“बुद्धस्स वचनं सुत्वा, मनो निब्बायि तावदे;
सब्बे मं उपसङ्कम्म, पुनापि अभिवन्दिसुं.
“समादियित्वा बुद्धगुणं, दळ्हं कत्वान मानसं;
दीपङ्करं नमस्सित्वा, आसना वुट्ठहिं तदा”ति.
अथ बोधिसत्तं आसना वुट्ठहन्तं सकलदससहस्सचक्कवाळदेवता सन्निपतित्वा दिब्बेहि मालागन्धेहि पूजेत्वा वन्दित्वा “अय्य सुमेधतापस, तया अज्ज दीपङ्करदसबलस्स पादमूले महती पत्थना पत्थिता, सा ते अनन्तरायेन समिज्झतु, मा ते भयं वा छम्भितत्तं वा अहोसि, सरीरे अप्पमत्तकोपि रोगो मा उप्पज्जि, खिप्पं पारमियो पूरेत्वा सम्मासम्बोधिं पटिविज्झ. यथा पुप्फूपगफलूपगा रुक्खा समये पुप्फन्ति चेव फलन्ति च, तथेव त्वम्पि समयं अनतिक्कमित्वा खिप्पं सम्बोधिमुत्तमं फुसस्सू”ति-आदीनि थुतिमङ्गलानि पयिरुदाहंसु, एवं पयिरुदाहित्वा अत्तनो अत्तनो देवट्ठानमेव अगमंसु. बोधिसत्तोपि देवताहि अभित्थुतो “अहं दस पारमियो पूरेत्वा कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके बुद्धो भविस्सामी”ति वीरियं दळ्हं कत्वा अधिट्ठाय नभं अब्भुग्गन्त्वा हिमवन्तमेव अगमासि. तेन वुत्तं–
“दिब्बं मानुसकं पुप्फं, देवा मानुसका उभो;
समोकिरन्ति पुप्फेहि, वुट्ठहन्तस्स आसना.
“वेदयन्ति च ते सोत्थिं, देवा मानुसका उभो;
महन्तं पत्थितं तुय्हं, तं लभस्सु यथिच्छितं.
“सब्बीतियो विवज्जन्तु, सोको रोगो विनस्सतु;
मा ते भवन्त्वन्तराया, फुस खिप्पं बोधिमुत्तमं.
“यथापि समये पत्ते, पुप्फन्ति पुप्फिनो दुमा;
तथेव त्वं महावीर, बुद्धञाणेन पुप्फस्सु.
“यथा ये केचि सम्बुद्धा, पूरयुं दस पारमी;
तथेव त्वं महावीर, पूरय दस पारमी.
“यथा ये केचि सम्बुद्धा, बोधिमण्डम्हि बुज्झरे;
तथेव त्वं महावीर, बुज्झस्सु जिनबोधियं.
“यथा ये केचि सम्बुद्धा, धम्मचक्कं पवत्तयुं;
तथेव त्वं महावीर, धम्मचक्कं पवत्तय.
“पुण्णमाये यथा चन्दो, परिसुद्धो विरोचति;
तथेव त्वं पुण्णमनो, विरोच दससहस्सियं.
“राहुमुत्तो यथा सूरियो, तापेन अतिरोचति;
तथेव लोका मुच्चित्वा, विरोच सिरिया तुवं.
“यथा या काचि नदियो, ओसरन्ति महोदधिं;
एवं सदेवका लोका, ओसरन्तु तवन्तिके.
“तेहि थुतप्पसत्थो सो, दस धम्मे समादिय;
ते धम्मे परिपूरेन्तो, पवनं पाविसी तदा”ति.

सुमेधकथा निट्ठिता.

