[49] 9. नक्खत्तजातकवण्णना
नक्खत्तं पतिमानेन्तन्ति इदं सत्था जेतवने विहरन्तो अञ्ञतरं आजीवकं आरब्भ कथेसि. सावत्थियं किरेकं कुलधीतरं जनपदे एको कुलपुत्तो अत्तनो पुत्तस्स वारेत्वा “असुकदिवसे नाम गण्हिस्सामी”ति दिवसं ठपेत्वा तस्मिं दिवसे सम्पत्ते अत्तनो कुलूपकं आजीवकं पुच्छि “भन्ते, अज्ज मयं एकं मङ्गलं करिस्साम, सोभनं नु खो नक्खत्तन्”ति. सो “अयं मं पठमं अपुच्छित्वाव दिवसं ठपेत्वा इदानि पटिपुच्छति, होतु, सिक्खापेस्सामि नन्”ति कुज्झित्वा “अज्ज असोभनं नक्खत्तं, मा अज्ज मङ्गलं करित्थ, सचे करिस्सथ, महाविनासो भविस्सती”ति आह. तस्मिं कुले मनुस्सा तस्स सद्दहित्वा तं दिवसं न गच्छिंसु. नगरवासिनो सब्बं मङ्गलकिरियं कत्वा तेसं अनागमनं दिस्वा “तेहि अज्ज दिवसो ठपितो, नो च खो आगता, अम्हाकम्पि बहु वयकम्मं कतं, किं नो तेहि, अम्हाकं धीतरं अञ्ञस्स दस्सामा”ति यथाकतेनेव मङ्गलेन धीतरं अञ्ञस्स कुलस्स अदंसु. इतरे पुनदिवसे आगन्त्वा “देथ नो दारिकन्”ति आहंसु. अथ ने सावत्थिवासिनो “जनपदवासिनो नाम तुम्हे गहपतिका पापमनुस्सा दिवसं ठपेत्वा अवञ्ञाय न आगता, आगतमग्गेनेव पटिगच्छथ अम्हेहि अञ्ञेसं दारिका दिन्ना”ति परिभासिंसु. ते तेहि सद्धिं कलहं कत्वा दारिकं अलभित्वा यथागतमग्गेनेव गता. तेनपि आजीवकेन तेसं मनुस्सानं मङ्गलन्तरायस्स कतभावो भिक्खूनं अन्तरे पाकटो जातो. ते भिक्खू धम्मसभायं सन्निपतिता “आवुसो, आजीवकेन कुलस्स मङ्गलन्तरायो कतो”ति कथयमाना निसीदिंसु. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छि. ते “इमाय नामा”ति कथयिंसु. “न, भिक्खवे, इदानेव आजीवको तस्स कुलस्स मङ्गलन्तरायं करोति, पुब्बेपि एस तेसं कुज्झित्वा मङ्गलन्तरायं अकासियेवा”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते नगरवासिनो जनपदवासीनं धीतरं वारेत्वा दिवसं ठपेत्वा अत्तनो कुलूपकं आजीवकं पुच्छिंसु “भन्ते, अज्ज अम्हाकं एका मङ्गलकिरिया, सोभनं नु खो नक्खत्तन्”ति. सो “इमे अत्तनो रुचिया दिवसं ठपेत्वा इदानि मं पुच्छन्ती”ति कुज्झित्वा “अज्ज नेसं मङ्गलन्तरायं करिस्सामी”ति चिन्तेत्वा “अज्ज असोभनं नक्खत्तं, सचे करोथ, महाविनासं पापुणिस्सथा”ति आह. ते तस्स सद्दहित्वा न गमिंसु. जनपदवासिनो तेसं अनागमनं ञत्वा “ते अज्ज दिवसं ठपेत्वापि न आगता, किं नो तेहि, अञ्ञेसं धीतरं दस्सामा”ति अञ्ञेसं धीतरं अदंसु. नगरवासिनो पुनदिवसे आगन्त्वा दारिकं याचिंसु. जनपदवासिनो “तुम्हे नगरवासिनो नाम छिन्नहिरिका गहपतिका, दिवसं ठपेत्वा दारिकं न गण्हित्थ, मयं तुम्हाकं अनागमनभावेन अञ्ञेसं अदम्हा”ति. मयं आजीवकं पटिपुच्छित्वा “‘नक्खत्तं न सोभनन्’ति नागता, देथ नो दारिकन्”ति. “अम्हेहि तुम्हाकं अनागमनभावेन अञ्ञेसं दिन्ना, इदानि दिन्नदारिकं कथं पुन आनेस्सामा”ति. एवं तेसु अञ्ञमञ्ञं कलहं करोन्तेसु एको नगरवासी पण्डितपुरिसो एकेन कम्मेन जनपदं गतो तेसं नगरवासीनं “मयं आजीवकं पुच्छित्वा नक्खत्तस्स असोभनभावेन नागता”ति कथेन्तानं सुत्वा “नक्खत्तेन को अत्थो, ननु दारिकाय लद्धभावोव नक्खत्तन्”ति वत्वा इमं गाथमाह–
49. “नक्खत्तं पतिमानेन्तं, अत्थो बालं उपच्चगा;
अत्थो अत्थस्स नक्खत्तं, किं करिस्सन्ति तारका”ति.
तत्थ पतिमानेन्तन्ति ओलोकेन्तं, “इदानि नक्खत्तं भविस्सति, इदानि नक्खत्तं भविस्सती”ति आगमयमानं. अत्थो बालं उपच्चगाति एतं नगरवासिकं बालं दारिकापटिलाभसङ्खातो अत्थो अतिक्कन्तो. अत्थो अत्थस्स नक्खत्तन्ति यं अत्थं परियेसन्तो चरति, सो पटिलद्धो अत्थोव अत्थस्स नक्खत्तं नाम. किं करिस्सन्ति तारकाति इतरे पन आकासे तारका किं करिस्सन्ति, कतरं अत्थं साधेस्सन्तीति अत्थो. नगरवासिनो कलहं कत्वा दारिकं अलभित्वाव अगमंसु. सत्था “न, भिक्खवे, एस आजीवको इदानेव कुलस्स मङ्गलन्तरायं करोति, पुब्बेपि अकासियेवा”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा आजीवको एतरहि आजीवकोव अहोसि, तानिपि कुलानि एतरहि कुलानियेव, गाथं वत्वा ठितो पण्डितपुरिसो पन अहमेव अहोसिन्”ति.
नक्खत्तजातकवण्णना नवमा.