापुरिसो “सत्ताहं मया कोटिसतसहस्ससङ्खानं भिक्खूनं दानं दातुं वट्टती”ति चिन्तेत्वा तस्मिं मण्डपे बुद्धप्पमुखं भिक्खुसङ्घं निसीदापेत्वा सत्ताहं गवपानं नाम दानं अदासि. गवपानन्ति महन्ते महन्ते कोलम्बे खीरस्स पूरेत्वा उद्धनेसु आरोपेत्वा घनपाकपक्के खीरे थोके तण्डुले पक्खिपित्वा पक्कमधुसक्कराचुण्णसप्पीहि अभिसङ्खतं भोजनं वुच्चति. मनुस्सायेव पन परिविसितुं नासक्खिंसु, देवापि एकन्तरिका हुत्वा परिविसिंसु. द्वादसतेरसयोजनप्पमाणं ठानम्पि भिक्खू गण्हितुं नप्पहोसियेव. ते पन भिक्खू अत्तनो अत्तनो आनुभावेन निसीदिंसु. परियोसानदिवसे सब्बभिक्खूनं पत्तानि धोवापेत्वा भेसज्जत्थाय सप्पिनवनीतमधुफाणितादीनि पूरेत्वा तिचीवरेहि सद्धिं अदासि, सङ्घनवकभिक्खुना लद्धचीवरसाटका सतसहस्सग्घनका अहेसुं. सत्था अनुमोदनं करोन्तो “अयं पुरिसो एवरूपं महादानं अदासि, को नु खो भविस्सती”ति उपधारेन्तो “अनागते कप्पसतसहस्साधिकानं द्विन्नं असङ्ख्येय्यानं मत्थके गोतमो नाम बुद्धो भविस्सती”ति दिस्वा महापुरिसं आमन्तेत्वा “त्वं एत्तकं नाम कालं अतिक्कमित्वा गोतमो नाम बुद्धो भविस्ससी”ति ब्याकासि. महापुरिसो ब्याकरणं सुत्वा “अहं किर बुद्धो भविस्सामि, को मे घरावासेन अत्थो, पब्बजिस्सामी”ति चिन्तेत्वा तथारूपं सम्पत्तिं खेळपिण्डं विय पहाय सत्थु सन्तिके पब्बजित्वा बुद्धवचनं उग्गण्हित्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा आयुपरियोसाने ब्रह्मलोके निब्बत्ति. मङ्गलस्स पन भगवतो नगरं उत्तरं नाम अहोसि, पितापि उत्तरो नाम खत्तियो, मातापि उत्तरा नाम देवी, सुदेवो च धम्मसेनो च द्वे अग्गसावका, पालितो नामुपट्ठाको, सीवली च असोका च द्वे अग्गसाविका, नागरुक्खो बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं अहोसि. नवुतिवस्ससहस्सानि ठत्वा परिनिब्बुते पन तस्मिं भगवति एकप्पहारेनेव दस चक्कवाळसहस्सानि एकन्धकारानि अहेसुं. सब्बचक्कवाळेसु मनुस्सानं महन्तं आरोदनपरिदेवनं अहोसि.
“कोण्डञ्ञस्स अपरेन, मङ्गलो नाम नायको;
तमं लोके निहन्त्वान, धम्मोक्कमभिधारयी”ति.
एवं दससहस्सिलोकधातुं अन्धकारं कत्वा परिनिब्बुतस्स तस्स भगवतो अपरभागे सुमनो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये कञ्चनपब्बतम्हि नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा महासत्तो अतुलो नाम नागराजा अहोसि महिद्धिको महानुभावो. सो “बुद्धो उप्पन्नो”ति सुत्वा ञातिसङ्घपरिवुतो नागभवना निक्खमित्वा कोटिसतसहस्सभिक्खुपरिवारस्स तस्स भगवतो दिब्बतूरियेहि उपहारं कारेत्वा महादानं पवत्तेत्वा पच्चेकं दुस्सयुगानि दत्वा सरणेसु पतिट्ठासि. सोपि नं सत्था “अनागते बुद्धो भविस्ससी”ति ब्याकासि. तस्स भगवतो नगरं खेमं नाम अहोसि, सुदत्तो नाम राजा पिता, सिरिमा नाम माता, सरणो च भावितत्तो च द्वे अग्गसावका, उदेनो नामुपट्ठाको, सोणा च उपसोणा च द्वे अग्गसाविका, नागरुक्खो बोधि, नवुतिहत्थुब्बेधं सरीरं, नवुतियेव वस्ससहस्सानि आयुप्पमाणं अहोसि.
“मङ्गलस्स अपरेन, सुमनो नाम नायको;
सब्बधम्मेहि असमो, सब्बसत्तानमुत्तमो”ति.
