[48] 8. वेदब्बजातकवण्णना

अनुपायेन यो अत्थन्ति इदं सत्था जेतवने विहरन्तो दुब्बचभिक्खुं आरब्भ कथेसि. तञ्हि भिक्खुं सत्था “न त्वं भिक्खु इदानेव दुब्बचो, पुब्बेपि दुब्बचोयेव, तेनेव च कारणेन पण्डितानं वचनं अकत्वा तिण्हेन असिना द्विधा कत्वा छिन्नो हुत्वा मग्गे निपतित्थ, तञ्च एककं निस्साय पुरिससहस्सं जीवितक्खयं पत्तन्”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते एकस्मिं गामके अञ्ञतरो ब्राह्मणो वेदब्बं नाम मन्तं जानाति. सो किर मन्तो अनग्घो महारहो, नक्खत्तयोगे लद्धे तं मन्तं परिवत्तेत्वा आकासे उल्लोकिते आकासतो सत्तरतनवस्सं वस्सति. तदा बोधिसत्तो तस्स ब्राह्मणस्स सन्तिके सिप्पं उग्गण्हाति. अथेकदिवसं ब्राह्मणो बोधिसत्तं आदाय केनचिदेव करणीयेन अत्तनो गामा निक्खमित्वा चेतरट्ठं अगमासि, अन्तरामग्गे च एकस्मिं अरञ्ञट्ठाने पञ्चसता पेसनकचोरा नाम पन्थघातं करोन्ति. ते बोधिसत्तञ्च वेदब्बब्राह्मणञ्च गण्हिंसु. कस्मा पनेते “पेसनकचोरा”ति वुच्चन्ति? ते किर द्वे जने गहेत्वा एकं धनाहरणत्थाय पेसेन्ति, तस्मा “पेसनकचोरा”त्वेव वुच्चन्ति. तेपि च पितापुत्ते गहेत्वा पितरं “त्वं अम्हाकं धनं आहरित्वा पुत्तं गहेत्वा याही”ति वदन्ति. एतेनुपायेन मातुधीतरो गहेत्वा मातरं विस्सज्जेन्ति, जेट्ठकनिट्ठे गहेत्वा जेट्ठभातिकं विस्सज्जेन्ति, आचरियन्तेवासिके गहेत्वा अन्तेवासिकं विस्सज्जेन्ति. ते तस्मिं काले वेदब्बब्राह्मणं गहेत्वा बोधिसत्तं विस्सज्जेसुं.
बोधिसत्तो आचरियं वन्दित्वा “अहं एकाहद्वीहच्चयेन आगमिस्सामि, तुम्हे मा भायित्थ, अपिच खो पन मम वचनं करोथ, अज्ज धनवस्सापनकनक्खत्तयोगो भविस्सति, मा खो तुम्हे दुक्खं असहन्ता मन्तं परिवत्तेत्वा धनं वस्सापयित्थ. सचे वस्सापेस्सथ, तुम्हे च विनासं पापुणिस्सथ, इमे च पञ्चसता चोरा”ति एवं आचरियं ओवदित्वा धनत्थाय अगमासि. चोरापि सूरिये अत्थङ्गते ब्राह्मणं बन्धित्वा निपज्जापेसुं. तङ्खणञ्ञेव पाचीनलोकधातुतो परिपुण्णचन्दमण्डलं उट्ठहि. ब्राह्मणो नक्खत्तं ओलोकेन्तो “धनवस्सापनकनक्खत्तयोगो लद्धो, किं मे दुक्खेन अनुभूतेन, मन्तं परिवत्तेत्वा रतनवस्सं वस्सापेत्वा चोरानं धनं दत्वा यथासुखं गमिस्सामी”ति चिन्तेत्वा चोरे आमन्तेसि “भोन्तो चोरा, तुम्हे मं किमत्थाय गण्हथा”ति? “धनत्थाय, अय्या”ति. “सचे वो, धनेन अत्थो, खिप्पं मं बन्धना मोचेत्वा सीसं न्हापेत्वा अहतवत्थानि अच्छादेत्वा गन्धेहि विलिम्पापेत्वा पुप्फानि पिलन्धापेत्वा ठपेथा”ति. “चोरा तस्स कथं सुत्वा तथा अकंसु”.
