न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
विचिनन्तो तदादक्खिं, चतुत्थं पञ्ञापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
इमं त्वं चतुत्थं ताव, दळ्हं कत्वा समादिय;
पञ्ञापारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
यथापि भिक्खु भिक्खन्तो, हीनमुक्कट्ठमज्झिमे;
कुलानि न विवज्जेन्तो, एवं लभति यापनं.
तथेव त्वं सब्बकालं, परिपुच्छन्तो बुधं जनं;
पञ्ञापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससीति.
अथस्स न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्बन्ति उत्तरिपि उपधारयतो पञ्चमं वीरियपारमिं दिस्वा एतदहोसि सुमेधपण्डित, त्वं इतो पट्ठाय वीरियपारमिम्पि पूरेय्यासि. यथा हि सीहो मिगराजा सब्ब-इरियापथेसु दळ्हवीरियो होति, एवं त्वम्पि सब्बभवेसु सब्ब-इरियापथेसु दळ्हवीरियो अनोलीनवीरियो समानो बुद्धो भविस्ससीति पञ्चमं वीरियपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं
न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
विचिनन्तो तदादक्खिं, पञ्चमं वीरियपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
इमं त्वं पञ्चमं ताव, दळ्हं कत्वा समादिय;
वीरियपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
यथापि सीहो मिगराजा, निसज्जट्ठानचङ्कमे;
अलीनवीरियो होति, पग्गहितमनो सदा.
तथेव त्वं सब्बभवे, पग्गण्ह वीरियं दळ्हं;
वीरियपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससीति.
अथस्स न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्बन्ति उत्तरिपि उपधारयतो छट्ठं खन्तिपारमिं दिस्वा एतदहोसि सुमेधपण्डित, त्वं इतो पट्ठाय खन्तिपारमिम्पि पूरेय्यासि. सम्माननेपि अवमाननेपि खमोव भवेय्यासि. यथा हि पथवियं नाम सुचिम्पि पक्खिपन्ति असुचिम्पि, न तेन पथवी सिनेहं, न पटिघं करोति, खमति सहति अधिवासेतियेव, एवं त्वम्पि सम्माननावमाननक्खमोव समानो बुद्धो भविस्ससीति छट्ठं खन्तिपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं
न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
विचिनन्तो तदादक्खिं, छट्ठमं खन्तिपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
इमं त्वं छट्ठमं ताव, दळ्हं कत्वा समादिय;
तत्थ अद्वेज्झमानसो, सम्बोधिं पापुणिस्ससि.
यथापि पथवी नाम, सुचिम्पि असुचिम्पि च;
सब्बं सहति निक्खेपं, न करोति पटिघं तया.
तथेव त्वम्पि सब्बेसं, सम्मानावमानक्खमो;
खन्तिपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससीति.
अथस्स न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्बन्ति उत्तरिपि उपधारयतो सत्तमं सच्चपारमिं दिस्वा एतदहोसि सुमेधपण्डित, त्वं इतो पट्ठाय सच्चपारमिम्पि पूरेय्यासि. असनिया मत्थके पतमानायपि धनादीनं अत्थाय छन्दादिवसेन सम्पजानमुसावादं नाम माकासि. यथा हि ओसधितारका नाम सब्ब-उतूसु अत्तनो गमनवीथिं जहित्वा अञ्ञाय वीथिया न गच्छति, सकवीथियाव गच्छति, एवमेव त्वम्पि सच्चं पहाय मुसावादं नाम अकरोन्तोयेव बुद्धो भविस्ससीति सत्तमं सच्चपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं
न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
विचिनन्तो तदादक्खिं, सत्तमं सच्चपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
इमं त्वं सत्तमं ताव, दळ्हं कत्वा समादिय;
तत्थ अद्वेज्झवचनो, सम्बोधिं पापुणिस्ससि.
यथापि ओसधी नाम, तुलाभूता सदेवके;
समये उतुवस्से वा, न वोक्कमति वीथितो.
तथेव त्वम्पि सच्चेसु, मा वोक्कमसि वीथितो;
सच्चपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससीति.
