[58] 8. तयोधम्मजातकवण्णना

यस्स एते तयो धम्माति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स वधाय परिसक्कनमेवारब्भ कथेसि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते देवदत्तो वानरयोनियं निब्बत्तित्वा हिमवन्तप्पदेसे यूथं परिहरन्तो अत्तानं पटिच्च जातानं वानरपोतकानं “वुड्ढिप्पत्ता इमे यूथं परिहरेय्युन्”ति भयेन दन्तेहि डंसित्वा तेसं बीजानि उप्पाटेति. तदा बोधिसत्तोपि तञ्ञेव पटिच्च एकिस्सा वानरिया कुच्छिस्मिं पटिसन्धिं गण्हि. अथ सा वानरी गब्भस्स पतिट्ठितभावं ञत्वा अत्तनो गब्भं अनुरक्खमाना अञ्ञं पब्बतपादं अगमासि. सा परिपक्कगब्भा बोधिसत्तं विजायि. सो वुड्ढिमन्वाय विञ्ञुतं पत्तो थामसम्पन्नो अहोसि. सो एकदिवसं मातरं पुच्छि “अम्म, मय्हं पिता कहन्”ति? “तात, असुकस्मिं नाम पब्बतपादे यूथं परिहरन्तो वसती”ति. “अम्म, तस्स मं सन्तिकं नेही”ति. “तात, न सक्का तया पितु सन्तिकं गन्तुं. पिता हि ते अत्तानं पटिच्च जातानं वानरपोतकानं यूथपरिहरणभयेन दन्तेहि डंसित्वा बीजानि उप्पाटेती”ति. “अम्म, नेहि मं तत्थ, अहं जानिस्सामी”ति. सा पुत्तं आदाय तस्स सन्तिकं अगमासि.
सो वानरो अत्तनो पुत्तं दिस्वाव “अयं वड्ढन्तो मय्हं यूथं परिहरितुं न दस्सति, इदानेव मारेतब्बो”ति “एतं आलिङ्गन्तो विय गाळ्हं पीळेत्वा जीवितक्खयं पापेस्सामी”ति चिन्तेत्वा “एहि, तात, एत्तकं कालं कहं गतोसी”ति बोधिसत्तं आलिङ्गन्तो विय निप्पीळेसि. बोधिसत्तो पन नागबलो थामसम्पन्नो, सोपि नं निप्पीळेसि, अथस्स अट्ठीनि भिज्जनाकारप्पत्तानि अहेसुं. अथस्स एतदहोसि “अयं वड्ढन्तो मं मारेस्सति, केन नु खो उपायेन पुरेतरञ्ञेव मारेय्यन्”ति. ततो चिन्तेसि “अयं अविदूरे रक्खसपरिग्गहितो सरो अत्थि, तत्थ नं रक्खसेन खादापेस्सामी”ति. अथ नं एवमाह “तात, अहं महल्लको, इमं यूथं तुय्हं निय्यादेमि, अज्जेव तं राजानं करोमि, असुकस्मिं नाम ठाने सरो अत्थि, तत्थ द्वे कुमुदिनियो, तिस्सो उप्पलिनियो, पञ्च पदुमिनियो च पुप्फन्ति, गच्छ, ततो पुप्फानि आहरा”ति. सो “साधु, तात, आहरिस्सामी”ति गन्त्वा सहसा अनोतरित्वा समन्ता पदं परिच्छिन्दन्तो ओतिण्णपदञ्ञेव अद्दस, न उत्तिण्णपदं. सो “इमिना सरेन रक्खसपरिग्गहितेन भवितब्बं, मय्हं पिता अत्तना मारेतुं असक्कोन्तो रक्खसेन मं खादापेतुकामो भविस्सति अहं इमञ्च सरं न ओतरिस्सामि, पुप्फानि च गहेस्सामी”ति निरुदकट्ठानं गन्त्वा वेगं गहेत्वा उप्पतित्वा परतो गच्छन्तो निरुदके ओकासे ठितानेव द्वे पुप्फानि गहेत्वा परतीरे पति. परतीरतोपि ओरिमतीरं आगच्छन्तो तेनेवुपायेन द्वे गण्हि. एवं उभोसु पस्सेसु रासिं करोन्तो पुप्फानि च गण्हि, रक्खसस्स च आणट्ठानं न ओतरि.
अथस्स “इतो उत्तरि उक्खिपितुं न सक्खिस्सामी”ति तानि पुप्फानि गहेत्वा एकस्मिं ठाने रासिं करोन्तस्स सो रक्खसो “मया एत्तकं कालं एवरूपो पञ्ञवा अच्छरियपुरिसो न दिट्ठपुब्बो, पुप्फानि च नाम यावदिच्छकं गहितानि, मय्हञ्च आणट्ठानं न ओतरी”ति उदकं द्विधा भिन्दन्तो उदकतो उट्ठाय बोधिसत्तं उपसङ्कमित्वा “वानरिन्द, इमस्मिं लोके यस्स तयो धम्मा अत्थि, सो पच्चामित्तं अभिभवति, ते सब्बेपि तव अब्भन्तरे अत्थि मञ्ञे”ति वत्वा बोधिसत्तस्स थुतिं करोन्तो इमं गाथमाह–
58. “यस्स एते तयो धम्मा, वानरिन्द यथा तव;
दक्खियं सूरियं पञ्ञा, दिट्ठं सो अतिवत्तती”ति.
तत्थ दक्खियन्ति दक्खभावो, सम्पत्तभयं विधमितुं जाननपञ्ञाय सम्पयुत्त-उत्तमवीरियस्सेतं नामं. सूरियन्ति सूरभावो, निब्भयभावस्सेतं नामं. पञ्ञाति पञ्ञापदट्ठानाय उपायपञ्ञायेतं नामं.
एवं सो दकरक्खसो इमाय गाथाय बोधिसत्तस्स थुतिं कत्वा “इमानि पुप्फानि किमत्थं हरसी”ति पुच्छि. “पिता मं राजानं कातुकामो, तेन कारणेन हरामी”ति. “न सक्का तादिसेन उत्तमपुरिसेन पुप्फानि वहितुं अहं वहिस्सामी”ति उक्खिपित्वा तस्स पच्छतो पच्छतो अगमासि. अथस्स पिता दूरतोव तं दिस्वा “अहं इमं ‘रक्खसभत्तं भविस्सती’ति पहिणिं, सो दानेस रक्खसं पुप्फानि गाहापेन्तो आगच्छति, इदानिम्हि नट्ठो”ति चिन्तेन्तो सत्तधा हदयफालनं पत्वा तत्थेव जीवितक्खयं पत्तो. सेसवानरा सन्निपतित्वा बोधिसत्तं राजानं अकंसु.
सत्था इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा यूथपति देवदत्तो अहोसि, यूथपतिपुत्तो पन अहमेव अहोसिन्”ति.

तयोधम्मजातकवण्णना अट्ठमा.