ब्राह्मणो नक्खत्तयोगं ञत्वा मन्तं परिवत्तेत्वा आकासं उल्लोकेसि, तावदेव आकासतो रतनानि पतिंसु. चोरा तं धनं सङ्कड्ढित्वा उत्तरासङ्गेसु भण्डिकं कत्वा पायिंसु. ब्राह्मणोपि तेसं पच्छतोव अगमासि. अथ ते चोरे अञ्ञे पञ्चसता चोरा गण्हिंसु. “किमत्थं अम्हे गण्हथा”ति च वुत्ता “धनत्थाया”ति आहंसु. “यदि वो धनेन अत्थो, एतं ब्राह्मणं गण्हथ, एसो आकासं उल्लोकेत्वा धनं वस्सापेसि, अम्हाकम्पेतं एतेनेव दिन्नन्”ति. चोरा चोरे विस्सज्जेत्वा “अम्हाकम्पि धनं देही”ति ब्राह्मणं गण्हिंसु. ब्राह्मणो “अहं तुम्हाकं धनं ददेय्यं, धनवस्सापनकनक्खत्तयोगो पन इतो संवच्छरमत्थके भविस्सति. यदि वो धनेनत्थो, अधिवासेथ, तदा धनवस्सं वस्सापेस्सामी”ति आह. चोरा कुज्झित्वा “अम्भो, दुट्ठब्राह्मण, अञ्ञेसं इदानेव धनं वस्सापेत्वा अम्हे अञ्ञं संवच्छरं अधिवासापेसी”ति तिण्हेन असिना ब्राह्मणं द्विधा छिन्दित्वा मग्गे छड्डेत्वा वेगेन अनुबन्धित्वा तेहि चोरेहि सद्धिं युज्झित्वा ते सब्बेपि मारेत्वा धनं आदाय पुन द्वे कोट्ठासा हुत्वा अञ्ञमञ्ञं युज्झित्वा अड्ढतेय्यानि पुरिससतानि घातेत्वा एतेन उपायेन याव द्वे जना अवसिट्ठा अहेसुं, ताव अञ्ञमञ्ञं घातयिंसु. एवं तं पुरिससहस्सं विनासं पत्तं.
ते पन द्वे जना उपायेन तं धनं आहरित्वा एकस्मिं गामसमीपे गहनट्ठाने धनं पटिच्छादेत्वा एको खग्गं गहेत्वा रक्खन्तो निसीदि, एको तण्डुले गहेत्वा भत्तं पचापेतुं गामं पाविसि. लोभो च नामेस विनासमूलमेवाति धनसन्तिके निसिन्नो चिन्तेसि “तस्मिं आगते इदं धनं द्वे कोट्ठासा भविस्सन्ति, यंनूनाहं तं आगतमत्तमेव खग्गेन पहरित्वा घातेय्यन्”ति. सो खग्गं सन्नय्हित्वा तस्स आगमनं ओलोकेन्तो निसीदि. इतरोपि चिन्तेसि “तं धनं द्वे कोट्ठासा भविस्सन्ति, यंनूनाहं भत्ते विसं पक्खिपित्वा तं पुरिसं भोजेत्वा जीवितक्खयं पापेत्वा एककोव धनं गण्हेय्यन्”ति. सो निट्ठिते भत्ते सयं भुञ्जित्वा सेसके विसं पक्खिपित्वा तं आदाय तत्थ अगमासि. तं भत्तं ओतारेत्वा ठितमत्तमेव इतरो खग्गेन द्विधा छिन्दित्वा तं पटिच्छन्नट्ठाने छड्डेत्वा तञ्च भत्तं भुञ्जित्वा सयम्पि तत्थेव जीवितक्खयं पापुणि. एवञ्च तं धनं निस्साय सब्बेव विनासं पापुणिंसु.