अथस्स न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्बन्ति उत्तरिपि उपधारयतो अट्ठमं अधिट्ठानपारमिं दिस्वा एतदहोसि सुमेधपण्डित, त्वं इतो पट्ठाय अधिट्ठानपारमिम्पि पूरेय्यासि. यं अधिट्ठासि, तस्मिं अधिट्ठाने निच्चलो भवेय्यासि. यथा हि पब्बतो नाम सब्बदिसासु वातेहि पहटोपि न कम्पति न चलति, अत्तनो ठानेयेव तिट्ठति, एवमेव त्वम्पि अत्तनो अधिट्ठाने निच्चलो होन्तोव बुद्धो भविस्ससीति अट्ठमं अधिट्ठानपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं
न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
विचिनन्तो तदादक्खिं, अट्ठमं अधिट्ठानपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
इमं त्वं अट्ठमं ताव, दळ्हं कत्वा समादिय;
तत्थ त्वं अचलो हुत्वा, सम्बोधिं पापुणिस्ससि.
यथापि पब्बतो सेलो, अचलो सुप्पतिट्ठितो;
न कम्पति भुसवातेहि, सकट्ठानेव तिट्ठति.
तथेव त्वम्पि अधिट्ठाने, सब्बदा अचलो भव;
अधिट्ठानपारमितं गन्त्वा, सम्बोधिं पापुणिस्ससीति.
अथस्स न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्बन्ति उत्तरिपि उपधारयतो नवमं मेत्तापारमिं दिस्वा एतदहोसि सुमेधपण्डित, त्वं इतो पट्ठाय नवमं मेत्तापारमिम्पि पूरेय्यासि. अहितेसुपि हितेसुपि एकचित्तो भवेय्यासि. यथा हि उदकं नाम पापजनस्सापि कल्याणजनस्सापि सीतिभावं एकसदिसं कत्वा फरति, एवमेव त्वम्पि सब्बसत्तेसु मेत्तचित्तेन एकचित्तोव होन्तो बुद्धो भविस्ससीति नवमं मेत्तापारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं
न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
विचिनन्तो तदादक्खिं, नवमं मेत्तापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
इमं त्वं नवमं ताव, दळ्हं कत्वा समादिय;
मेत्ताय असमो होहि, यदि बोधिं पत्तुमिच्छसि.
यथापि उदकं नाम, कल्याणे पापके जने;
समं फरति सीतेन, पवाहेति रजोमलं.
तथेव त्वम्पि अहितहिते, समं मेत्ताय भावय;
मेत्तापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससीति.
अथस्स न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्बन्ति उत्तरिपि उपधारयतो दसमं उपेक्खापारमिं दिस्वा एतदहोसि सुमेधपण्डित, त्वं इतो पट्ठाय उपेक्खापारमिम्पि पूरेय्यासि. सुखेपि दुक्खेपि मज्झत्तोव भवेय्यासि. यथा हि पथवी नाम सुचिम्पि असुचिम्पि पक्खिप्पमाना मज्झत्ताव होति, एवमेव त्वम्पि सुखदुक्खेसु मज्झत्तोव होन्तो बुद्धो भविस्ससीति दसमं उपेक्खापारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं
न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
विचिनन्तो तदादक्खिं, दसमं उपेक्खापारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
इमं त्वं दसमं ताव, दळ्हं कत्वा समादिय;
तुलाभूतो दळ्हो हुत्वा, सम्बोधिं पापुणिस्ससि.
यथापि पथवी नाम, निक्खित्तं असुचिं सुचिं;
उपेक्खति उभोपेते, कोपानुनयवज्जिता.
तथेव त्वम्पि सुखदुक्खे, तुलाभूतो सदा भव;
उपेक्खापारमितं गन्त्वा, सम्बोधिं पापुणिस्ससीति.
