7. Itthivaggo
[61] 1. असातमन्तजातकवण्णना
असा लोकित्थियो नामाति इदं सत्था जेतवने विहरन्तो उक्कण्ठितं भिक्खुं आरब्भ कथेसि. तस्स वत्थु उम्मादन्तिजातके आवि भविस्सति. तं पन भिक्खुं सत्था “भिक्खु इत्थियो नाम असाता असतियो लामिका पच्छिमिका, त्वं एवरूपं लामिकं इत्थिं निस्साय कस्मा उक्कण्ठितोसी”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गन्धाररट्ठे तक्कसिलायं ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो तीसु वेदेसु सब्बसिप्पेसु च निप्फत्तिं पत्तो दिसापामोक्खो आचरियो अहोसि. तदा बाराणसियं एकस्मिं ब्राह्मणकुले पुत्तस्स जातदिवसे अग्गिं गहेत्वा अनिब्बायन्तं ठपयिंसु. अथ नं ब्राह्मणकुमारं सोळसवस्सकाले मातापितरो आहंसु “पुत्त, मयं तव जातदिवसे अग्गिं गहेत्वा ठपयिम्ह. सचे ब्रह्मलोकपरायणो भवितुकामो, त्वं अग्गिं आदाय अरञ्ञं पविसित्वा अग्गिं भगवन्तं नमस्समानो ब्रह्मलोकपरायणो होहि. सचे अगारं अज्झावसितुकामो, तक्कसिलं गन्त्वा दिसापामोक्खस्स आचरियस्स सन्तिके सिप्पं उग्गण्हित्वा कुटुम्बं सण्ठपेही”ति. माणवो “नाहं सक्खिस्सामि अरञ्ञे अग्गिं परिचरितुं, कुटुम्बमेव सण्ठपेस्सामी”ति मातापितरो वन्दित्वा आचरियभागं सहस्सं गहेत्वा तक्कसिलं गन्त्वा सिप्पं उग्गण्हित्वा पच्चागमासि. मातापितरो पनस्स अनत्थिका घरावासेन, अरञ्ञे अग्गिं परिचरापेतुकामा होन्ति. अथ नं माता इत्थीनं दोसं दस्सेत्वा अरञ्ञं पेसेतुकामा “सो आचरियो पण्डितो ब्यत्तो सक्खिस्सति मे पुत्तस्स इत्थीनं दोसं कथेतुन्”ति चिन्तेत्वा आह– “उग्गहितं ते, तात, सिप्पन्”ति. “आम, अम्मा”ति. “असातमन्तोपि ते उग्गहितो”ति. “न उग्गहितो, अम्मा”ति. “तात, यदि ते असातमन्तो न उग्गहितो, किं नाम ते सिप्पं उग्गहितं, गच्छ, उग्गण्हित्वा एही”ति. सो “साधू”ति पुन तक्कसिलाभिमुखो पायासि. तस्सपि आचरियस्स माता महल्लिका वीसतिवस्ससतिका सो तं सहत्था न्हापेन्तो भोजेन्तो पायेन्तो पटिजग्गति. अञ्ञे मनुस्सा नं तथा करोन्तं जिगुच्छन्ति. सो चिन्तेसि “यंनूनाहं अरञ्ञं पविसित्वा तत्थ मातरं पटिजग्गन्तो विहरेय्यन्”ति. अथेकस्मिं विवित्ते अरञ्ञे उदकफासुकट्ठाने पण्णसालं कारेत्वा सप्पितण्डुलादीनि आहरापेत्वा मातरं उक्खिपित्वा तत्थ गन्त्वा मातरं पटिजग्गन्तो वासं कप्पेसि. सोपि खो माणवो तक्कसिलं गन्त्वा आचरियं अपस्सन्तो “कहं आचरियो”ति पुच्छित्वा तं पवत्तिं सुत्वा तत्थ गन्त्वा वन्दित्वा अट्ठासि. अथ नं आचरियो “किं नु खो, तात, अतिसीघं आगतोसी”ति? “ननु अहं तुम्हेहि असातमन्तो नाम न उग्गण्हापितो”ति? “को पन ते असातमन्ते उग्गण्हितब्बे कत्वा कथेसी”ति? “मय्हं माता आचरिया”ति. बोधिसत्तो चिन्तेसि “असातमन्तो नाम कोचि नत्थि, इमस्स पन माता इमं इत्थिदोसे जानापेतुकामा भविस्सती”ति. अथ नं “साधु, तात, दस्सामि ते असातमन्ते, त्वं अज्ज आदिं कत्वा मम ठाने ठत्वा मम मातरं सहत्था न्हापेन्तो भोजेन्तो पायेन्तो पटिजग्गाहि, हत्थपादसीसपिट्ठिसम्बाहनादीनि चस्सा करोन्तो ‘अय्ये जरं पत्तकालेपि ताव ते एवरूपं सरीरं, दहरकाले कीदिसं अहोसी’ति हत्थपादपरिकम्मादिकरणकाले हत्थपादादीनं वण्णं कथेय्यासि. यञ्च