तस्स अपरभागे रेवतो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते गणना नत्थि, दुतिये कोटिसतसहस्सभिक्खू अहेसुं, तथा ततिये. तदा बोधिसत्तो अतिदेवो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्ठाय सिरस्मिं अञ्जलिं ठपेत्वा तस्स सत्थुनो किलेसप्पहाने वण्णं वत्वा उत्तरासङ्गेन पूजं अकासि. सोपि नं “बुद्धो भविस्ससी”ति ब्याकासि. तस्स पन भगवतो नगरं धञ्ञवती नाम अहोसि, पिता विपुलो नाम खत्तियो, मातापि विपुला नाम देवी, वरुणो च ब्रह्मदेवो च द्वे अग्गसावका, सम्भवो नामुपट्ठाको, भद्दा च सुभद्दा च द्वे अग्गसाविका, नागरुक्खोव बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, आयु सट्ठि वस्ससहस्सानीति.
“सुमनस्स अपरेन, रेवतो नाम नायको;
अनूपमो असदिसो, अतुलो उत्तमो जिनो”ति.
तस्स अपरभागे सोभितो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतभिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो अजितो नाम ब्राह्मणो हुत्वा सत्थु धम्मदेसनं सुत्वा सरणेसु पतिट्ठाय बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सोपि नं “बुद्धो भविस्ससी”ति ब्याकासि. तस्स पन भगवतो सुधम्मं नाम नगरं अहोसि, पितापि सुधम्मो नाम राजा, मातापि सुधम्मा नाम देवी, असमो च सुनेत्तो च द्वे अग्गसावका, अनोमो नामुपट्ठाको, नकुला च सुजाता च द्वे अग्गसाविका, नागरुक्खोव बोधि, अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, नवुति वस्ससहस्सानि आयुप्पमाणन्ति.
“रेवतस्स अपरेन, सोभितो नाम नायको;
समाहितो सन्तचित्तो, असमो अप्पटिपुग्गलो”ति.
तस्स अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे तयो बुद्धा निब्बत्तिंसु अनोमदस्सी पदुमो नारदोति. अनोमदस्सिस्स भगवतो तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते भिक्खू अट्ठसतसहस्सानि अहेसुं, दुतिये सत्त, ततिये छ. तदा बोधिसत्तो एको यक्खसेनापति अहोसि महिद्धिको महानुभावो अनेककोटिसतसहस्सानं यक्खानं अधिपति. सो “बुद्धो उप्पन्नो”ति सुत्वा आगन्त्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सत्थापि नं “अनागते बुद्धो भविस्ससी”ति ब्याकासि. अनोमदस्सिस्स पन भगवतो चन्दवती नाम नगरं अहोसि, यसवा नाम राजा पिता, यसोधरा नाम माता, निसभो च अनोमो च द्वे अग्गसावका, वरुणो नामुपट्ठाको, सुन्दरी च सुमना च द्वे अग्गसाविका, अज्जुनरुक्खो बोधि, अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, वस्ससतसहस्सं आयूति.
“Sobhitassa aparena, sambuddho dvipaduttamo;
अनोमदस्सी अमितयसो, तेजस्सी दुरतिक्कमो”ति.
तस्स अपरभागे पदुमो नाम सत्था उदपादि. तस्सापि तयो भावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये तीणि सतसहस्सानि, ततिये अगामके अरञ्ञे महावनसण्डवासीनं भिक्खूनं द्वे सतसहस्सानि. तदा तथागते तस्मिं वनसण्डे वसन्ते बोधिसत्तो सीहो हुत्वा सत्थारं निरोधसमापत्तिं समापन्नं दिस्वा पसन्नचित्तो वन्दित्वा पदक्खिणं कत्वा पीतिसोमनस्सजातो तिक्खत्तुं सीहनादं नदित्वा सत्ताहं बुद्धारम्मणपीतिं अविजहित्वा पीतिसुखेनेव गोचराय अपक्कमित्वा जीवितपरिच्चागं कत्वा पयिरुपासमानो अट्ठासि. सत्था सत्ताहच्चयेन निरोधा वुट्ठितो सीहं ओलोकेत्वा “भिक्खुसङ्घेपि चित्तं पसादेत्वा सङ्घं वन्दिस्सतीति भिक्खुसङ्घो आगच्छतू”ति चिन्तेसि. भिक्खू तावदेव आगमिंसु. सीहो सङ्घे चित्तं पसादेसि. सत्था तस्स मनं ओलोकेत्वा “अनागते बुद्धो भविस्ससी”ति ब्याकासि. पदुमस्स पन भगवतो चम्पकं नाम नगरं अहोसि, असमो नाम राजा पिता, असमा नाम देवी माता, सालो च उपसालो च द्वे अग्गसावका, वरुणो नामुपट्ठाको, रामा च सुरामा च द्वे अग्गसाविका, सोणरुक्खो नाम बोधि, अट्ठपण्णासहत्थुब्बेधं सरीरं अहोसि, आयु वस्ससतसहस्सन्ति.