[56] 6. कञ्चनक्खन्धजातकवण्णना

यो पहट्ठेन चित्तेनाति इदं सत्था जेतवने विहरन्तो अञ्ञतरं भिक्खुं आरब्भ कथेसि. एको किर सावत्थिवासी कुलपुत्तो सत्थु धम्मदेसनं सुत्वा रतनसासने उरं दत्वा पब्बजि. अथस्स आचरियुपज्झाया “आवुसो, एकविधेन सीलं नाम, दुविधेन, तिविधेन, चतुब्बिधेन, पञ्चविधेन, छब्बिधेन, सत्तविधेन, अट्ठविधेन, नवविधेन, दसविधेन, बहुविधेन सीलं नाम. इदं चूळसीलं नाम, इदं मज्झिमसीलं नाम, इदं महासीलं नाम. इदं पातिमोक्खसंवरसीलं नाम, इदं इन्द्रियसंवरसीलं नाम, इदं आजीवपारिसुद्धिसीलं नाम, इदं पच्चयपटिसेवनसीलं नामा”ति सीलं आचिक्खन्ति. सो चिन्तेसि “इदं सीलं नाम अतिबहु, अहं एत्तकं समादाय वत्तितुं न सक्खिस्सामि, सीलं पूरेतुं असक्कोन्तस्स च नाम पब्बज्जाय को अत्थो, अहं गिही हुत्वा दानादीनि पुञ्ञानि च करिस्सामि, पुत्तदारञ्च पोसेस्सामी”ति. एवञ्च पन चिन्तेत्वा “भन्ते, अहं सीलं रक्खितुं न सक्खिस्सामि, असक्कोन्तस्स च नाम पब्बज्जाय को अत्थो, अहं हीनायावत्तिस्सामि, तुम्हाकं पत्तचीवरं गण्हथा”ति आह.
अथ नं आहंसु “आवुसो एवं सन्ते दसबलं वन्दित्वाव याही”ति ते तं आदाय सत्थु सन्तिकं धम्मसभं अगमंसु. सत्था दिस्वाव “किं, भिक्खवे, अनत्थिकं भिक्खुं आदाय आगतत्था”ति आह. भन्ते, अयं भिक्खु “अहं सीलं रक्खितुं न सक्खिस्सामी”ति पत्तचीवरं निय्यादेति, अथ नं मयं गहेत्वा आगतम्हाति. “कस्मा पन तुम्हे, भिक्खवे, इमस्स भिक्खुनो बहुं सीलं आचिक्खथ. यत्तकं एस रक्खितुं सक्कोति, तत्तकमेव रक्खिस्सति. इतो पट्ठाय तुम्हे एतं मा किञ्चि अवचुत्थ, अहमेत्थ कत्तब्बं जानिस्सामि, एहि त्वं भिक्खु, किं ते बहुना सीलेन, तीणियेव सीलानि रक्खितुं सक्खिस्ससी”ति? “रक्खिस्सामि, भन्ते”ति. तेन हि त्वं इतो पट्ठाय कायद्वारं वचीद्वारं मनोद्वारन्ति तीणि द्वारानि रक्ख, मा कायेन पापकम्मं करि, मा वाचाय, मा मनसा. “गच्छ मा हीनायावत्ति, इमानि तीणियेव सीलानि रक्खा”ति. एत्तावता सो भिक्खु तुट्ठमानसो “साधु, भन्ते, रक्खिस्सामि इमानि तीणि सीलानी”ति सत्थारं वन्दित्वा आचरियुपज्झायेहि सद्धिंयेव अगमासि. सो तानि तीणि सीलानि पूरेन्तोव अञ्ञासि “आचरियुपज्झायेहि मय्हं आचिक्खितं सीलम्पि एत्तकमेव, ते पन अत्तनो अबुद्धभावेन मं बुज्झापेतुं नासक्खिंसु, सम्मासम्बुद्धो अत्तनो बुद्धसुबुद्धताय अनुत्तरधम्मराजताय एत्तकं सीलं तीसुयेव द्वारेसु पक्खिपित्वा मं गण्हापेसि, अवस्सयो वत मे सत्था जातो”ति विपस्सनं वड्ढेत्वा कतिपाहेनेव अरहत्ते पतिट्ठासि.
तं पवत्तिं ञत्वा धम्मसभायं सन्निपतिता भिक्खू “आवुसो, तं किर भिक्खुं ‘बहुसीलानि रक्खितुं न सक्कोमी’ति हीनायावत्तन्तं सब्बानि सीलानि तीहि कोट्ठासेहि सङ्खिपित्वा गाहापेत्वा सत्था अरहत्तं पापेसि, अहो बुद्धानं बलं नाम अच्छरियन्”ति बुद्धगुणे कथेन्ता निसीदिंसु. अथ सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छित्वा “इमाय नामा”ति वुत्ते “भिक्खवे, अतिगरुकोपि भारो कोट्ठासवसेन भाजेत्वा दिन्नो लहुको विय होति, पुब्बेपि पण्डिता महन्तं कञ्चनक्खन्धं लभित्वा उक्खिपितुं असक्कोन्ता विभागं कत्वा उक्खिपित्वा अगमंसू”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं गामके कस्सको अहोसि. सो एकदिवसं अञ्ञतरस्मिं छड्डितगामके खेत्ते कसिं कसति. पुब्बे च तस्मिं गामे एको विभवसम्पन्नो सेट्ठि ऊरुमत्तपरिणाहं चतुहत्थायामं कञ्चनक्खन्धं निदहित्वा कालमकासि. तस्मिं बोधिसत्तस्स नङ्गलं लगित्वा अट्ठासि. सो “मूलसन्तानकं भविस्सती”ति पंसुं वियूहन्तो तं दिस्वा पंसुना पटिच्छादेत्वा दिवसं कसित्वा अत्थङ्गते सूरिये युगनङ्गलादीनि एकमन्ते निक्खिपित्वा “कञ्चनक्खन्धं गण्हित्वा गच्छिस्सामी”ति तं उक्खिपितुं नासक्खि. असक्कोन्तो निसीदित्वा “एत्तकं कुच्छिभरणाय भविस्सति, एत्तकं निदहित्वा ठपेस्सामि, एत्तकेन कम्मन्ते पयोजेस्सामि, एत्तकं दानादिपुञ्ञकिरियाय भविस्सती”ति चत्तारो कोट्ठासे अकासि. तस्सेवं विभत्तकाले सो कञ्चनक्खन्धो सल्लहुको विय अहोसि. सो तं उक्खिपित्वा घरं नेत्वा चतुधा विभजित्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.
इति भगवा इमं धम्मदेसनं आहरित्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह–
56. “यो पहट्ठेन चित्तेन, पहट्ठमनसो नरो;
भावेति कुसलं धम्मं, योगक्खेमस्स पत्तिया;
पापुणे अनुपुब्बेन, सब्बसंयोजनक्खयन्”ति.
तत्थ पहट्ठेनाति विनीवरणेन. पहट्ठमनसोति ताय एव विनीवरणताय पहट्ठमानसो, सुवण्णं विय पहंसित्वा समुज्जोतितसप्पभासचित्तो हुत्वाति अत्थो.
एवं सत्था अरहत्तकूटेन देसनं निट्ठापेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा कञ्चनक्खन्धलद्धपुरिसो अहमेव अहोसिन्”ति.

कञ्चनक्खन्धजातकवण्णना छट्ठा.