ततो चिन्तेसि इमस्मिं लोके बोधिसत्तेहि पूरेतब्बा बोधिपरिपाचना बुद्धकारकधम्मा एत्तकायेव, दस पारमियो ठपेत्वा अञ्ञे नत्थि, इमापि दस पारमियो उद्धं आकासेपि नत्थि, हेट्ठा पथवियम्पि, पुरत्थिमादीसु दिसासुपि नत्थि, मय्हमेव पन हदयमंसब्भन्तरे पतिट्ठिताति. एवं तासं हदये पतिट्ठितभावं दिस्वा सब्बापि ता दळ्हं कत्वा अधिट्ठाय पुनप्पुनं सम्मसन्तो अनुलोमपटिलोमं सम्मसति, परियन्ते गहेत्वा आदिं पापेति, आदिम्हि गहेत्वा परियन्ते ठपेति, मज्झे गहेत्वा उभतो ओसापेति, उभतो कोटीसु हेत्वा मज्झे ओसापेति. बाहिरकभण्डपरिच्चागो दानपारमी नाम, अङ्गपरिच्चागो दान-उपपारमी नाम, जीवितपरिच्चागो दानपरमत्थपारमी नामाति दस पारमियो दस उपपारमियो दस परमत्थपारमियो यन्ततेलं विनिवट्टेन्तो विय महामेरुं मत्थं कत्वा चक्कवाळमहासमुद्दं आलुळेन्तो विय च सम्मसि. तस्सेवं दस पारमियो सम्मसन्तस्स धम्मतेजेन चतुनहुताधिकद्वियोजनसतसहस्सबहला अयं महापथवी हत्थिना अक्कन्तनळकलापो विय, पीळियमानं उच्छुयन्तं विय च महाविरवं विरवमाना सङ्कम्पि सम्पकम्पि सम्पवेधि, कुलालचक्कं विय तेलयन्तचक्कं विय च परिब्भमि. तेन वुत्तं
एत्तकायेव ते लोके, ये धम्मा बोधिपाचना;
ततुद्धं नत्थि अञ्ञत्र, दळ्हं तत्थ पतिट्ठह.
इमे धम्मे सम्मसतो, सभावसरसलक्खणे;
धम्मतेजेन वसुधा, दससहस्सी पकम्पथ.
चलती रवती पथवी, उच्छुयन्तंव पीळितं;
तेलयन्ते यथा चक्कं, एवं कम्पति मेदनीति.
महापथविया कम्पमानाय रम्मनगरवासिनो सण्ठातुं असक्कोन्ता युगन्तवातब्भाहता महासाला विय मुच्छितमुच्छिताव पपतिंसु, घटादीनि कुलालभाजनानि पवट्टन्तानि अञ्ञमञ्ञं पहरन्तानि चुण्णविचुण्णानि अहेसुं. महाजनो भीततसितो सत्थारं उपसङ्कमित्वा किं नु खो भगवा नागावट्टो अयं भूतयक्खदेवतासु अञ्ञतरावट्टोति न हि मयं एतं जानाम, अपिच खो सब्बोपि अयं महाजनो उपद्दुतो, किं नु खो इमस्स लोकस्स पापकं भविस्सति, उदाहु कल्याणं, कथेथ नो एतं कारणन्ति आह. अथ सत्था तेसं कथं सुत्वा तुम्हे मा भायथ मा चिन्तयित्थ, नत्थि वो इतोनिदानं भयं. यो सो मया अज्ज सुमेधपण्डितो अनागते गोतमो नाम बुद्धो भविस्सतीति ब्याकतो, सो दस पारमियो सम्मसति, तस्स दस पारमियो सम्मसन्तस्स विलोळेन्तस्स धम्मतेजेन सकलदससहस्सिलोकधातु एकप्पहारेन कम्पति, चेव, रवति चाति आह. तेन वुत्तं
यावता परिसा आसि, बुद्धस्स परिवेसने;
पवेधमाना सा तत्थ, मुच्छिता सेसि भूमियं.
घटानेकसहस्सानि कुम्भीनञ्च सता बहू;
सञ्चुण्णमथिता तत्थ, अञ्ञमञ्ञं पघट्टिता.
उब्बिग्गा तसिता भीता, भन्ता ब्यधितमानसा;
महाजना समागम्म, दीपङ्करमुपागमुं.
किं भविस्सति लोकस्स, कल्याणमथ पापकं;
सब्बो उपद्दुतो लोको, तं विनोदेहि चक्खुम.
तेसं तदा सञ्ञापेसि, दीपङ्करो महामुनि;
विस्सत्था होथ मा भाथ, इमस्मिं पथविकम्पने.
यमहं अज्ज ब्याकासिं, बुद्धो लोके भविस्सति;
एसो सम्मसति धम्मं, पुब्बकं जिनसेवितं.
तस्स सम्मसतो धम्मं, बुद्धभूमिं असेसतो;
तेनायं कम्पिता पथवी, दससहस्सी सदेवकेति.
महाजनो तथागतस्स वचनं सुत्वा हट्ठतुट्ठो मालागन्धविलेपनं आदाय रम्मनगरा निक्खमित्वा बोधिसत्तं उपसङ्कमित्वा मालादीहि पूजेत्वा वन्दित्वा पदक्खिणं कत्वा रम्मनगरमेव पाविसि. बोधिसत्तोपि दस पारमियो सम्मसित्वा वीरियं दळ्हं कत्वा अधिट्ठाय निसिन्नासना वुट्ठासि. तेन वुत्तं