[55] 5. पञ्चावुधजातकवण्णना
यो अलीनेन चित्तेनाति इदं सत्था जेतवने विहरन्तो एकं ओस्सट्ठवीरियं भिक्खुं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था आमन्तेत्वा “सच्चं किर त्वं भिक्खु ओस्सट्ठवीरियोसी”ति पुच्छित्वा “सच्चं, भगवा”ति वुत्ते “भिक्खु पुब्बे पण्डिता वीरियं कातुं युत्तट्ठाने वीरियं कत्वा रज्जसम्पत्तिं पापुणिंसू”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स रञ्ञो अग्गमहेसिया कुच्छिस्मिं निब्बत्ति. तस्स नामग्गहणदिवसे अट्ठसते ब्राह्मणे सब्बकामेहि सन्तप्पेत्वा लक्खणानि पुच्छिंसु. लक्खणकुसला ब्राह्मणा लक्खणसम्पत्तिं दिस्वा “पुञ्ञसम्पन्नो, महाराज, कुमारो तुम्हाकं अच्चयेन रज्जं पापुणिस्सति, पञ्चावुधकम्मे पञ्ञातो पाकटो जम्बुदीपे अग्गपुरिसो भविस्सती”ति ब्याकरिंसु. राजा ब्राह्मणानं वचनं सुत्वा कुमारस्स नामं गण्हन्तो “पञ्चावुधकुमारो”ति नामं अकासि. अथ नं विञ्ञुतं पत्वा सोळसवस्सुद्देसे ठितं राजा आमन्तेत्वा “तात, सिप्पं उग्गण्हाही”ति आह. “कस्स सन्तिके उग्गण्हामि, देवा”ति? “गच्छ, तात, गन्धाररट्ठे तक्कसिलनगरे दिसापामोक्खस्स आचरियस्स सन्तिके उग्गण्ह, इदञ्चस्स आचरियभागं दज्जेय्यासी”ति सहस्सं दत्वा उय्योजेसि. सो तत्थ गन्त्वा सिप्पं सिक्खित्वा आचरियेन दिन्नं पञ्चावुधं गहेत्वा आचरियं वन्दित्वा तक्कसिलनगरतो निक्खमित्वा सन्नद्धपञ्चावुधो बाराणसिमग्गं पटिपज्जि. सो अन्तरामग्गे सिलेसलोमयक्खेन नाम अधिट्ठितं एकं अटविं पापुणि. अथ नं अटविमुखे मनुस्सा दिस्वा “भो माणव, मा इमं अटविं पविस, सिलेसलोमयक्खो नामेत्थ अत्थि, सो दिट्ठदिट्ठे मनुस्से जीवितक्खयं पापेती”ति वारयिंसु. बोधिसत्तो अत्तानं तक्केन्तो असम्भीतकेसरसीहो विय अटविं पाविसियेव. तस्मिं अटविमज्झं सम्पत्ते सो यक्खो तालमत्तो हुत्वा कूटागारमत्तं सीसं पत्तप्पमाणानि अक्खीनि, दकलिमकुळमत्ता द्वे दाठा च मापेत्वा सेतमुखो कबरकुच्छि नीलहत्थपादो हुत्वा बोधिसत्तस्स अत्तानं दस्सेत्वा “कहं यासि, तिट्ठ भक्खोसि मे”ति आह. अथ नं बोधिसत्तो “यक्ख, अहं अत्तानं तक्केत्वा इध पविट्ठो, त्वं अप्पमत्तो हुत्वा मं उपगच्छेय्यासि. विसपीतेन हि सरेन तं विज्झित्वा एत्थेव पातेस्सामी”ति सन्तज्जेत्वा हलाहलविसपीतं सरं सन्नय्हित्वा मुञ्चि, सो यक्खस्स लोमेसुयेव अल्लीयि. ततो अञ्ञं, ततो अञ्ञन्ति एवं पञ्ञास सरे मुञ्चि, सब्बे तस्स लोमेसुयेव अल्लीयिंसु. यक्खो सब्बेपि ते सरे फोटेत्वा अत्तनो पादमूलेयेव पातेत्वा बोधिसत्तं उपसङ्कमि. बोधिसत्तो पुनपि तं तज्जेत्वा खग्गं कड्ढित्वा पहरि, तेत्तिंसङ्गुलायतो खग्गो लोमेसुयेव अल्लीयि. अथ नं कणयेन पहरि, सोपि लोमेसुयेव अल्लीयि. तस्स अल्लीनभावं ञत्वा मुग्गरेन पहरि, सोपि लोमेसुयेव अल्लीयि. तस्स अल्लीनभावं ञत्वा कुन्तेन पहरि, सोपि लोमेसुयेव अल्लीयि. तस्स अल्लीनभावं ञत्वा “भो यक्खन, ते अहं ‘पञ्चावुधकुमारो नामा’ति सुतपुब्बो, अहं तया अधिट्ठितं अटविं पविसन्तो न धनु-आदीनि तक्केत्वा पविट्ठो, अत्तानंयेव पन तक्केत्वा पविट्ठो, अज्ज तं पोथेत्वा चुण्णविचुण्णं करिस्सामी”ति उन्नादेन्तो अत्तानं तक्केत्वा दक्खिणहत्थेन यक्खं पहरि, हत्थो लोमेसुयेव अल्लीयि. वामहत्थेन पहरि, सोपि अल्लीयि. दक्खिणपादेन पहरि, सोपि अल्लीयि. वामपादेन पहरि, सोपि अल्लीयि. “सीसेन तं पोथेत्वा चुण्णविचुण्णं करिस्सामी”ति सीसेन पहरि, तम्पि लोमेसुयेव अल्लीयि. सो पञ्चोड्डितो