बोधिसत्तो सब्बेसं पटिक्कन्तकाले सयना वुट्ठाय “पारमियो विचिनिस्सामी”ति पुप्फरासिमत्थके पल्लङ्कं आभुजित्वा निसीदि. एवं निसिन्ने बोधिसत्ते सकलदससहस्सचक्कवाळदेवता सन्निपतित्वा साधुकारं दत्वा “अय्य सुमेधतापस, पोराणकबोधिसत्तानं पल्लङ्कं आभुजित्वा ‘पारमियो विचिनिस्सामा’ति निसिन्नकाले यानि पुब्बनिमित्तानि नाम पञ्ञायन्ति, तानि सब्बानिपि अज्ज पातुभूतानि, निस्संसयेन त्वं बुद्धो भविस्ससि मयम्पेतं जानाम ‘यस्सेतानि निमित्तानि पञ्ञायन्ति, एकन्तेन सो बुद्धो होति’, त्वं अत्तनो वीरियं दळ्हं कत्वा पग्गण्हा”ति बोधिसत्तं नानप्पकाराहि थुतीहि अभित्थुनिंसु. तेन वुत्तं–
“इदं सुत्वान वचनं, असमस्स महेसिनो;
आमोदिता नरमरू, बुद्धबीजं किर अयं.
‘उक्कुट्ठिसद्दा वत्तन्ति, अप्फोटेन्ति हसन्ति च;
कतञ्जली नमस्सन्ति, दससहस्सी सदेवका.
‘यदिमस्स लोकनाथस्स, विरज्झिस्साम सासनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं.
‘यथा मनुस्सा नदिं तरन्ता, पटिभित्थं विरज्झिय;
हेट्ठातित्थे गहेत्वान, उत्तरन्ति महानदिं.
‘एवमेव मयं सब्बे, यदि मुञ्चामिमं जिनं;
अनागतम्हि अद्धाने, हेस्साम सम्मुखा इमं’.
‘दीपङ्करो लोकविदू, आहुतीनं पटिग्गहो;
मम कम्मं पकित्तेत्वा, दक्खिणं पादमुद्धरि.
‘ये तत्थासुं जिनपुत्ता, सब्बे पदक्खिणमकंसु मं;
नरा नागा च गन्धब्बा, अभिवादेत्वान पक्कमुं.
‘दस्सनं मे अतिक्कन्ते, ससङ्घे लोकनायके;
हट्ठतुट्ठेन चित्तेन, आसना वुट्ठहिं तदा.
‘सुखेन सुखितो होमि, पामोज्जेन पमोदितो;
पीतिया च अभिस्सन्नो, पल्लङ्कं आभुजिं तदा.
‘पल्लङ्केन निसीदित्वा, एवं चिन्तेसहं तदा;
‘वसीभूतो अहं झाने, अभिञ्ञासु पारमिं गतो.
‘सहस्सियम्हि लोकम्हि, इसयो नत्थि मे समा;
असमो इद्धिधम्मेसु, अलभिं ईदिसं सुखं’.
‘पल्लङ्काभुजने मय्हं, दससहस्साधिवासिनो;
महानादं पवत्तेसुं, धुवं बुद्धो भविस्ससि.
‘या पुब्बे बोधिसत्तानं, पल्लङ्कवरमाभुजे;
निमित्तानि पदिस्सन्ति, तानि अज्ज पदिस्सरे.
‘सीतं ब्यपगतं होति, उण्हञ्च उपसम्मति;
तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘दससहस्सी लोकधातू, निस्सद्दा होन्ति निराकुला;
तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘महावाता न वायन्ति, न सन्दन्ति सवन्तियो;
तानि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘थलजा दकजा पुप्फा, सब्बे पुप्फन्ति तावदे;
तेपज्ज पुप्फिता सब्बे, धुवं बुद्धो भविस्ससि.
‘लता वा यदि वा रुक्खा, फलभारा होन्ति तावदे;
तेपज्ज फलिता सब्बे, धुवं बुद्धो भविस्ससि.
‘आकासट्ठा च भूमट्ठा, रतना जोतन्ति तावदे;
तेपज्ज रतना जोतन्ति, धुवं बुद्धो भविस्ससि.
‘मानुसका च दिब्बा च, तुरिया वज्जन्ति तावदे;
तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.
‘विचित्तपुप्फा गगना, अभिवस्सन्ति तावदे;
तेपि अज्ज पवस्सन्ति, धुवं बुद्धो भविस्ससि.
‘महासमुद्दो आभुजति, दससहस्सी पकम्पति;
तेपज्जुभो अभिरवन्ति, धुवं बुद्धो भविस्ससि.
‘निरयेपि दससहस्से, अग्गी निब्बन्ति तावदे;
तेपज्ज निब्बुता अग्गी, धुवं बुद्धो भविस्ससि.