रम्मनगरवासिनोपि खो नगरं पविसित्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदंसु. सत्था तेसं धम्मं देसेत्वा महाजनं सरणादीसु पतिट्ठापेत्वा रम्मनगरम्हा निक्खमित्वा ततो उद्धम्पि यावतायुकं तिट्ठन्तो सब्बं बुद्धकिच्चं कत्वा अनुक्कमेन अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. तत्थ यं वत्तब्बं, तं सब्बं बुद्धवंसे वुत्तनयेनेव वेदितब्बं. वुत्तञ्हि तत्थ–
“तदा ते भोजयित्वान, ससङ्घं लोकनायकं;
उपगच्छुं सरणं तस्स, दीपङ्करस्स सत्थुनो.
“सरणागमने कञ्चि, निवेसेति तथागतो;
कञ्चि पञ्चसु सीलेसु, सीले दसविधे परं.
“कस्सचि देति सामञ्ञं, चतुरो फलमुत्तमे;
कस्सचि असमे धम्मे, देति सो पटिसम्भिदा.
“कस्सचि वरसमापत्तियो, अट्ठ देति नरासभो;
तिस्सो कस्सचि विज्जायो, छळभिञ्ञा पवेच्छति.
“तेन योगेन जनकायं, ओवदति महामुनि;
तेन वित्थारिकं आसि, लोकनाथस्स सासनं.
“महाहनुसभक्खन्धो, दीपङ्करसनामको;
बहू जने तारयति, परिमोचेति दुग्गतिं.
“बोधनेय्यं जनं दिस्वा, सतसहस्सेपि योजने;
खणेन उपगन्त्वान, बोधेति तं महामुनि.
“पठमाभिसमये बुद्धो, कोटिसतमबोधयि;
दुतियाभिसमये नाथो, नवुतिकोटिमबोधयि.
“यदा च देवभवनम्हि, बुद्धो धम्ममदेसयि;
नवुतिकोटिसहस्सानं, ततियाभिसमयो अहु.
“सन्निपाता तयो आसुं, दीपङ्करस्स सत्थुनो;
कोटिसतसहस्सानं, पठमो आसि समागमो.
“पुन नारदकूटम्हि, पविवेकगते जिने;
खीणासवा वीतमला, समिंसु सतकोटियो.
“यम्हि काले महावीरो, सुदस्सनसिलुच्चये;
नवुतिकोटिसहस्सेहि, पवारेसि महामुनि.
“अहं तेन समयेन, जटिलो उग्गतापनो;
अन्तलिक्खम्हि चरणो, पञ्चाभिञ्ञासु पारगू.
“दसवीससहस्सानं धम्माभिसमयो अहु;
एकद्विन्नं अभिसमया, गणनातो असङ्खिया.
“वित्थारिकं बाहुजञ्ञं, इद्धं फीतं अहु तदा;
दीपङ्करस्स भगवतो, सासनं सुविसोधितं.
“चत्तारि सतसहस्सानि, छळभिञ्ञा महिद्धिका;
दीपङ्करं लोकविदुं, परिवारेन्ति सब्बदा.
“ये केचि तेन समयेन, जहन्ति मानुसं भवं;
अपत्तमानसा सेक्खा, गरहिता भवन्ति ते.
“सुपुप्फितं पावचनं, अरहन्तेहि तादिहि;
खीणासवेहि विमलेहि, उपसोभति सदेवके.
“नगरं रम्मवती नाम, सुदेवो नाम खत्तियो;
सुमेधा नाम जनिका, दीपङ्करस्स सत्थुनो.
“सुमङ्गलो च तिस्सो च, अहेसुं अग्गसावका;
सागतो नामुपट्ठाको, दीपङ्करस्स सत्थुनो.
“नन्दा चेव सुनन्दा च, अहेसुं अग्गसाविका;
बोधि तस्स भगवतो, पिप्फलीति पवुच्चति.
“असीतिहत्थमुब्बेधो, दीपङ्करो महामुनि;
सोभति दीपरुक्खोव, सालराजाव फुल्लितो.
“सतसहस्सवस्सानि, आयु तस्स महेसिनो;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
“जोतयित्वान सद्धम्मं, सन्तारेत्वा महाजनं;
जलित्वा अग्गिखन्धोव, निब्बुतो सो ससावको.
