[47] 7. वारुणिदूसकजातकवण्णना
न वे अनत्थकुसलेनाति इदं सत्था जेतवने विहरन्तो वारुणिदूसकं आरब्भ कथेसि. अनाथपिण्डिकस्स किर सहायो एको वारुणिवाणिजो तिखिणं वारुणिं योजेत्वा हिरञ्ञसुवण्णादीनि गहेत्वा विक्किणन्तो महाजने सन्निपतिते “तात, त्वं मूलं गहेत्वा वारुणिं देही”ति अन्तेवासिकं आणापेत्वा सयं न्हायितुं अगमासि. अन्तेवासिको महाजनस्स वारुणिं देन्तो मनुस्से अन्तरन्तरा लोणसक्खरा आहरापेत्वा खादन्ते दिस्वा “अयं सुरा अलोणिका भविस्सति, लोणमेत्थ पक्खिपिस्सामी”ति सुराचाटियं नाळिमत्तं लोणं पक्खिपित्वा तेसं सुरं अदासि. ते मुखं पूरेत्वा पूरेत्वा छड्डेत्वा “किं ते कतन्”ति पुच्छिंसु. “तुम्हे सुरं पिवित्वा लोणं आहरापेन्ते दिस्वा लोणेन योजेसिन्”ति. “एवरूपं नाम मनापं वारुणिं नासेसि बाला”ति तं गरहित्वा उट्ठायुट्ठाय पक्कन्ता. वारुणिवाणिजो आगन्त्वा एकम्पि अदिस्वा “वारुणिपायका कहं गता”ति पुच्छि, सो तमत्थं आरोचेसि. अथ नं आचरियो “बाल, एवरूपा नाम ते सुरा नासिता”ति गरहित्वा इमं कारणं अनाथपिण्डिकस्स आरोचेसि. अनाथपिण्डिको “अत्थिदानि मे इदं कथापाभतन्”ति जेतवनं गन्त्वा सत्थारं वन्दित्वा एतमत्थं आरोचेसि. सत्था “न एस, गहपति, इदानेव वारुणिदूसको, पुब्बेपि वारुणिदूसकोयेवा”ति वत्वा तेन याचितो अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसियं सेट्ठि अहोसि. तं उपनिस्साय एको वारुणिवाणिजो जीवति. सो तिखिणं सुरं योजेत्वा “इमं विक्किणाही”ति अन्तेवासिकं वत्वा न्हायितुं गतो. अन्तेवासिको तस्मिं गतमत्तेयेव सुराय लोणं पक्खिपित्वा इमिनाव नयेन सुरं विनासेसि. अथस्स आचरियो आगन्त्वा तं कारणं ञत्वा सेट्ठिस्स आरोचेसि. सेट्ठि “अनत्थकुसला नाम बाला ‘अत्थं करिस्सामा’ति अनत्थमेव करोन्ती”ति वत्वा इमं गाथमाह–
47. “न वे अनत्थकुसलेन, अत्थचरिया सुखावहा;
हापेति अत्थं दुम्मेधो, कोण्डञ्ञो वारुणिं यथा”ति.
तत्थ कोण्डञ्ञो वारुणिं यथाति यथा अयं कोण्डञ्ञनामको अन्तेवासिको “अत्थं करिस्सामी”ति लोणं पक्खिपित्वा वारुणिं हापेसि परिहापेसि विनासेसि, एवं सब्बोपि अनत्थकुसलो अत्थं हापेतीति बोधिसत्तो इमाय गाथाय धम्मं देसेसि. सत्थापि “न एस गहपति इदानेव वारुणिदूसको, पुब्बेपि वारुणिदूसकोयेवा”ति वत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा वारुणिदूसको इदानिपि वारुणिदूसकोव अहोसि, बाराणसिसेट्ठि पन अहमेव अहोसिन्”ति.
वारुणिदूसकजातकवण्णना सत्तमा.