[57] 7. वानरिन्दजातकवण्णना
यस्सेते चतुरो धम्माति इदं सत्था वेळुवने विहरन्तो देवदत्तस्स वधाय परिसक्कनं आरब्भ कथेसि. तस्मिञ्हि समये सत्था “देवदत्तो वधाय परिसक्कती”ति सुत्वा “न, भिक्खवे, इदानेव देवदत्तो मय्हं वधाय परिसक्कति, पुब्बेपि परिसक्कियेव, तासमत्तम्पि पन कातुं नासक्खी”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कपियोनियं निब्बत्तित्वा वुड्ढिमन्वाय अस्सपोतकप्पमाणो थामसम्पन्नो एकचरो हुत्वा नदीतीरे विहरति. तस्सा पन नदिया वेमज्झे एको दीपको नानप्पकारेहि अम्बपनसादीहि फलरुक्खेहि सम्पन्नो. बोधिसत्तो नागबलो थामसम्पन्नो नदिया ओरिमतीरतो उप्पतित्वा दीपकस्स ओरतो नदीमज्झे एको पिट्ठिपासाणो अत्थि, तस्मिं निपतति, ततो उप्पतित्वा तस्मिं दीपके पतति. तत्थ नानप्पकारानि फलानि खादित्वा सायं तेनेव उपायेन पच्चागन्त्वा अत्तनो वसनट्ठाने वसित्वा पुनदिवसेपि तथेव करोति. इमिना नियामेन तत्थ वासं कप्पेति. तस्मिं पन काले एको कुम्भीलो सपजापतिको तस्सा नदिया वसति. तस्स भरिया बोधिसत्तं अपरापरं गच्छन्तं दिस्वा बोधिसत्तस्स हदयमंसे दोहळं उप्पादेत्वा कुम्भीलं आह “मय्हं खो, अय्य, इमस्स वानरिन्दस्स हदयमंसे दोहळो उप्पन्नो”ति. कुम्भीलो “साधु, भद्दे, लच्छसी”ति वत्वा “अज्ज तं सायं दीपकतो आगच्छन्तमेव गण्हिस्सामी”ति गन्त्वा पिट्ठिपासाणे निपज्जि. बोधिसत्तो दिवसं चरित्वा सायन्हसमये दीपके ठितोव पासाणं ओलोकेत्वा– “अयं पासाणो इदानि उच्चतरो खायति, किं नु खो कारणन्”ति चिन्तेसि. तस्स किर उदकप्पमाणञ्च पासाणप्पमाणञ्च सुववत्थापितमेव होति. तेनस्स एतदहोसि “अज्ज इमिस्सा नदिया उदकं नेव हायति, न च वड्ढति, अथ च पनायं पासाणो महा हुत्वा पञ्ञायति, कच्चि नु खो एत्थ मय्हं गहणत्थाय कुम्भीलो निपन्नो”ति. सो “वीमंसामि ताव नन्”ति तत्थेव ठत्वा पासाणेन सद्धिं कथेन्तो विय “भो पासाणा”ति वत्वा पटिवचनं अलभन्तो यावततियं “भो पासाणा”ति आह. पासाणो किं पटिवचनं दस्सति. पुनपि वानरो “किं भो पासाण, अज्ज मय्हं पटिवचनं न देसी”ति आह. कुम्भीलो “अद्धा अञ्ञेसु दिवसेसु अयं पासाणो वानरिन्दस्स पटिवचनं अदासि, दस्सामि दानिस्स पटिवचनन्”ति चिन्तेत्वा “किं, भो वानरिन्दा”ति आह. “कोसि त्वन्”ति? “अहं कुम्भीलो”ति. “किमत्थं एत्थ निपन्नोसी”ति? “तव हदयमंसं पत्थयमानो”ति. बोधिसत्तो चिन्तेसि “अञ्ञो मे गमनमग्गो नत्थि, अज्ज मया एस कुम्भीलो वञ्चेतब्बो”ति. अथ नं एवमाह “सम्म कुम्भील, अहं अत्तानं तुय्हं परिच्चजिस्सामि, त्वं मुखं विवरित्वा मं तव सन्तिकं आगतकाले गण्हाही”ति. कुम्भीलानञ्हि मुखे विवटे अक्खीनि निम्मीलन्ति. सो तं कारणं असल्लक्खेत्वा मुखं विवरि, अथस्स अक्खीनि पिथीयिंसु. सो मुखं विवरित्वा अक्खीनि निम्मीलेत्वा निपज्जि. बोधिसत्तो तथाभावं ञत्वा दीपका उप्पतितो गन्त्वा कुम्भीलस्स मत्थके अक्कमित्वा ततो उप्पतितो विज्जुलता विय विज्जोतमानो परतीरे अट्ठासि. कुम्भीलो तं अच्छरियं दिस्वा “इमिना वानरिन्देन अति-अच्छेरकं कतन्”ति चिन्तेत्वा “भो वानरिन्द, इमस्मिं लोके चतूहि धम्मेहि समन्नागतो पुग्गलो पच्चामित्ते अधिभवति. ते सब्बेपि तुय्हं अब्भन्तरे अत्थि मञ्ञे”ति वत्वा इमं गाथमाह–
57. “यस्सेते चतुरो धम्मा, वानरिन्द यथा तव;
सच्चं धम्मो धिति चागो, दिट्ठं सो अतिवत्तती”ति.
तत्थ यस्साति यस्स कस्सचि पुग्गलस्स. एतेति इदानि वत्तब्बे पच्चक्खतो निद्दिसति. चतुरो धम्माति चत्तारो गुणा. सच्चन्ति वचीसच्चं, “मम सन्तिकं आगमिस्सामी”ति वत्वा मुसावादं अकत्वा आगतोयेवाति एतं ते वचीसच्चं. धम्मोति विचारणपञ्ञा, “एवं कते इदं नाम भविस्सती”ति एसा ते विचारणपञ्ञा अत्थि. धितीति अब्बोच्छिन्नं वीरियं वुच्चति, एतम्पि ते अत्थि. चागोति अत्तपरिच्चागो, त्वं अत्तानं परिच्चजित्वा मम सन्तिकं आगतो. यं पनाहं गण्हितुं नासक्खिं, मय्हमेवेस दोसो. दिट्ठन्ति पच्चामित्तं. सो अतिवत्ततीति यस्स पुग्गलस्स यथा तव, एवं एते चत्तारो धम्मा अत्थि, सो यथा मं अज्ज त्वं अतिक्कन्तो, तथेव अत्तनो पच्चामित्तं अतिक्कमति अभिभवतीति. एवं कुम्भीलो बोधिसत्तं पसंसित्वा अत्तनो वसट्ठानं गतो. सत्थापि “न, भिक्खवे, देवदत्तो इदानेव मय्हं वधाय परिसक्कति, पुब्बेपि परिसक्कियेवा”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा कुम्भीलो देवदत्तो अहोसि, भरियास्स चिञ्चमाणविका, वानरिन्दो पन अहमेव अहोसिन्”ति.
वानरिन्दजातकवण्णना सत्तमा.