[62] 2. अण्डभूतजातकवण्णना

यं ब्राह्मणो अवादेसीति इदं सत्था जेतवने विहरन्तो उक्कण्ठितमेवारब्भ कथेसि. तञ्हि सत्था “सच्चं किर त्वं भिक्खु उक्कण्ठितोसी”ति पुच्छित्वा “सच्चन्”ति वुत्ते “भिक्खु इत्थियो नाम अरक्खिया, पुब्बे पण्डिता इत्थिं गब्भतो पट्ठाय रक्खन्तापि रक्खितुं नासक्खिंसू”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिस्मिं निब्बत्तित्वा वयप्पत्तो सब्बसिप्पेसु निप्फत्तिं पत्वा पितु अच्चयेन रज्जे पतिट्ठाय धम्मेन रज्जं कारेसि. सो पुरोहितेन सद्धिं जूतं कीळति. कीळन्तो पन–
“सब्बा नदी वङ्कगती, सब्बे कट्ठमया वना;
सब्बित्थियो करे पापं, लभमाने निवातके”ति. (जा. 2.21.308)–

इमं जूतगीतं गायन्तो रजतफलके सुवण्णपासके खिपति. एवं कीळन्तो पन राजा निच्चं जिनाति, पुरोहितो पराजीयति.

सो अनुक्कमेन घरे विभवे परिक्खयं गच्छन्ते चिन्तेसि “एवं सन्ते सब्बं इमस्मिं घरे धनं खीयिस्सति, परियेसित्वा पुरिसन्तरं अगतं एकं मातुगामं घरे करिस्सामी”ति. अथस्स एतदहोसि “अञ्ञं पुरिसं दिट्ठपुब्बं इत्थिं रक्खितुं न सक्खिस्सामि, गब्भतो पट्ठायेकं मातुगामं रक्खित्वा तं वयप्पत्तं वसे ठपेत्वा एकपुरिसिकं कत्वा गाळ्हं आरक्खं संविदहित्वा राजकुलतो धनं आहरिस्सामी”ति. सो च अङ्गविज्जाय छेको होति, अथेकं दुग्गतित्थिं गब्भिनिं दिस्वा “धीतरं विजायिस्सती”ति ञत्वा तं पक्कोसापेत्वा परिब्बयं दत्वा घरेयेव वसापेत्वा विजातकाले धनं दत्वा उय्योजेत्वा तं कुमारिकं अञ्ञेसं पुरिसानं दट्ठुं अदत्वा इत्थीनंयेव हत्थे दत्वा पोसापेत्वा वयप्पत्तकाले तं अत्तनो वसे ठपेसि. याव चेसा वड्ढति, ताव रञ्ञा सद्धिं जूतं न कीळि. तं पन वसे ठपेत्वा ब्राह्मणो “महाराज, जूतं कीळामा”ति आह. राजा “साधू”ति पुरिमनियामेनेव कीळि. पुरोहितो रञ्ञो गायित्वा पासकं खिपनकाले “ठपेत्वा मम माणविकन्”ति आह. ततो पट्ठाय पुरोहितो जिनाति, राजा पराजीयति.
बोधिसत्तो “इमस्स घरे एकपुरिसिकाय एकाय इत्थिया भवितब्बन्”ति परिग्गण्हापेन्तो अत्थिभावं ञत्वा “सीलमस्सा भिन्दापेस्सामी”ति एकं धुत्तं पक्कोसापेत्वा “सक्खिस्ससि पुरोहितस्स इत्थिया सीलं भिन्दितुन्”ति आह. “सक्कोमि, देवा”ति. अथस्स राजा धनं दत्वा “तेन हि खिप्पं निट्ठापेही”ति तं पहिणि. सो रञ्ञो सन्तिका धनं आदाय गन्धधूमचुण्णकप्पूरादीनि गहेत्वा तस्स घरतो अविदूरे सब्बगन्धापणं पसारेसि. पुरोहितस्सपि गेहं सत्तभूमकं सत्तद्वारकोट्ठकं होति, सब्बेसु द्वारकोट्ठकेसु इत्थीनंयेव आरक्खा. Ýhapetv± पन ब्राह्मणं अञ्ञो पुरिसो गेहं पविसितुं लभन्तो नाम नत्थि, कचवरछड्डनपच्छिम्पि सोधेत्वायेव पवेसेन्ति. तं माणविकं पुरोहितोयेव दट्ठुं लभति. तस्सा च एका परिचारिका इत्थी अत्थि. अथस्सा सा परिचारिका गन्धपुप्फमूलं गहेत्वा गच्छन्ती तस्स धुत्तस्स आपणसमीपेन गच्छति. सो “अयं तस्सा परिचारिका”ति सुट्ठु ञत्वा एकदिवसं तं आगच्छन्तिं दिस्वा आपणा उट्ठाय गन्त्वा तस्सा पादमूले पतित्वा उभोहि हत्थेहि पादे गाळ्हं गहेत्वा “अम्म, एत्तकं कालं कहं गतासी”ति परिदेवि, अवसेसापि पयुत्तकधुत्ता एकमन्तं ठत्वा “हत्थपादमुखसण्ठानेहि च आकप्पेन च मातापुत्ता एकसदिसायेवा”ति आहंसु. सा इत्थी तेसु तेसु कथेन्तेसु अत्तनो असद्दहित्वा “अयं मे पुत्तो भविस्सती”ति सयम्पि रोदितुं आरभि. ते उभोपि कन्दित्वा रोदित्वा अञ्ञमञ्ञं आलिङ्गेत्वा अट्ठंसु.
