Anomadassissa aparena, sambuddho dvipaduttamo;
पदुमो नाम नामेन, असमो अप्पटिपुग्गलोति.
तस्स अपरभागे नारदो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सभिक्खू अहेसुं, दुतिये नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि तदा बोधिसत्तो इसिपब्बज्जं पब्बजित्वा पञ्चसु अभिञ्ञासु अट्ठसु च समापत्तीसु चिण्णवसी हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा लोहितचन्दनेन पूजं अकासि. सोपि नं अनागते बुद्धो भविस्ससीति ब्याकासि. तस्स भगवतो धञ्ञवती नाम नगरं अहोसि, सुदेवो नाम खत्तियो पिता, अनोमा नाम माता, सद्दसालो च जितमित्तो च द्वे अग्गसावका, वासेट्ठो नामुपट्ठाको उत्तरा च फग्गुनी च द्वे अग्गसाविका, महासोणरुक्खो नाम बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, नवुतिवस्ससहस्सानि आयूति.
Padumassa aparena, sambuddho dvipaduttamo;
नारदो नाम नामेन, असमो अप्पटिपुग्गलोति.
नारदबुद्धस्स अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा इतो सतसहस्सकप्पमत्थके एकस्मिं कप्पे एकोव पदुमुत्तरबुद्धो नाम उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमे कोटिसतसहस्सभिक्खू अहेसुं, दुतिये वेभारपब्बते नवुतिकोटिसहस्सानि, ततिये असीतिकोटिसहस्सानि. तदा बोधिसत्तो जटिलो नाम महारट्ठियो हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं दानं अदासि. सोपि नं अनागते बुद्धो भविस्ससीति ब्याकासि. पदुमुत्तरस्स पन भगवतो काले तित्थिया नाम नाहेसुं. सब्बे देवमनुस्सा बुद्धमेव सरणं अगमंसु. तस्स नगरं हंसवती नाम अहोसि, पिता आनन्दो नाम खत्तियो, माता सुजाता नाम देवी, देवलो च सुजातो च द्वे अग्गसावका, सुमनो नामुपट्ठाको, अमिता च असमा च द्वे अग्गसाविका, सललरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, सरीरप्पभा समन्ततो द्वादस योजनानि गण्हि, वस्ससतसहस्सं आयूति.
नारदस्स अपरेन, सम्बुद्धो द्विपदुत्तमो;
पदुमुत्तरो नाम जिनो, अक्खोभो सागरूपमोति.
तस्स अपरभागे सत्तति कप्पसहस्सानि अतिक्कमित्वा सुमेधो सुजातो चाति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु. सुमेधस्सापि तयो सावकसन्निपाता अहेसुं, पठमसन्निपाते सुदस्सननगरे कोटिसतखीणासवा अहेसुं, दुतिये पन नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो उत्तरो नाम माणवो हुत्वा निदहित्वा ठपितंयेव असीतिकोटिधनं विस्सज्जेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा धम्मं सुत्वा सरणेसु पतिट्ठाय निक्खमित्वा पब्बजि. सोपि नं अनागते बुद्धो भविस्ससीति ब्याकासि. सुमेधस्स भगवतो सुदस्सनं नाम नगरं अहोसि, सुदत्तो नाम राजा पिता, मातापि सुदत्ता नाम, सरणो च सब्बकामो च द्वे अग्गसावका, सागरो नामुपट्ठाको, रामा च सुरामा च द्वे अग्गसाविका, महानीपरुक्खो बोधि, सरीरं अट्ठासीतिहत्थुब्बेधं अहोसि, आयु नवुति वस्ससहस्सानीति.
पदुमुत्तरस्स अपरेन, सुमेधो नाम नायको;
दुरासदो उग्गतेजो, सब्बलोकुत्तमो मुनीति.
तस्स अपरभागे सुजातो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते सट्ठि भिक्खुसतसहस्सानि अहेसुं, दुतिये पञ्ञासं, ततिये चत्तालीसं. तदा बोधिसत्तो चक्कवत्तिराजा हुत्वा बुद्धो उप्पन्नोति सुत्वा उपसङ्कमित्वा धम्मं सुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सद्धिं सत्तहि रतनेहि चतुमहादीपरज्जं दत्वा सत्थु सन्तिके पब्बजि. सकलरट्ठवासिनो रट्ठुप्पादं गहेत्वा आरामिककिच्चं साधेन्ता बुद्धप्पमुखस्स भिक्खुसङ्घस्स निच्चं महादानं अदंसु. सोपि नं सत्था अनागते बुद्धो भविस्ससीति ब्याकासि. तस्स भगवतो नगरं सुमङ्गलं नाम अहोसि, उग्गतो नाम राजा पिता, पभावती नाम माता, सुदस्सनो च सुदेवो च द्वे अग्गसावका, नारदो नामुपट्ठाको, नागा च नागसमाला च द्वे अग्गसाविका, महावेळुरुक्खो बोधि. सो किर मन्दच्छिद्दो घनक्खन्धो उपरि निग्गताहि महासाखाहि मोरपिञ्छकलापो विय विरोचित्थ. तस्स भगवतो सरीरं पण्णासहत्थुब्बेधं अहोसि, आयु नवुति वस्ससहस्सानीति.
