[64] 4. दुराजानजातकवण्णना

मासु नन्दि इच्छति मन्ति इदं सत्था जेतवने विहरन्तो एकं उपासकं आरब्भ कथेसि. एको किर सावत्थिवासी उपासको तीसु सरणेसु पञ्चसु च सीलेसु पतिट्ठितो बुद्धमामको, धम्ममामको, सङ्घमामको, भरिया पनस्स दुस्सीला पापधम्मा. यं दिवसं मिच्छाचारं चरति, तं दिवसं सतकीतदासी विय होति, मिच्छाचारस्स पन अकतदिवसे सामिनी विय होति चण्डा फरुसा. सो तस्सा भावं जानितुं न सक्कोति, अथ ताय उब्बाळ्हो बुद्धूपट्ठानं न गच्छति. अथ नं एकदिवसं गन्धपुप्फादीनि आदाय आगन्त्वा वन्दित्वा निसिन्नं सत्था आह– “किं नु खो त्वं, उपासक, सत्तट्ठ दिवसे बुद्धूपट्ठानं नागच्छसी”ति. घरणी मे, भन्ते, एकस्मिं दिवसे सतकीतदासी विय होति, एकस्मिं दिवसे सामिनी विय चण्डा फरुसा. अहं तस्सा भावं जानितुं न सक्कोमि, स्वाहं ताय उब्बाळ्हो बुद्धूपट्ठानं नागच्छामीति. अथस्स वचनं सुत्वा सत्था “उपासक, ‘मातुगामस्स भावो नाम दुज्जानो’ति पुब्बेपि ते पण्डिता कथयिंसु, त्वं पन तं भवसङ्खेपगतत्ता सल्लक्खेतुं न सक्कोसी”ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो दिसापामोक्खो आचरियो हुत्वा पञ्च माणवकसतानि सिप्पं सिक्खापेति. अथेको तिरोरट्ठवासिको ब्राह्मणमाणवको आगन्त्वा तस्स सन्तिके सिप्पं उग्गण्हन्तो एकाय इत्थिया पटिबद्धचित्तो हुत्वा तं भरियं कत्वा तस्मिंयेव बाराणसिनगरे वसन्तो द्वे तिस्सो वेलायो आचरियस्स उपट्ठानं न गच्छति. सा पनस्स भरिया दुस्सीला पापधम्मा. मिच्छाचारं चिण्णदिवसे दासी विय होति, अचिण्णदिवसे सामिनी विय होति चण्डा फरुसा. सो तस्सा भावं जानितुं असक्कोन्तो ताय उब्बाळ्हो आकुलचित्तो आचरियस्स उपट्ठानं न गच्छति. अथ नं सत्तट्ठ दिवसे अतिक्कमित्वा आगतं “किं, माणव न पञ्ञायसी”ति आचरियो पुच्छि. सो “भरिया मं, आचरिय, एकदिवसं इच्छति पत्थेति, दासी विय निहतमाना होति. एकदिवसं सामिनी विय थद्धा चण्डा फरुसा, अहं तस्सा भावं जानितुं न सक्कोमि, ताय उब्बाळ्हो आकुलचित्तो तुम्हाकं उपट्ठानं नागतोम्ही”ति. आचरियो “एवमेतं, माणव, इत्थियो नाम अनाचारं चिण्णदिवसे सामिकं अनुवत्तन्ति, दासी विय निहतमाना होन्ति. अनाचिण्णदिवसे पन मानत्थद्धा हुत्वा सामिकं न गणेन्ति. एवं इत्थियो नामेता अनाचारा दुस्सीला, तासं भावो नाम दुज्जानो, तासु इच्छन्तीसुपि अनिच्छन्तीसुपि मज्झत्तेनेव भवितब्बन्”ति वत्वा तस्सोवादवसेन इमं गाथमाह–
64. “मा सु नन्दि इच्छति मं, मा सु सोचि न मिच्छति;
थीनं भावो दुराजानो, मच्छस्सेवोदके गतन्”ति.
तत्थ मा सु नन्दि इच्छति मन्ति सु-कारो निपातमत्तं, “अयं इत्थी मं इच्छति पत्थेति, मयि सिनेहं करोती”ति मा तुस्सि. मा सु सोचि न मिच्छतीति “अयं मं न इच्छती”तिपि मा सोचि, तस्सा इच्छमानाय नन्दिं, न इच्छमानाय च सोकं अकत्वा मज्झत्तोव होहीति दीपेति. थीनं भावो दुराजानोति इत्थीनं भावो नाम इत्थिमायाय पटिच्छन्नत्ता दुराजानो. यथा किं? मच्छस्सेवोदके गतन्ति यथा मच्छस्स गमनं उदकेन पटिच्छन्नत्ता दुज्जानं, तेनेव सो केवट्टे आगते उदकेन गमनं पटिच्छादेत्वा पलायति, अत्तानं गण्हितुं न देति, एवमेव इत्थियो महन्तम्पि दुस्सीलकम्मं कत्वा “मयं एवरूपं न करोमा”ति अत्तना कतकम्मं इत्थिमायाय पटिच्छादेत्वा सामिके वञ्चेन्ति एवं इत्थियो नामेता पापधम्मा दुराजाना, तासु मज्झत्तोयेव सुखितो होतीति.
एवं बोधिसत्तो अन्तेवासिकस्स ओवादं अदासि. ततो पट्ठाय सो तस्सा उपरि मज्झत्तोव अहोसि. सापिस्स भरिया “आचरियेन किर मे दुस्सीलभावो ञातो”ति ततो पट्ठाय न अनाचारं चरि. सापि तस्स उपासकस्स इत्थी “सम्मासम्बुद्धेन किर मय्हं दुराचारभावो ञातो”ति ततो पट्ठाय पापकम्मं नाम न अकासि.
सत्थापि इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने सो उपासको सोतापत्तिफले पतिट्ठहि, सत्था अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा जयम्पतिकायेव इदानि जयम्पतिका, आचरियो पन अहमेव अहोसिन्”ति.

दुराजानजातकवण्णना चतुत्था.