[54] 4. किंफलजातकवण्णना
नायं रुक्खो दुरारुहाति इदं सत्था जेतवने विहरन्तो एकं फलकुसलं उपासकं आरब्भ कथेसि. एको किर सावत्थिवासी कुटुम्बिको बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा अत्तनो आरामे निसीदापेत्वा यागुखज्जकं दत्वा उय्यानपालं आणापेसि “भिक्खूहि सद्धिं उय्याने विचरित्वा अय्यानं अम्बादीनि नानाफलानि देही”ति. सो “साधू”ति पटिस्सुणित्वा भिक्खूसङ्घमादाय उय्याने विचरन्तो रुक्खं उल्लोकेत्वाव “एतं फलं आमं, एतं न सुपक्कं, एतं सुपक्कन्”ति जानाति. यं सो वदति, तं तथेव होति. भिक्खू गन्त्वा तथागतस्स आरोचेसुं “भन्ते, अयं उय्यानपालो फलकुसलो भूमियं ठितोव रुक्खं उल्लोकेत्वा ‘एतं फलं आमं, एतं न सुपक्कं, एतं सुपक्कन्’ति जानाति. यं सो वदति, तं तथेव होती”ति. सत्था “न, भिक्खवे, अयमेव उय्यानपालो फलकुसलो, पुब्बे पण्डितापि फलकुसलायेव अहेसुन्”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सत्थवाहकुले निब्बत्तित्वा वयप्पत्तो पञ्चहि सकटसतेहि वणिज्जं करोन्तो एकस्मिं काले महावत्तनि-अटविं पत्वा अटविमुखे ठत्वा सब्बे मनुस्से सन्निपातापेत्वा “इमिस्सा अटविया विसरुक्खा नाम होन्ति, विसपत्तानि, विसपुप्फानि, विसफलानि, विसमधूनि होन्तियेव, पुब्बे तुम्हेहि अपरिभुत्तं, यं किञ्चि पत्तं वा पुप्फं वा फलं वा पल्लवं वा मं अपरिपुच्छित्वा मा खादथा”ति आह. ते “साधू”ति सम्पटिच्छित्वा अटविं ओतरिंसु. अटविमुखे च एकस्मिं गामद्वारे किंफलरुक्खो नाम अत्थि, तस्स खन्धसाखापलासपुप्फफलानि सब्बानि अम्बसदिसानेव होन्ति. न केवलं वण्णसण्ठानतोव, गन्धरसेहिपिस्स आमपक्कानि फलानि अम्बफलसदिसानेव, खादितानि पन हलाहलविसं विय तङ्खणञ्ञेव जीवितक्खयं पापेन्ति. पुरतो गच्छन्ता एकच्चे लोलपुरिसा “अम्बुरुक्खो अयन्”ति सञ्ञाय फलानि खादिंसु, एकच्चे “सत्थवाहं पुच्छित्वाव खादिस्सामा”ति हत्थेन गहेत्वा अट्ठंसु. ते सत्थवाहे आगते “अय्य, इमानि अम्बफलानि खादामा”ति पुच्छिंसु. बोधिसत्तो “नायं अम्बरुक्खो”ति ञत्वा “किं फलरुक्खो नामेस, नायं अम्बरुक्खो, मा खादित्था”ति वारेत्वा ये खादिंसु. तेपि वमापेत्वा चतुमधुरं पायेत्वा निरोगे अकासि. पुब्बे पन इमस्मिं रुक्खमूले मनुस्सा निवासं कप्पेत्वा “अम्बफलानी”ति सञ्ञाय इमानि विसफलानि खादित्वा जीवितक्खयं पापुणन्ति. पुनदिवसे गामवासिनो निक्खमित्वा मतमनुस्से दिस्वा पादे गण्हित्वा पटिच्छन्नट्ठाने छड्डेत्वा सकटेहि सद्धिंयेव सब्बं तेसं सन्तकं गहेत्वा गच्छन्ति. ते तं दिवसम्पि अरुणुग्गमनकालेयेव “मय्हं बलिबद्दो भविस्सति, मय्हं सकटं, मय्हं भण्डन्”ति वेगेन तं रुक्खमूलं गन्त्वा मनुस्से निरोगे दिस्वा “कथं तुम्हे इमं रुक्खं ‘नायं अम्बरुक्खो’ति जानित्था”ति पुच्छिंसु. ते “मयं न जानाम, सत्थवाहजेट्ठको नो जानाती”ति आहंसु. मनुस्सा बोधिसत्तं पुच्छिंसु “पण्डित, किन्ति कत्वा त्वं इमस्स रुक्खस्स अनम्बरुक्खभावं अञ्ञासी”ति? सो “द्वीहि कारणेहि अञ्ञासिन्”ति वत्वा इमं गाथमाह–
54. “नायं रुक्खो दुरारुहो, नपि गामतो आरका;
आकारणेन जानामि, नायं सादुफलो दुमो”ति.
तत्थ नायं रुक्खो दुरारुहोति अयं विसरुक्खो न दुक्खारुहो, उक्खिपित्वा ठपितनिस्सेणी विय सुखेनारोहितुं सक्काति वदति. नपि गामतो आरकाति गामतो दूरे ठितोपि न होति, गामद्वारे ठितोयेवाति दीपेति. आकारणेन जानामीति इमिना दुविधेन कारणेनाहं इमं रुक्खं जानामि. किन्ति? नायं सादुफलो दुमोति. सचे हि अयं मधुरफलो अम्बरुक्खो अभविस्स, एवं सुखारुळ्हे अविदूरे ठिते एतस्मिं एकम्पि फलं न तिट्ठेय्य, फलखादकमनुस्सेहि निच्चं परिवुतोव अस्स. एवं अहं अत्तनो ञाणेन परिच्छिन्दित्वा इमस्स विसरुक्खभावं अञ्ञासिन्ति महाजनस्स धम्मं देसेत्वा सोत्थिगमनं गतो. सत्थापि “एवं, भिक्खवे, पुब्बे पण्डितापि फलकुसला अहेसुन्”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा परिसा बुद्धपरिसा अहेसुं, सत्थवाहो पन अहमेव अहोसिन्”ति.
किंफलजातकवण्णना चतुत्था.