[46] 6. आरामदूसकजातकवण्णना
न वे अनत्थकुसलेनाति इदं सत्था अञ्ञतरस्मिं कोसलगामके विहरन्तो उय्यानदूसकं आरब्भ कथेसि. सत्था किर कोसलेसु चारिकं चरमानो अञ्ञतरं गामकं सम्पापुणि. तत्थेको कुटुम्बिको तथागतं निमन्तेत्वा अत्तनो उय्याने निसीदापेत्वा बुद्धप्पमुखस्स सङ्घस्स महादानं दत्वा “भन्ते, यथारुचिया इमस्मिं उय्याने विचरथा”ति आह. भिक्खू उट्ठाय उय्यानपालं गहेत्वा उय्याने विचरन्ता एकं अङ्गणट्ठानं दिस्वा उय्यानपालं पुच्छिंसु “उपासक, इमं उय्यानं अञ्ञत्थ सन्दच्छायं, इमस्मिं पन ठाने न कोचि रुक्खो वा गच्छो वा अत्थि, किं नु खो कारणन्”ति? “भन्ते, इमस्स उय्यानस्स रोपनकाले एको गामदारको उदकं सिञ्चन्तो इमस्मिं ठाने रुक्खपोतके उम्मूलं कत्वा मूलप्पमाणेन उदकं सिञ्चि ते रुक्खपोतका मिलायित्वा मता. इमिना कारणेन इदं ठानं अङ्गणं जातन्”ति. भिक्खू सत्थारं उपसङ्कमित्वा एतमत्थं आरोचेसुं. सत्था “न, भिक्खवे, सो गामदारको इदानेव आरामदूसको, पुब्बेपि आरामदूसकोयेवा”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बाराणसियं नक्खत्तं घोसयिंसु. नक्खत्तभेरिसद्दसवनकालतो पट्ठाय सकलनगरवासिनो नक्खत्तनिस्सितका हुत्वा विचरन्ति. तदा रञ्ञो उय्याने बहू मक्कटा वसन्ति. उय्यानपालो चिन्तेसि “नगरे नक्खत्तं घुट्ठं, इमे वानरे ‘उदकं सिञ्चथा’ति वत्वा अहं नक्खत्तं कीळिस्सामी”ति जेट्ठकवानरं उपसङ्कमित्वा “सम्म वानरजेट्ठक, इमं उय्यानं तुम्हाकम्पि बहूपकारं, तुम्हे एत्थ पुप्फफलपल्लवानि खादथ, नगरे नक्खत्तं घुट्ठं, अहं नक्खत्तं कीळिस्सामि. यावाहं आगच्छामि, ताव इमस्मिं उय्याने रुक्खपोतकेसु उदकं सिञ्चितुं सक्खिस्सथा”ति पुच्छि. “साधु, सिञ्चिस्सामी”ति. “तेन हि अप्पमत्ता होथा”ति उदकसिञ्चनत्थाय तेसं चम्मकुटे च दारुकुटे च दत्वा गतो. वानरा चम्मकुटे चेव दारुकुटे च गहेत्वा रुक्खपोतकेसु उदकं सिञ्चन्ति. अथ ने वानरजेट्ठको एवमाह “भोन्तो वानरा, उदकं नाम रक्खितब्बं, तुम्हे रुक्खपोतकेसु उदकं सिञ्चन्ता उप्पाटेत्वा उप्पाटेत्वा मूलं ओलोकेत्वा गम्भीरगतेसु मूलेसु बहुं उदकं सिञ्चथ, अगम्भीरगतेसु अप्पं, पच्छा अम्हाकं उदकं दुल्लभं भविस्सती”ति. ते “साधू”ति सम्पटिच्छित्वा तथा अकंसु. तस्मिं समये एको पण्डितपुरिसो राजुय्याने ते वानरे तथा करोन्ते दिस्वा एवमाह “भोन्तो वानरा, कस्मा तुम्हे रुक्खपोतके उप्पाटेत्वा उप्पाटेत्वा मूलप्पमाणेन उदकं सिञ्चथा”ति? ते “एवं नो वानरजेट्ठको ओवदती”ति आहंसु. सो तं वचनं सुत्वा “अहो वत भो बाला अपण्डिता, ‘अत्थं करिस्सामा’ति अनत्थमेव करोन्ती”ति चिन्तेत्वा इमं गाथमाह–
46. “न वे अनत्थकुसलेन, अत्थचरिया सुखावहा;
हापेति अत्थं दुम्मेधो, कपि आरामिको यथा”ति.
तत्थ वेति निपातमत्तं. अनत्थकुसलेनाति अनत्थे अनायतने कुसलेन, अत्थे आयतने कारणे अकुसलेन वाति अत्थो. अत्थचरियाति वुड्ढिकिरिया. सुखावहाति एवरूपेन अनत्थकुसलेन कायिकचेतसिकसुखसङ्खातस्स अत्थस्स चरिया न सुखावहा, न सक्का आवहितुन्ति अत्थो. किंकारणा? एकन्तेनेव हि हापेति अत्थं दुम्मेधोति, बालपुग्गलो “अत्थं करिस्सामी”ति अत्थं हापेत्वा अनत्थमेव करोति. कपि आरामिको यथाति यथा आरामे नियुत्तो आरामरक्खनको मक्कटो “अत्थं करिस्सामी”ति अनत्थमेव करोति, एवं यो कोचि अनत्थकुसलो, तेन न सक्का अत्थचरियं आवहितुं, सो एकंसेन अत्थं हापेतियेवाति. एवं सो पण्डितो पुरिसो इमाय गाथाय वानरजेट्ठकं गरहित्वा अत्तनो परिसं आदाय उय्याना निक्खमि. सत्थापि “न, भिक्खवे, एस गामदारको इदानेव आरामदूसको, पुब्बेपि आरामदूसकोयेवा”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा वानरजेट्ठको आरामदूसकगामदारको अहोसि, पण्डितपुरिसो पन अहमेव अहोसिन्”ति.
आरामदूसकजातकवण्णना छट्ठा.