पञ्चसु ठानेसु बद्धो ओलम्बन्तोपि निब्भयो निस्सारज्जोव अहोसि. यक्खो चिन्तेसि “अयं एको पुरिससीहो पुरिसाजानीयो, न पुरिसमत्तोव, मादिसेन नामस्स यक्खेन गहितस्स सन्तासमत्तम्पि न भविस्सति, मया इमं मग्गं हनन्तेन एकोपि एवरूपो पुरिसो न दिट्ठपुब्बो, कस्मा नु खो एस न भायती”ति. सो तं खादितुं अविसहन्तो “कस्मा नु खो, त्वं माणव, मरणभयं न भायसी”ति पुच्छि. “किंकारणा, यक्ख, भायिस्सामि. एकस्मिञ्हि अत्तभावे एकं मरणं नियतमेव, अपिच मय्हं कुच्छिम्हि वजिरावुधं अत्थि. सचे मं खादिस्ससि, तं आवुधं जीरापेतुं न सक्खिस्ससि, तं ते अन्तानि खण्डाखण्डिकं छिन्दित्वा जीवितक्खयं पापेस्सति. इति उभोपि नस्सिस्साम, इमिना कारणेनाहं न भायामी”ति. इदं किर बोधिसत्तो अत्तनो अब्भन्तरे ञाणावुधं सन्धाय कथेसि. तं सुत्वा यक्खो चिन्तेसि “अयं माणवो सच्चमेव भणति, इमस्स पुरिससीहस्स सरीरतो मुग्गबीजमत्तम्पि मंसखण्डं मय्हं कुच्छि जीरेतुं न सक्खिस्सति, विस्सज्जेस्सामि नन्”ति मरणभयतज्जितो बोधिसत्तं विस्सज्जेत्वा “माणव, पुरिससीहो त्वं, न ते अहं मंसं खादिस्सामि, त्वं अज्ज राहुमुखा मुत्तचन्दो विय मम हत्थतो मुच्चित्वा ञातिसुहज्जमण्डलं तोसेन्तो याही”ति आह. अथ नं बोधिसत्तो आह– “यक्ख, अहं ताव गच्छिस्सामि, त्वं पन पुब्बेपि अकुसलं कत्वा लुद्दो लोहितपाणि पररुहिरमंसभक्खो यक्खो हुत्वा निब्बत्तो. सचे इधापि ठत्वा अकुसलमेव करिस्ससि, अन्धकारा अन्धकारमेव गमिस्ससि, मं दिट्ठकालतो पट्ठाय पन न सक्का तया अकुसलं कातुं, पाणातिपातकम्मं नाम निरये तिरच्छानयोनियं पेत्तिविसये असुरकाये च निब्बत्तेति, मनुस्सेसु निब्बत्तनिब्बत्तट्ठाने अप्पायुकसंवत्तनिकं होती”ति एवमादिना नयेन पञ्चन्नं दुस्सील्यकम्मानं आदीनवं, पञ्चन्नं सीलानं आनिसंसञ्च कथेत्वा नानाकारणेहि यक्खं तज्जेत्वा धम्मं देसेत्वा दमेत्वा निब्बिसेवनं कत्वा पञ्चसु सीलेसु पतिट्ठापेत्वा तस्सायेव नं अटविया बलिपटिग्गाहकं देवतं कत्वा अप्पमादेन ओवदित्वा अटवितो निक्खमित्वा अटविमुखे मनुस्सानं आचिक्खित्वा सन्नद्धपञ्चावुधो बाराणसिं गन्त्वा मातापितरो दिस्वा अपरभागे रज्जे पतिट्ठाय धम्मेन रज्जं कारेन्तो दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो. सत्थापि इमं धम्मदेसनं आहरित्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह–
55. “यो अलीनेन चित्तेन, अलीनमनसो नरो;
भावेति कुसलं धम्मं, योगक्खेमस्स पत्तिया;
पापुणे अनुपुब्बेन, सब्बसंयोजनक्खयन्”ति.
तत्रायं पिण्डत्थो– यो पुरिसो अलीनेन असंकुटितेन चित्तेन पकतियापि अलीनमनो अलीनज्झासयोव हुत्वा अनवज्जट्ठेन कुसलं सत्ततिं सबोधिपक्खियभेदं धम्मं भावेति वड्ढेति, विसालेन चित्तेन विपस्सनं अनुयुञ्जति चतूहि योगेहि खेमस्स निब्बानस्स पत्तिया, सो एवं सब्बसङ्खारेसु “अनिच्चं दुक्खं अनत्ता”ति तिलक्खणं आरोपेत्वा तरुणविपस्सनतो पट्ठाय उप्पन्ने बोधिपक्खियधम्मे भावेन्तो अनुपुब्बेन एकसंयोजनम्पि अनवसेसेत्वा सब्बसंयोजनक्खयकरस्स चतुत्थमग्गस्स परियोसाने उप्पन्नत्ता “सब्बसंयोजनक्खयो”ति सङ्ख्यं गतं अरहत्तं पापुणेय्याति. एवं सत्था अरहत्तेन धम्मदेसनाय कूटं गहेत्वा मत्थके चत्तारि सच्चानि पकासेसि, सच्चपरियोसाने सो भिक्खु अरहत्तं पापुणि. सत्था अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा यक्खो अङ्गुलिमालो अहोसि, पञ्चावुधकुमारो पन अहमेव अहोसिन्”ति.
पञ्चावुधजातकवण्णना पञ्चमा.