“सा च इद्धि सो च यसो, तानि च पादेसु चक्करतनानि;
सब्बं तमन्तरहितं, ननु रित्ता सब्बसङ्खारा”ति.
दीपङ्करस्स पन भगवतो अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा कोण्डञ्ञो नाम सत्था उदपादि. तस्सापि तयो सावकसन्निपाता अहेसुं. पठमसन्निपाते कोटिसतसहस्सं, दुतिये कोटिसहस्सं, ततिये नवुतिकोटियो. तदा बोधिसत्तो विजितावी नाम चक्कवत्ती हुत्वा कोटिसतसहस्ससङ्खस्स बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदासि. सत्था बोधिसत्तं “बुद्धो भविस्ससी”ति ब्याकरित्वा धम्मं देसेसि. सो सत्थु धम्मकथं सुत्वा रज्जं निय्यादेत्वा पब्बजि. सो तीणि पिटकानि उग्गहेत्वा अट्ठ समापत्तियो पञ्च अभिञ्ञायो च उप्पादेत्वा अपरिहीनज्झानो ब्रह्मलोके निब्बत्ति. कोण्डञ्ञस्स बुद्धस्स पन रम्मवती नाम नगरं, सुनन्दो नाम खत्तियो पिता, सुजाता नाम देवी माता, भद्दो च सुभद्दो च द्वे अग्गसावका, अनुरुद्धो नामुपट्ठाको, तिस्सा च उपतिस्सा च द्वे अग्गसाविका, सालकल्याणी बोधि, अट्ठासीतिहत्थुब्बेधं सरीरं, वस्ससतसहस्सं आयुप्पमाणं अहोसि.
“दीपङ्करस्स अपरेन, कोण्डञ्ञो नाम नायको;
अनन्ततेजो अमितयसो, अप्पमेय्यो दुरासदो”ति.
तस्स अपरभागे एकं असङ्ख्येय्यं अतिक्कमित्वा एकस्मिंयेव कप्पे चतुरो बुद्धा निब्बत्तिंसु मङ्गलो, सुमनो, रेवतो, सोभितोति. मङ्गलस्स भगवतो तयो सन्निपाता अहेसुं. तेसु पठमसन्निपाते कोटिसतसहस्सं भिक्खू अहेसुं, दुतिये कोटिसहस्सं, ततिये नवुतिकोटियो. वेमातिकभाता किरस्स आनन्दकुमारो नाम नवुतिकोटिसङ्खाय परिसाय सद्धिं धम्मस्सवनत्थाय सत्थु सन्तिकं अगमासि. सत्था तस्स अनुपुब्बिं कथं कथेसि, सो सद्धिं परिसाय सह पटिसम्भिदाहि अरहत्तं पापुणि. सत्था तेसं कुलपुत्तानं पुब्बचरितं ओलोकेन्तो इद्धिमयपत्तचीवरस्स उपनिस्सयं दिस्वा दक्खिणहत्थं पसारेत्वा “एथ, भिक्खवो”ति आह. सब्बे तङ्खणञ्ञेव इद्धिमयपत्तचीवरधरा सट्ठिवस्समहाथेरा विय आकप्पसम्पन्ना हुत्वा सत्थारं वन्दित्वा परिवारयिंसु. अयमस्स ततियो सावकसन्निपातो अहोसि.
यथा पन अञ्ञेसं बुद्धानं समन्ता असीतिहत्थप्पमाणायेव सरीरप्पभा अहोसि, न एवं तस्स तस्स पन भगवतो सरीरप्पभा निच्चकालं दससहस्सिलोकधातुं फरित्वा अट्ठासि. रुक्खपथविपब्बतसमुद्दादयो अन्तमसो उक्खलिकादीनि उपादाय सुवण्णपट्टपरियोनद्धा विय अहेसुं. आयुप्पमाणं पनस्स नवुतिवस्ससहस्सानि अहोसि. एत्तकं कालं चन्दिमसूरियादयो अत्तनो पभाय विरोचितुं नासक्खिंसु, रत्तिन्दिवपरिच्छेदो न पञ्ञायित्थ. दिवा सूरियालोकेन विय सत्ता निच्चं बुद्धालोकेनेव विचरिंसु, सायं पुप्फितकुसुमानं, पातो रवनकसकुणादीनञ्च वसेन लोको रत्तिन्दिवपरिच्छेदं सल्लक्खेसि.