अथ सो धुत्तो आह “अम्म, कहं वससी”ति? “किन्नरिलीलाय वसमानाय रूपसोभग्गप्पत्ताय पुरोहितस्स दहरित्थिया उपट्ठानं कुरुमाना वसामि, ताता”ति. “इदानि कहं यासि, अम्मा”ति? “तस्सा गन्धमालादीनं अत्थाया”ति. “अम्म, किं ते अञ्ञत्थ गताय, इतो पट्ठाय ममेव सन्तिका हरा”ति मूलं अग्गहेत्वाव बहूनि तम्बूलतक्कोलकादीनि चेव नानापुप्फानि च अदासि. माणविका बहूनि गन्धपुप्फादीनि दिस्वा “किं, अम्म, अज्ज अम्हाकं ब्राह्मणो पसन्नो”ति आह. “कस्मा एवं वदसी”ति? “इमेसं बहुभावं दिस्वा”ति. न ब्राह्मणो बहुमूलं अदासि, मया पनेतं मय्हं पुत्तस्स सन्तिका आभतन्ति. ततो पट्ठाय सा ब्राह्मणेन दिन्नमूलं अत्तना गहेत्वा तस्सेव सन्तिका गन्धपुप्फादीनि आहरति. धुत्तो कतिपाहच्चयेन गिलानालयं कत्वा निपज्जि. सा तस्स आपणद्वारं गन्त्वा तं अदिस्वा “कहं मे पुत्तो”ति पुच्छि. “पुत्तस्स ते अफासुकं जातन्”ति? सा तस्स निपन्नट्ठानं गन्त्वा निसीदित्वा पिट्ठिं परिमज्जन्ती “किं ते, तात, अफासुकन्”ति पुच्छि. सो तुण्ही अहोसि. “किं न कथेसि पुत्ता”ति? “अम्म, मरन्तेनापि तुय्हं कथेतुं न सक्का”ति. “तात, मय्हं अकथेत्वा कस्स कथेय्यासि, कथेहि, ताता”ति. “अम्म, मय्हं अञ्ञं अफासुकं नत्थि, तस्सा पन माणविकाय वण्णं सुत्वा पटिबद्धचित्तोस्मि तं लभन्तो जीविस्सामि, अलभन्तो इधेव मरिस्सामी”ति. “तात, मय्हं एस भारो, मा त्वं एतं निस्साय चिन्तयी”ति तं अस्सासेत्वा बहूनि गन्धपुप्फादीनि आदाय माणविकाय सन्तिकं गन्त्वा “पुत्तो मे, अम्म, मम सन्तिका तव वण्णं सुत्वा पटिबद्धचित्तो जातो, किं कातब्बन्”ति? “सचे आनेतुं सक्कोथ, मया कतोकासोयेवा”ति.
सा तस्सा वचनं सुत्वा ततो पट्ठाय तस्स गेहस्स कण्णकण्णेहि बहुं कचवरं सङ्कड्ढित्वा आरक्खित्थिया उपरि छड्डेसि. सा तेन अट्टीयमाना अपेति. इतरा तेनेव नियामेन या या किञ्चि कथेति, तस्सा तस्सा उपरि कचवरं छड्डेसि. ततो पट्ठाय पन सा यं यं आहरति वा हरति वा, तं तं न काचि सोधेतुं उस्सहति. तस्मिं काले सा तं धुत्तं पुप्फपच्छियं निपज्जापेत्वा माणविकाय सन्तिकं अभिहरि. धुत्तो माणविकाय सीलं भिन्दित्वा एकाहद्वीहं पासादेयेव अहोसि. पुरोहिते बहि निक्खन्ते उभो अभिरमन्ति. तस्मिं आगते धुत्तो निलीयति.