तत्थेव मण्डकप्पम्हि, सुजातो नाम नायको;
सीहहनुसभक्खन्धो, अप्पमेय्यो दुरासदोति.
तस्स अपरभागे इतो अट्ठारसकप्पसतमत्थके एकस्मिं कप्पे पियदस्सी, अत्थदस्सी, धम्मदस्सीति तयो बुद्धा निब्बत्तिंसु. पियदस्सिस्सापि तयो सावकसन्निपाता अहेसुं. पठमे कोटिसतसहस्सा भिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो कस्सपो नाम माणवो तिण्णं वेदानं पारं गतो हुत्वा सत्थु धम्मदेसनं सुत्वा कोटिसतसहस्सधनपरिच्चागेन सङ्घारामं कारेत्वा सरणेसु च सीलेसु च पतिट्ठासि. अथ नं सत्था अट्ठारसकप्पसतच्चयेन बुद्धो भविस्ससीति ब्याकासि. तस्स भगवतो अनोमं नाम नगरं अहोसि, पिता सुदिन्नो नाम राजा, माता चन्दा नाम देवी, पालितो च सब्बदस्सी च द्वे अग्गसावका, सोभितो नामुपट्ठाको, सुजाता च धम्मदिन्ना च द्वे अग्गसाविका, ककुधरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, नवुति वस्ससहस्सानि आयूति.
सुजातस्स अपरेन, सयम्भू लोकनायको;
दुरासदो असमसमो, पियदस्सी महायसोति.
तस्स अपरभागे अत्थदस्सी नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमे अट्ठनवुति भिक्खुसतसहस्सानि अहेसुं, दुतिये अट्ठासीतिसतसहस्सानि, तथा ततिये. तदा बोधिसत्तो सुसीमो नाम महिद्धिको तापसो हुत्वा देवलोकतो मन्दारवपुप्फच्छत्तं आहरित्वा सत्थारं पूजेसि, सोपि नं अनागते बुद्धो भविस्ससीति ब्याकासि. तस्स भगवतो सोभितं नाम नगरं अहोसि, सागरो नाम राजा पिता, सुदस्सना नाम माता, सन्तो च उपसन्तो च द्वे अग्गसावका, अभयो नामुपट्ठाको, धम्मा च सुधम्मा च द्वे अग्गसाविका, चम्पकरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, सरीरप्पभा समन्ततो सब्बकालं योजनमत्तं फरित्वा अट्ठासि, आयु वस्ससतसहस्सन्ति.
तत्थेव मण्डकप्पम्हि, अत्थदस्सी नरासभो;
महातमं निहन्त्वान, पत्तो सम्बोधिमुत्तमन्ति.
तस्स अपरभागे धम्मदस्सी नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमे कोटिसतं भिक्खू अहेसुं, दुतिये सत्ततिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो सक्को देवराजा हुत्वा दिब्बगन्धपुप्फेहि च दिब्बतूरियेहि च पूजं अकासि, सोपि नं अनागते बुद्धो भविस्ससीति ब्याकासि. तस्स भगवतो सरणं नाम नगरं अहोसि, पिता सरणो नाम राजा, माता सुनन्दा नाम, पदुमो च फुस्सदेवो च द्वे अग्गसावका, सुनेत्तो नामुपट्ठाको खेमा च सब्बनामा च द्वे अग्गसाविका, रत्तङ्कुररुक्खो बोधि, बिम्बिजालोतिपि वुच्चति, सरीरं पनस्स असीतिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.
तत्थेव मण्डकप्पम्हि, धम्मदस्सी महायसो;
तमन्धकारं विधमित्वा, अतिरोचति सदेवकेति.
तस्स अपरभागे इतो चतुनवुतिकप्पमत्थके एकस्मिं कप्पे एकोव सिद्धत्थो नाम बुद्धो उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सं भिक्खू अहेसुं, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो उग्गतेजो अभिञ्ञाबलसम्पन्नो मङ्गलो नाम तापसो हुत्वा महाजम्बुफलं आहरित्वा तथागतस्स अदासि. सत्था तं फलं परिभुञ्जित्वा चतुनवुतिकप्पमत्थके बुद्धो भविस्ससीति बोधिसत्तं ब्याकासि. तस्स भगवतो नगरं वेभारं नाम अहोसि, पिता जयसेनो नाम राजा, माता सुफस्सा नाम, सम्बलो च सुमित्तो च द्वे अग्गसावका, रेवतो नामुपट्ठाको, सीवली च सुरामा च द्वे अग्गसाविका, कणिकाररुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.
धम्मदस्सिस्स अपरेन, सिद्धत्थो नाम नायको;
निहनित्वा तमं सब्बं, सूरियो अब्भुग्गतो यथाति.