किं पन अञ्ञेसं बुद्धानं अयमानुभावो नत्थीति? नो नत्थि. तेपि हि आकङ्खमाना दससहस्सिं वा लोकधातुं ततो वा भिय्यो आभाय फरेय्युं. मङ्गलस्स पन भगवतो पुब्बपत्थनावसेन अञ्ञेसं ब्यामप्पभा विय सरीरप्पभा निच्चकालमेव दससहस्सिलोकधातुं फरित्वा अट्ठासि. सो किर बोधिसत्तचरियकाले वेस्सन्तरसदिसे अत्तभावे ठितो सपुत्तदारो वङ्कपब्बतसदिसे पब्बते वसि. अथेको खरदाठिको नाम यक्खो महापुरिसस्स दानज्झासयतं सुत्वा ब्राह्मणवण्णेन उपसङ्कमित्वा महासत्तं द्वे दारके याचि. महासत्तो “ददामि ब्राह्मणस्स पुत्तके”ति हट्ठपहट्ठो उदकपरियन्तं पथविं कम्पेन्तो द्वेपि दारके अदासि. यक्खो चङ्कमनकोटियं आलम्बनफलकं निस्साय ठत्वा पस्सन्तस्सेव महासत्तस्स मूलकलापे विय द्वे दारके खादि. महापुरिसस्स यक्खं ओलोकेत्वा मुखे विवटमत्ते अग्गिजालं विय लोहितधारं उग्गिरमानं तस्स मुखं दिस्वापि केसग्गमत्तम्पि दोमनस्सं न उप्पज्जि. “सुदिन्नं वत मे दानन्”ति चिन्तयतो पनस्स सरीरे महन्तं पीतिसोमनस्स उदपादि. सो “इमस्स मे निस्सन्देन अनागते इमिनाव नीहारेन रस्मियो निक्खमन्तू”ति पत्थनं अकासि. तस्स तं पत्थनं निस्साय बुद्धभूतस्स सरीरतो रस्मियो निक्खमित्वा एत्तकं ठानं फरिंसु.
अपरम्पिस्स पुब्बचरितं अत्थि. सो किर बोधिसत्तकाले एकस्स बुद्धस्स चेतियं दिस्वा “इमस्स बुद्धस्स मया जीवितं परिच्चजितुं वट्टती”ति दण्डदीपिकावेठननियामेन सकलसरीरं वेठापेत्वा रतनमत्तमकुळं सतसहस्सग्घनिकं सुवण्णपातिं सप्पिस्स पूरापेत्वा तत्थ सहस्सवट्टियो जालापेत्वा तं सीसेनादाय सकलसरीरं जालापेत्वा चेतियं पदक्खिणं करोन्तो सकलरत्तिं वीतिनामेसि. एवं याव अरुणुग्गमना वायमन्तस्सापिस्स लोमकूपमत्तम्पि उसुमं न गण्हि. पदुमगब्भं पविट्ठकालो विय अहोसि. धम्मो हि नामेस अत्तानं रक्खन्तं रक्खति. तेनाह भगवा–
“धम्मो हवे रक्खति धम्मचारिं, धम्मो सुचिण्णो सुखमावहाति;
एसानिसंसो धम्मे सुचिण्णे, न दुग्गतिं गच्छति धम्मचारी”ति. (थेरगा. 303; जा. 1.10.102; 1.15.385).
इमस्सापि कम्मस्स निस्सन्देन तस्स भगवतो सरीरोभासो दससहस्सिलोकधातुं फरित्वा अट्ठासि.