अथ नं सा एकाहद्वीहच्चयेन “सामि, इदानि तया गन्तुं वट्टती”ति आह. “अहं ब्राह्मणं पहरित्वा गन्तुकामो”ति. सा “एवं होतू”ति धुत्तं निलीयापेत्वा ब्राह्मणे आगते एवमाह “अहं, अय्य, तुम्हेसु वीणं वादेन्तेसु नच्चितुं इच्छामी”ति. “साधु, भद्दे, नच्चस्सू”ति वीणं वादेसि. “तुम्हेसु ओलोकेन्तेसु लज्जामि, मुखं पन वो साटकेन बन्धित्वा नच्चिस्सामी”ति. “सचे लज्जसि, एवं करोही”ति. माणविका घनसाटकं गहेत्वा तस्स अक्खीनि पिदहमाना मुखं बन्धि. ब्राह्मणो मुखं बन्धापेत्वा वीणं वादेसि. सा मुहुत्तं नच्चित्वा “अय्य, अहं ते एकवारं सीसे पहरितुकामा”ति आह. इत्थिलोलो ब्राह्मणो किञ्चि कारणं अजानन्तो “पहराही”ति आह, माणविका धुत्तस्स सञ्ञं अदासि. सो सणिकं आगन्त्वा ब्राह्मणस्स पिट्ठिपस्से ठत्वा सीसे कप्परेन पहरि, अक्खीनि पतनाकारप्पत्तानि अहेसुं, सीसे गण्डो उट्ठहि. सो वेदनाट्टो हुत्वा “आहर ते हत्थन्”ति आह. माणविका अत्तनो हत्थं उक्खिपित्वा तस्स हत्थे ठपेसि. ब्राह्मणो “हत्थो मुदुको, पहारो पन थद्धो”ति आह धुत्तो ब्राह्मणं पहरित्वा निलीयि. माणविका तस्मिं निलीने ब्राह्मणस्स मुखतो साटकं मोचेत्वा तेलं आदाय सीसं परिसम्बाहि. ब्राह्मणे बहि निक्खन्ते पुन सा इत्थी धुत्तं पच्छियं निपज्जापेत्वा नीहरि.
सो रञ्ञो सन्तिकं गन्त्वा सब्बं तं पवत्तिं आरोचेसि. राजा अत्तनो उपट्ठानं आगतं ब्राह्मणं आह “जूतं कीळाम ब्राह्मणा”ति? “साधु, महाराजा”ति. राजा जूतमण्डलं सज्जापेत्वा पुरिमनयेनेव जूतगीतं गायित्वा पासके खिपति. ब्राह्मणो माणविकाय तपस्स भिन्नभावं अजानन्तो “ठपेत्वा मम माणविकन्”ति आह. एवं वदन्तोपि पराजितोयेव. राजा जिनित्वा “ब्राह्मण, किं वदेसि, माणविकाय ते तपो भिन्नो, त्वं ‘मातुगामं गब्भतो पट्ठाय रक्खन्तो सत्तसु ठानेसु आरक्खं करोन्तो रक्खितुं सक्खिस्सामी’ति मञ्ञसि, मातुगामो नाम कुच्छियं पक्खिपित्वा चरन्तेनापि रक्खितुं न सक्का, एकपुरिसिका इत्थी नाम नत्थि, तव माणविका ‘नच्चितुकामाम्ही’ति वत्वा वीणं वादेन्तस्स तव साटकेन मुखं बन्धित्वा अत्तनो जारं तव सीसे कप्परेन पहरापेत्वा उय्योजेसि, इदानि किं कथेसी”ति वत्वा इमं गाथमाह–
62. “यं ब्राह्मणो अवादेसि, वीणं समुखवेठितो;
अण्डभूताभता भरिया, तासु को जातु विस्ससे”ति.