तस्स अपरभागे इतो द्वानवुतिकप्पमत्थके तिस्सो फुस्सोति एकस्मिं कप्पे द्वे बुद्धा निब्बत्तिंसु. तिस्सस्स भगवतो तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते भिक्खूनं कोटिसतं अहोसि, दुतिये नवुतिकोटियो, ततिये असीतिकोटियो. तदा बोधिसत्तो महाभोगो महायसो सुजातो नाम खत्तियो हुत्वा इसिपब्बज्जं पब्बजित्वा महिद्धिकभावं पत्वा बुद्धो उप्पन्नोति सुत्वा दिब्बमन्दारवपदुमपारिच्छत्तकपुप्फानि आदाय चतुपरिसमज्झे गच्छन्तं तथागतं पूजेसि, आकासे पुप्फवितानं अकासि. सोपि नं सत्था इतो द्वानवुतिकप्पे बुद्धो भविस्ससीति ब्याकासि. तस्स भगवतो खेमं नाम नगरं अहोसि, पिता जनसन्धो नाम खत्तियो, माता पदुमा नाम ब्रह्मदेवो च उदयो च द्वे अग्गसावका, समङ्गो नामुपट्ठाको, फुस्सा च सुदत्ता च द्वे अग्गसाविका, असनरुक्खो बोधि, सरीरं सट्ठिहत्थुब्बेधं अहोसि, वस्ससतसहस्सं आयूति.
सिद्धत्थस्स अपरेन, असमो अप्पटिपुग्गलो;
अनन्तसीलो अमितयसो, तिस्सो लोकग्गनायकोति.
तस्स अपरभागे फुस्सो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते सट्ठि भिक्खुसतसहस्सानि अहेसुं, दुतिये पण्णास, ततिये द्वत्तिंस. तदा बोधिसत्तो विजितावी नाम खत्तियो हुत्वा महारज्जं पहाय सत्थु सन्तिके पब्बजित्वा तीणि पिटकानि उग्गहेत्वा महाजनस्स धम्मकथं कथेसि, सीलपारमिञ्च पूरेसि. सोपि नं बुद्धो भविस्ससीति तथेव ब्याकासि. तस्स भगवतो कासी नाम नगरं अहोसि, जयसेनो नाम राजा पिता, सिरिमा नाम माता, सुरक्खितो च धम्मसेनो च द्वे अग्गसावका, सभियो नामुपट्ठाको, चाला च उपचाला च द्वे अग्गसाविका, आमलकरुक्खो बोधि, सरीरं अट्ठपण्णासहत्थुब्बेधं अहोसि, नवुति वस्ससहस्सानि आयूति.
तत्थेव मण्डकप्पम्हि, अहु सत्था अनुत्तरो;
अनूपमो असमसमो, फुस्सो लोकग्गनायकोति.
तस्स अपरभागे इतो एकनवुतिकप्पे विपस्सी नाम भगवा उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते अट्ठसट्ठि भिक्खुसतसहस्सं अहोसि, दुतिये एकसतसहस्सं, ततिये असीतिसहस्सानि. तदा बोधिसत्तो महिद्धिको महानुभावो अतुलो नाम नागराजा हुत्वा सत्तरतनखचितं सोवण्णमयं महापीठं भगवतो अदासि. सोपि नं इतो एकनवुतिकप्पे बुद्धो भविस्ससीति ब्याकासि. तस्स भगवतो बन्धुमती नाम नगरं अहोसि, बन्धुमा नाम राजा पिता, बन्धुमती नाम माता, खण्डो च तिस्सो च द्वे अग्गसावका, असोको नामुपट्ठाको, चन्दा च चन्दमित्ता च द्वे अग्गसाविका, पाटलिरुक्खो बोधि, सरीरं असीतिहत्थुब्बेधं अहोसि, सरीरप्पभा सदा सत्त योजनानि फरित्वा अट्ठासि, असीति वस्ससहस्सानि आयूति.
Phussassa ca aparena, sambuddho dvipaduttamo;
विपस्सी नाम नामेन, लोके उप्पज्जि चक्खुमाति.
तस्स अपरभागे इतो एकतिंसकप्पे सिखी च वेस्सभू चाति द्वे बुद्धा अहेसुं. सिखिस्सापि भगवतो तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते भिक्खुसतसहस्सं अहोसि, दुतिये असीतिसहस्सानि, ततिये सत्तत्तिसहस्सानि. तदा बोधिसत्तो अरिन्दमो नाम राजा हुत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स सचीवरं महादानं पवत्तेत्वा सत्तरतनपटिमण्डितं हत्थिरतनं दत्वा हत्थिप्पमाणं कत्वा कप्पियभण्डं अदासि. सोपि नं इतो कतिंसकप्पे बुद्धो भविस्ससीति ब्याकासि. तस्स भगवतो अरुणवती नाम नगरं अहोसि, अरुणो नाम खत्तियो पिता, पभावती नाम माता, अभिभू च सम्भवो च द्वे अग्गसावका, खेमङ्करो नामुपट्ठाको, सखिला च पदुमा च द्वे अग्गसाविका, पुण्डरीकरुक्खो बोधि, सरीरं सत्ततिहत्थुब्बेधं अहोसि, सरीरप्पभा योजनत्तयं फरित्वा अट्ठासि, सत्तति वस्ससहस्सानि आयूति.