ते मम माता कथेति, तं अलज्जन्तो अनिगुहन्तो मय्हं आरोचेय्यासि, एवं करोन्तो असातमन्ते लच्छसि, अकरोन्तो न लच्छसी”ति आह. सो “साधु आचरिया”ति तस्स वचनं सम्पटिच्छित्वा ततो पट्ठाय सब्बं यथावुत्तविधानं अकासि. अथस्सा तस्मिं माणवे पुनप्पुनं वण्णयमाने “अयं मया सद्धिं अभिरमितुकामो भविस्सती”ति अन्धाय जराजिण्णाय अब्भन्तरे किलेसो उप्पज्जि सा एकदिवसं अत्तनो सरीरवण्णं कथयमानं माणवं आह “मया सद्धिं अभिरमितुं इच्छसी”ति? “अय्ये, अहं ताव इच्छेय्यं, आचरियो पन गरुको”ति. “सचे मं इच्छसि, पुत्तं मे मारेही”ति. “अहं आचरियस्स सन्तिके एत्तकं सिप्पं उग्गण्हित्वा किलेसमत्तं निस्साय किन्ति कत्वा आचरियं मारेस्सामी”ति. “तेन हि सचे त्वं मं न परिच्चजसि, अहमेव नं मारेस्सामी”ति. एवं इत्थियो नाम असाता लामिका पच्छिमिका, तथारूपे नाम वये ठिता रागचित्तं उप्पादेत्वा किलेसं अनुवत्तमाना एवं उपकारकं पुत्तं मारेतुकामा जाता. माणवो सब्बं तं कथं बोधिसत्तस्स आरोचेसि. बोधिसत्तो “सुट्ठु ते, माणव, कतं मय्हं आरोचेन्तेना”ति वत्वा मातु आयुसङ्खारं ओलोकेन्तो “अज्जेव मरिस्सती”ति ञत्वा “एहि, माणव, वीमंसिस्साम नन्”ति एकं उदुम्बररुक्खं छिन्दित्वा अत्तनो पमाणेन कट्ठरूपकं कत्वा ससीसं पारुपित्वा अत्तनो सयनट्ठाने उत्तानं निपज्जापेत्वा रज्जुकं बन्धित्वा अन्तेवासिकं आह– “तात, फरसुं आदाय गन्त्वा मम मातु सञ्ञं देही”ति. माणवो गन्त्वा “अय्ये, आचरियो पण्णसालायं अत्तनो सयनट्ठाने निपन्नो, रज्जुसञ्ञा मे बद्धा, इमं फरसुं आदाय गन्त्वा सचे सक्कोसि, मारेहि नन्”ति आह. “त्वं पन मं न परिच्चजिस्ससी”ति? “किंकारणा परिच्चजिस्सामी”ति? सा फरसुं आदाय पवेधमाना उट्ठाय रज्जुसञ्ञाय गन्त्वा हत्थेन परामसित्वा “अयं मे पुत्तो”ति सञ्ञाय कट्ठरूपकस्स मुखतो साटकं अपनेत्वा फरसुं आदाय “एकप्पहारेनेव मारेस्सामी”ति गीवायमेव पहरित्वा “धन्”ति सद्दे उप्पन्ने रुक्खभावं अञ्ञासि. अथ बोधिसत्तेन “किं करोसि, अम्मा”ति वुत्ते सा “वञ्चिताम्ही”ति तत्थेव मरित्वा पतिता. अत्तनो किर पण्णसालाय निपन्नायपि तङ्खणञ्ञेव ताय मरितब्बमेव. सो तस्सा मतभावं ञत्वा सरीरकिच्चं कत्वा आळाहनं निब्बापेत्वा वनपुप्फेहि पूजेत्वा माणवं आदाय पण्णसालद्वारे निसीदित्वा “तात, पाटियेक्को असातमन्तो नाम नत्थि, इत्थियो असाता नाम, तव माता ‘असातमन्तं उग्गण्हा’ति मम सन्तिकं पेसयमाना इत्थीनं दोसं जाननत्थं पेसेसि. इदानि पन ते पच्चक्खमेव मम मातु दोसो दिट्ठो, इमिना कारणेन ‘इत्थियो नाम असाता लामिका पच्छिमिका’ति जानेय्यासी”ति तं ओवदित्वा उय्योजेसि. सोपि आचरियं वन्दित्वा मातापितूनं सन्तिकं अगमासि. अथ नं माता पुच्छि “तात, उग्गहितो ते असातमन्तो”ति? “आम, अम्मा”ति. “इदानि किं करिस्ससि, पब्बजित्वा अग्गिं वा परिचरिस्ससि, अगारमज्झे वा वसिस्ससी”ति? माणवो “मया, अम्म, पच्चक्खतो इत्थीनं दोसा दिट्ठा अगारेन मे किच्चं नत्थि, पब्बजिस्सामहन्”ति अत्तनो अधिप्पायं पकासेन्तो इमं गाथमाह–
61. “असा लोकित्थियो नाम, वेला तासं न विज्जति;
सारत्ता च पगब्भा च, सिखी सब्बघसो यथा;
ता हित्वा पब्बजिस्सामि, विवेकमनुब्रूहयन्”ति.