तत्थ यं ब्राह्मणो अवादेसि, वीणं समुखवेठितोति येन कारणेन ब्राह्मणो घनसाटकेन सह मुखेन वेठितो हुत्वा वीणं वादेसि, तं कारणं न जानातीति अत्थो. तञ्हि सा वञ्चेतुकामा एवमकासि. ब्राह्मणो पन तं इत्थिं बहुमायाभावं अजानन्तो मातुगामस्स सद्दहित्वा “मं एसा लज्जती”ति एवंसञ्ञी अहोसि, तेनस्स अञ्ञाणभावं पकासेन्तो राजा एवमाह, अयमेत्थाधिप्पायो अण्डभूताभता भरियाति अण्डं वुच्चति बीजं, बीजभूता मातुकुच्छितो अनिक्खन्तकालेयेव आभता आनीता, भताति वा पुट्ठाति अत्थो. का सा? भरिया पजापति पादपरिचारिका. सा हि भत्तवत्थादीहि भरितब्बताय, भिन्नसंवरताय, लोकधम्मेहि भरितताय वा “भरिया”ति वुच्चति. तासु को जातु विस्ससेति जातूति एकंसाधिवचनं, तासु मातुकुच्छितो पट्ठाय रक्खियमानासुपि एवं विप्पकारं आपज्जन्तीसु भरियासु को नाम पण्डितो पुरिसो एकंसेन विस्ससे, “निब्बिकारा एसा मयी”ति को सद्दहेय्याति अत्थो. असद्धम्मवसेन हि आमन्तकेसु निमन्तकेसु विज्जमानेसु मातुगामो नाम न सक्का रक्खितुन्ति.
एवं बोधिसत्तो ब्राह्मणस्स धम्मं देसेसि. ब्राह्मणो बोधिसत्तस्स धम्मदेसनं सुत्वा निवेसनं गन्त्वा तं माणविकं आह– “तया किर एवरूपं पापकम्मं कतन्”ति? “अय्य, को एवमाह, न करोमि, ‘अहमेव पहरिं, न अञ्ञो कोचि’. सचे न सद्दहथ, अहं ‘तुम्हे ठपेत्वा अञ्ञस्स पुरिसस्स हत्थसम्फस्सं न जानामी’ति सच्चकिरियं कत्वा अग्गिं पविसित्वा तुम्हे सद्दहापेस्सामी”ति. ब्राह्मणो “एवं होतू”ति महन्तं दारुरासिं कारेत्वा अग्गिं कत्वा तं पक्कोसापेत्वा “सचे अत्तनो सद्दहसि, अग्गिं पविसाही”ति आह.
माणविका अत्तनो परिचारिकं पठममेव सिक्खापेसि “अम्म, तव पुत्तं तत्थ गन्त्वा मम अग्गिं पविसनकाले हत्थग्गहणं कातुं वदेही”ति. सा गन्त्वा तथा अवच. धुत्तो आगन्त्वा परिसमज्झे अट्ठासि. सा माणविका ब्राह्मणं वञ्चेतुकामा महाजनमज्झे ठत्वा “ब्राह्मण, तं ठपेत्वा अञ्ञस्स पुरिसस्स हत्थसम्फस्सं नाम न जानामि, इमिना सच्चेन अयं अग्गि मा मं झापेसी”ति अग्गिं पविसितुं आरद्धा. तस्मिं खणे धुत्तो “पस्सथ भो पुरोहितब्राह्मणस्स कम्मं, एवरूपं मातुगामं अग्गिं पवेसापेती”ति गन्त्वा तं माणविकं हत्थे गण्हि. सा हत्थं विस्सज्जापेत्वा पुरोहितं आह– “अय्य, मम सच्चकिरिया भिन्ना, न सक्का अग्गिं पविसितुन्”ति. “किंकारणा”ति? “अज्ज मया एवरूपा सच्चकिरिया कता ‘ठपेत्वा मम सामिकं अञ्ञस्स पुरिसस्स हत्थसम्फस्सं न जानामी’ति इदानि चम्हि इमिना पुरिसेन हत्थे गहिता”ति. ब्राह्मणो “वञ्चितो अहं इमाया”ति ञत्वा तं पोथेत्वा नीहरापेसि. एवं असद्धम्मसमन्नागता किरेता इत्थियो ताव महन्तम्पि पापकम्मं कत्वा अत्तनो सामिकं वञ्चेतुं “नाहं एवरूपं कम्मं करोमी”ति दिवसम्पि सपथं कुरुमाना नानाचित्ताव होन्ति. तेन वुत्तं–
“चोरीनं बहुबुद्धीनं, यासु सच्चं सुदुल्लभं;
थीनं भावो दुराजानो, मच्छस्सेवोदके गतं. (जा. 2.21.347).
“मुसा तासं यथा सच्चं, सच्चं तासं यथा मुसा;
गावो बहि तिणस्सेव, ओमसन्ति वरं वरं.
“चोरियो कथिना हेता, वाळा च लपसक्खरा;
न ता किञ्चि न जानन्ति, यं मनुस्सेसु वञ्चनन्”ति. (जा. 2.21.332, 334).
सत्था “एवं अरक्खियो मातुगामो”ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. सत्थापि अनुसन्धिं घटेत्वा जातकं समोधानेसि “तदा बाराणसिराजा अहमेव अहोसिन्”ति.

अण्डभूतजातकवण्णना दुतिया.