‘विमलो होति सूरियो, सब्बा दिस्सन्ति तारका;
तेपि अज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘अनोवट्ठेन उदकं, महिया उब्भिज्जि तावदे;
तम्पज्जुब्भिज्जते महिया, धुवं बुद्धो भविस्ससि.
‘तारागणा विरोचन्ति, नक्खत्ता गगनमण्डले;
विसाखा चन्दिमायुत्ता, धुवं बुद्धो भविस्ससि.
‘बिलासया दरीसया, निक्खमन्ति सकासया;
तेपज्ज आसया छुद्धा, धुवं बुद्धो भविस्ससि.
‘न होति अरति सत्तानं, सन्तुट्ठा होन्ति तावदे;
तेपज्ज सब्बे सन्तुट्ठा, धुवं बुद्धो भविस्ससि.
‘रोगा तदूपसम्मन्ति, जिघच्छा च विनस्सति;
तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘रागो तदा तनु होति, दोसो मोहो विनस्सति;
तेपज्ज विगता सब्बे, धुवं बुद्धो भविस्ससि.
‘भयं तदा न भवति, अज्जपेतं पदिस्सति;
तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.
‘रजो नुद्धंसति उद्धं, अज्जपेतं पदिस्सति;
तेन लिङ्गेन जानाम, धुवं बुद्धो भविस्ससि.
‘अनिट्ठगन्धो पक्कमति, दिट्ठगन्धो पवायति;
सोपज्ज वायति गन्धो, धुवं बुद्धो भविस्ससि.
‘सब्बे देवा पदिस्सन्ति, ठपयित्वा अरूपिनो;
तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘यावता निरया नाम, सब्बे दिस्सन्ति तावदे;
तेपज्ज सब्बे दिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘कुट्टा कवाटा सेला च, न होन्तावरणा तदा;
आकासभूता तेपज्ज, धुवं बुद्धो भविस्ससि.
‘चुती च उपपत्ति च, खणे तस्मिं न विज्जति;
तानिपज्ज पदिस्सन्ति, धुवं बुद्धो भविस्ससि.
‘दळ्हं पग्गण्ह वीरियं, मा निवत्त अभिक्कम;
मयम्पेतं विजानाम, धुवं बुद्धो भविस्ससी”’ति.
बोधिसत्तो दीपङ्करदसबलस्स च दससहस्सचक्कवाळदेवतानञ्च वचनं सुत्वा भिय्योसो मत्ताय सञ्जातुस्साहो हुत्वा चिन्तेसि “बुद्धा नाम अमोघवचना, नत्थि बुद्धानं कथाय अञ्ञथत्तं. यथा हि आकासे खित्तलेड्डुस्स पतनं धुवं, जातस्स मरणं धुवं, अरुणे उग्गते सूरियस्सुट्ठानं, आसया निक्खन्तसीहस्स सीहनादनदनं, गरुगब्भाय इत्थिया भारमोरोपनं अवस्संभावी, एवमेव बुद्धानं वचनं नाम धुवं अमोघं, अद्धा अहं बुद्धो भविस्सामी”ति. तेन वुत्तं–
“बुद्धस्स वचनं सुत्वा, दससहस्सीन चूभयं;
तुट्ठहट्ठो पमोदितो, एवं चिन्तेसहं तदा.
“अद्वेज्झवचना बुद्धा, अमोघवचना जिना;
वितथं नत्थि बुद्धानं, धुवं बुद्धो भवामहं.
“यथा खित्तं नभे लेड्डु, धुवं पतति भूमियं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.
“यथापि सब्बसत्तानं, मरणं धुवसस्सतं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.
“यथा रत्तिक्खये पत्ते, सूरियुग्गमनं धुवं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.
“यथा निक्खन्तसयनस्स, सीहस्स नदनं धुवं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतं.
“यथा आपन्नसत्तानं, भारमोरोपनं धुवं;
तथेव बुद्धसेट्ठानं, वचनं धुवसस्सतन्”ति.
सो “धुवाहं बुद्धो भविस्सामी”ति एवं कतसन्निट्ठानो बुद्धकारके धम्मे उपधारेतुं “कहं नु खो बुद्धकारकधम्मा, किं उद्धं, उदाहु अधो, दिसासु, विदिसासू”ति अनुक्कमेन सकलं धम्मधातुं विचिनन्तो पोराणकबोधिसत्तेहि आसेवितनिसेवितं पठमं दानपारमिं दिस्वा एवं अत्तानं ओवदि– “सुमेधपण्डित, त्वं इतो पट्ठाय पठमं दानपारमिं पूरेय्यासि. यथा हि निक्कुज्जितो उदककुम्भो निस्सेसं कत्वा उदकं वमतियेव, न पच्चाहरति, एवमेव धनं वा यसं वा पुत्तं वा दारं वा अङ्गपच्चङ्गं वा अनोलोकेत्वा सम्पत्तयाचकानं सब्बं इच्छितिच्छितं निस्सेसं कत्वा ददमानो बोधिरुक्खमूले निसीदित्वा बुद्धो भविस्ससी”ति पठमं दानपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं–
“हन्द बुद्धकरे धम्मे, विचिनामि इतो चितो;
उद्धं अधो दस दिसा, यावता धम्मधातुया.
