[59] 9. भेरिवादकजातकवण्णना
धमे धमेति इदं सत्था जेतवने विहरन्तो अञ्ञतरं दुब्बचभिक्खुं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था “सच्चं किर त्वं भिक्खु दुब्बचोसी”ति पुच्छित्वा “सच्चं, भगवा”ति वुत्ते “न त्वं भिक्खु इदानेव दुब्बचो, पुब्बेपि दुब्बचोयेवा”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो भेरिवादककुले निब्बत्तित्वा गामके वसति. सो “बाराणसियं नक्खत्तं घुट्ठन्”ति सुत्वा “समज्जमण्डले भेरिं वादेत्वा धनं आहरिस्सामी”ति पुत्तं आदाय तत्थ गन्त्वा भेरिं वादेत्वा बहुधनं लभि. सो तं आदाय अत्तनो गामं गच्छन्तो चोराटविं पत्वा पुत्तं निरन्तरं भेरिं वादेन्तं वारेसि “तात, निरन्तरं अवादेत्वा मग्गपटिपन्नस्स इस्सरस्स भेरिं विय अन्तरन्तरा वादेही”ति सो पितरा वारियमानोपि “भेरिसद्देनेव चोरे पलापेस्सामी”ति वत्वा निरन्तरमेव वादेसि. चोरा पठमञ्ञेव भेरिसद्दं सुत्वा “इस्सरभेरी भविस्सती”ति पलायित्वा अति विय एकाबद्धं सद्दं सुत्वा “नायं इस्सरभेरी भविस्सती”ति आगन्त्वा उपधारेन्ता द्वेयेव जने दिस्वा पोथेत्वा विलुम्पिंसु. बोधिसत्तो “किच्छेन वत नो लद्धं धनं एकाबद्धं कत्वा वादेन्तो नासेसी”ति वत्वा इमं गाथमाह–
59. “धमे धमे नातिधमे, अतिधन्तञ्हि पापकं;
धन्तेन हि सतं लद्धं, अतिधन्तेन नासितन्”ति.
तत्थ धमे धमेति धमेय्य नो न धमेय्य, भेरिं वादेय्य नो न वादेय्याति अत्थो. नातिधमेति अतिक्कमित्वा पन निरन्तरमेव कत्वा न वादेय्य. किंकारणा? अतिधन्तञ्हि पापकं, निरन्तरं भेरिवादनं इदानि अम्हाकं पापकं लामकं जातं. धन्तेन हि सतं लद्धन्ति नगरे धमन्तेन भेरिवादनेन कहापणसतं लद्धं. अतिधन्तेन नासितन्ति इदानि पन मे पुत्तेन वचनं अकत्वा यदिदं अटवियं अतिधन्तं, तेन अतिधन्तेन सब्बं नासितन्ति. सत्था इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा पुत्तो दुब्बचभिक्खु अहोसि, पिता पन अहमेव अहोसिन्”ति.
भेरिवादकजातकवण्णना नवमा.