[60] 10. सङ्खधमजातकवण्णना

धमे धमेति इदं सत्था जेतवने विहरन्तो दुब्बचमेवारब्भ कथेसि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सङ्खधमककुले निब्बत्तित्वा बाराणसियं नक्खत्ते घुट्ठे पितरं आदाय सङ्खधमनकम्मेन धनं लभित्वा आगमनकाले चोराटवियं पितरं निरन्तरं सङ्खं धमन्तं वारेसि. सो “सङ्खसद्देन चोरे पलापेस्सामी”ति निरन्तरमेव धमि, चोरा पुरिमनयेनेव आगन्त्वा विलुम्पिंसु. बोधिसत्तो पुरिमनयेनेव गाथं अभासि–
60. “धमे धमे नातिधमे, अतिधन्तञ्हि पापकं;
धन्तेनाधिगता भोगा, ते तातो विधमी धमन्”ति.
तत्थ ते तातो विधमी धमन्ति ते सङ्खं धमित्वा लद्धभोगे मम पिता पुनप्पुनं धमन्तो विधमि विद्धंसेसि विनासेसीति.
सत्था इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा पिता दुब्बचभिक्खु अहोसि, पुत्तो पनस्स अहमेव अहोसिन्”ति.

सङ्खधमजातकवण्णना दसमा.

आसीसवग्गो छट्ठो.

तस्सुद्दानं–
महासीलवजनकं, पुण्णपाति च किंफलं;
पञ्चावुधकञ्चनक्खन्धं, वानरिन्दं तयोधम्मं;
भेरिवादसङ्खधमन्ति.