“विचिनन्तो तदादक्खिं, पठमं दानपारमिं;
पुब्बकेहि महेसीहि, अनुचिण्णं महापथं.
“इमं त्वं पठमं ताव, दळ्हं कत्वा समादिय;
दानपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
“यथापि कुम्भो सम्पुण्णो, यस्स कस्सचि अधोकतो;
वमतेवुदकं निस्सेसं, न तत्थ परिरक्खति.
“तथेव याचके दिस्वा, हीनमुक्कट्ठमज्झिमे;
ददाहि दानं निस्सेसं, कुम्भो विय अधोकतो”ति.
अथस्स “न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्बन्”ति उत्तरिपि उपधारयतो दुतियं सीलपारमिं दिस्वा एतदहोसि– “सुमेधपण्डित, त्वं इतो पट्ठाय सीलपारमिम्पि पूरेय्यासि. यथा हि चमरीमिगो नाम जीवितम्पि अनोलोकेत्वा अत्तनो वालमेव रक्खति, एवं त्वम्पि इतो पट्ठाय जीवितम्पि अनोलोकेत्वा सीलमेव रक्खन्तो बुद्धो भविस्ससी”ति दुतियं सीलपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं–
“न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
“विचिनन्तो तदादक्खिं, दुतियं सीलपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
“इमं त्वं दुतियं ताव, दळ्हं कत्वा समादिय;
सीलपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
“यथापि चमरी वालं, किस्मिञ्चि पटिलग्गितं;
उपेति मरणं तत्थ, न विकोपेति वालधिं.
“तथेव चतूसु भूमीसु, सीलानि परिपूरय;
परिरक्ख सब्बदा सीलं, चमरी विय वालधिन्”ति.
अथस्स “न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्बन्”ति उत्तरिपि उपधारयतो ततियं नेक्खम्मपारमिं दिस्वा एतदहोसि “सुमेधपण्डित, त्वं इतो पट्ठाय नेक्खम्मपारमिम्पि पूरेय्यासि. यथा हि चिरं बन्धनागारे वसमानो पुरिसो न तत्थ सिनेहं करोति, अथ खो उक्कण्ठितोयेव अवसितुकामो होति, एवमेव त्वम्पि सब्बभवे बन्धनागारसदिसे कत्वा सब्बभवेहि उक्कण्ठितो मुच्चितुकामो हुत्वा नेक्खम्माभिमुखोव होहि, एवं बुद्धो भविस्ससी”ति ततियं नेक्खम्मपारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं–
“न हेते एत्तकायेव, बुद्धधम्मा भविस्सरे;
अञ्ञेपि विचिनिस्सामि, ये धम्मा बोधिपाचना.
“विचिनन्तो तदादक्खिं, ततियं नेक्खम्मपारमिं;
पुब्बकेहि महेसीहि, आसेवितनिसेवितं.
“इमं त्वं ततियं ताव, दळ्हं कत्वा समादिय;
नेक्खम्मपारमितं गच्छ, यदि बोधिं पत्तुमिच्छसि.
“यथा अन्दुघरे पुरिसो, चिरवुत्थो दुखट्टितो;
न तत्थ रागं जनेति, मुत्तिमेव गवेसति.
“तथेव त्वं सब्बभवे, पस्स अन्दुघरे विय;
नेक्खम्माभिमुखो होहि, भवतो परिमुत्तिया”ति.
अथस्स “न एत्तकेहेव बुद्धकारकधम्मेहि भवितब्बन्”ति उत्तरिपि उपधारयतो चतुत्थं पञ्ञापारमिं दिस्वा एतदहोसि– “सुमेधपण्डित, त्वं इतो पट्ठाय पञ्ञापारमिम्पि पूरेय्यासि. हीनमज्झिमुक्कट्ठेसु कञ्चि अवज्जेत्वा सब्बेपि पण्डिते उपसङ्कमित्वा पञ्हं पुच्छेय्यासि. यथा हि पिण्डचारिको भिक्खु हीनादिकेसु कुलेसु किञ्चि अवज्जेत्वा पटिपाटिया पिण्डाय चरन्तो खिप्पं यापनं लभति, एवं त्वम्पि सब्बपण्डिते उपसङ्कमित्वा पञ्हं पुच्छन्तो बुद्धो भविस्ससी”ति चतुत्थं पञ्ञापारमिं दळ्हं कत्वा अधिट्ठासि. तेन वुत्तं–