बोधिसत्तोपि खो एकाहद्वीहच्चयेन धनं आदाय आगतो तस्मिं ठाने आचरियं अदिस्वा विप्पकिण्णं पन धनं दिस्वा “आचरियेन मम वचनं अकत्वा धनं वस्सापितं भविस्सति, सब्बेहि विनासं पत्तेहि भवितब्बन्”ति महामग्गेन पायासि. गच्छन्तो आचरियं महामग्गे द्विधा छिन्नं दिस्वा “मम वचनं अकत्वा मतो”ति दारूनि उद्धरित्वा चितकं कत्वा आचरियं झापेत्वा वनपुप्फेहि पूजेत्वा पुरतो गच्छन्तो जीवितक्खयं पत्ते पञ्चसते, पुरतो अड्ढतेय्यसतेति अनुक्कमेन अवसाने द्वे जने जीवितक्खयं पत्ते दिस्वा चिन्तेसि “इमं द्वीहि ऊनं पुरिससहस्सं विनासं पत्तं, अञ्ञेहि द्वीहि चोरेहि भवितब्बं, तेपि सन्थम्भितुं न सक्खिस्सन्ति, कहं नु खो ते गता”ति गच्छन्तो तेसं धनं आदाय गहनट्ठानं पविट्ठमग्गं दिस्वा गच्छन्तो भण्डिकबद्धस्स धनस्स रासिं दिस्वा एकं भत्तपातिं अवत्थरित्वा मतं अद्दस. ततो “इदं नाम तेहि कतं भविस्सती”ति सब्बं ञत्वा “कहं नु खो सो पुरिसो”ति विचिनन्तो तम्पि पटिच्छन्नट्ठाने अपविद्धं दिस्वा “अम्हाकं आचरियो मम वचनं अकत्वा अत्तनो दुब्बचभावेन अत्तनापि विनासं पत्तो, अपरम्पि तेन पुरिससहस्सं विनासितं, अनुपायेन वत अकारणेन अत्तनो वुड्ढिं पत्थयमाना अम्हाकं आचरियो विय महाविनासमेव पापुणिस्सन्ती”ति चिन्तेत्वा इमं गाथमाह–
48. “अनुपायेन यो अत्थं, इच्छति सो विहञ्ञति;
चेता हनिंसु वेदब्बं, सब्बे ते ब्यसनमज्झगू”ति.
तत्थ सो विहञ्ञतीति सो अनुपायेन “अत्तनो अत्थं वुड्ढिं सुखं इच्छामी”ति अकाले वायामं करोन्तो पुग्गलो विहञ्ञति किलमति महाविनासं पापुणाति. चेताति चेतरट्ठवासिनो चोरा. हनिंसु वेदब्बन्ति वेदब्बमन्तवसेन “वेदब्बो”ति लद्धनामं ब्राह्मणं हनिंसु. सब्बे ते ब्यसनमज्झगूति तेपि च अनवसेसा अञ्ञमञ्ञं घातयमाना ब्यसनं अधिगच्छिंसु पटिलभिंसूति.
एवं बोधिसत्तो “यथा अम्हाकं आचरियो अनुपायेन अट्ठाने परक्कमं करोन्तो धनं वस्सापेत्वा अत्तनापि जीवितक्खयं पत्तो, अञ्ञेसञ्च विनासपच्चयो जातो, एवमेव यो अञ्ञोपि अनुपायेन अत्तनो अत्थं इच्छन्तो वायामं करिस्सति, सब्बो सो अत्तना च विनस्सिस्सति, परेसञ्च विनासपच्चयो भविस्सती”ति वनं उन्नादेन्तो देवतासु साधुकारं ददमानासु इमाय गाथाय धम्मं देसेत्वा तं धनं उपायेन अत्तनो गेहं आहरित्वा दानादीनि पुञ्ञानि करोन्तो यावतायुकं ठत्वा जीवितपरियोसाने सग्गपथं पूरयमानो अगमासि.
सत्थापि “न त्वं भिक्खु इदानेव दुब्बचो, पुब्बेपि दुब्बचोव, दुब्बचत्ता पन महाविनासं पत्तो”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा वेदब्बब्राह्मणो दुब्बचभिक्खु अहोसि, अन्तेवासिको पन अहमेव अहोसिन्”ति.

वेदब्बजातकवण्णना अट्ठमा.