तत्थ असाति असतियो लामिका. अथ वा सातं वुच्चति सुखं, तं तासु नत्थि. अत्तनि पटिबद्धचित्तानं असातमेव देन्तीतिपि असा, दुक्खा दुक्खवत्थुभूताति अत्थो. इमस्स पनत्थस्स साधनत्थाय इदं सुत्तं आहरितब्बं–
“माया चेता मरीची च, सोको रोगो चुपद्दवो;
खरा च बन्धना चेता, मच्चुपासा गुहासया;
तासु यो विस्ससे पोसो, सो नरेसु नराधमो”ति. (जा. 2.21.118).
लोकित्थियोति लोके इत्थियो. वेला तासं न विज्जतीति अम्म, तासं इत्थीनं किलेसुप्पत्तिं पत्वा वेला संवरो मरियादा पमाणं नाम नत्थि. सारत्ता च पगब्भा चाति वेला च एतासं नत्थि, पञ्चसु कामगुणेसु सारत्ता अल्लीना, तथा कायपागब्भियेन, वाचापागब्भियेन, मनोपागब्भियेनाति तिविधेन पागब्भियेन समन्नागतत्ता पगब्भा चेता. एतासञ्हि अब्भन्तरे कायद्वारादीनि पत्वा संवरो नाम नत्थि, लोला काकपटिभागाति दस्सेति. सिखी सब्बघसो यथाति अम्म, यथा जालसिखाय “सिखी”ति सङ्खं गतो अग्गि नाम गूथगतादिभेदं असुचिम्पि, सप्पिमधुफाणितादिभेदं सुचिम्पि, इट्ठम्पि अनिट्ठम्पि यं यदेव लभति, सब्बं घसति खादति, तस्मा “सब्बघसो”ति वुच्चति. तथेव ता इत्थियोपि हत्थिमेण्डगोमेण्डादयो वा होन्तु हीनजच्चा हीनकम्मन्ता, खत्तियादयो वा होन्तु उत्तमकम्मन्ता, हीनुक्कट्ठभावं अचिन्तेत्वा लोकस्सादवसेन किलेससन्थवे उप्पन्ने यं यं लभन्ति, सब्बमेव सेवन्तीति सब्बघससिखिसदिसा होन्ति. तस्मा सिखी सब्बघसो यथा, तथेवेताति वेदितब्बा. ता हित्वा पब्बजिस्सामीति अहं ता लामिका दुक्खवत्थुभूता इत्थियो हित्वा अरञ्ञं पविसित्वा इसिपब्बज्जं पब्बजिस्सामि. विवेकमनुब्रूहयन्ति कायविवेको चित्तविवेको उपधिविवेकोति तयो विवेका, तेसु इध कायविवेकोपि वट्टति चित्तविवेकोपि. इदं वुत्तं होति– अहं, अम्म, पब्बजित्वा कसिणपरिकम्मं कत्वा अट्ठ समापत्तियो च पञ्चाभिञ्ञा च उप्पादेत्वा गणतो कायं, किलेसेहि च चित्तं विवेचेत्वा इमं विवेकं ब्रूहेन्तो वड्ढेन्तो ब्रह्मलोकपरायणो भविस्सामि, अलं मे अगारेनाति. एवं इत्थियो गरहित्वा मातापितरो वन्दित्वा हिमवन्तं पविसित्वा पब्बजित्वा वुत्तप्पकारं विवेकं ब्रूहेन्तो ब्रह्मलोकपरायणो अहोसि. सत्थापि “एवं भिक्खु इत्थियो नाम असाता लामिका पच्छिमिका दुक्खदायिका”ति इत्थीनं अगुणं कथेत्वा सच्चानि पकासेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठासि. सत्था अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा माता भद्दकापिलानी, पिता महाकस्सपो अहोसि, अन्तेवासिको आनन्दो, आचरियो पन अहमेव अहोसिन्”ति.
असातमन्तजातकवण्णना पठमा.