[45] 5. रोहिणिजातकवण्णना

सेय्यो अमित्तोति-इदं सत्था जेतवने विहरन्तो एकं अनाथपिण्डिकसेट्ठिनो दासिं आरब्भ कथेसि. अनाथपिण्डिकस्स किर एका रोहिणी नाम दासी अहोसि. तस्सा वीहिपहरणट्ठाने आगन्त्वा महल्लिका माता निपज्जि, तं मक्खिका परिवारेत्वा सूचियाविज्झमाना विय खादन्ति. सा धीतरं आह– “अम्म, मक्खिका मं खादन्ति, एता वारेही”ति. सा “वारेस्सामि, अम्मा”ति मुसलं उक्खिपित्वा “मातु सरीरे मक्खिका मारेत्वा विनासं पापेस्सामी”ति मातरं मुसलेन पहरित्वा जीवितक्खयं पापेसि. तं दिस्वा “माता मे मता”ति रोदितुं आरभि. तं पवत्तिं सेट्ठिस्स आरोचेसुं. सेट्ठि तस्सा सरीरकिच्चं कारेत्वा विहारं गन्त्वा सब्बं तं पवत्तिं सत्थु आरोचेसि. सत्था “न खो, गहपति, एसा ‘मातु सरीरे मक्खिका मारेस्सामी’ति इदानेव मुसलेन पहरित्वा मातरं मारेसि, पुब्बेपि मारेसियेवा”ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सेट्ठिकुले निब्बत्तित्वा पितु-अच्चयेन सेट्ठिट्ठानं पापुणि. तस्सापि रोहिणीयेव नाम दासी अहोसि. सापि अत्तनो वीहिपहरणट्ठानं आगन्त्वा निपन्नं मातरं “मक्खिका मे, अम्म, वारेही”ति वुत्ता एवमेव मुसलेन पहरित्वा मातरं जीवितक्खयं पापेत्वा रोदितुं आरभि. बोधिसत्तो तं पवत्तिं सुत्वा “अमित्तोपि हि इमस्मिं लोके पण्डितोव सेय्यो”ति चिन्तेत्वा इमं गाथमाह–
45. “सेय्यो अमित्तो मेधावी, यञ्चे बालानुकम्पको;
पस्स रोहिणिकं जम्मिं, मातरं हन्त्वान सोचती”ति.
तत्थ मेधावीति पण्डितो ञाणी विभावी. यञ्चे बालानुकम्पकोति एत्थ यन्ति लिङ्गविपल्लासो कतो, चेति नामत्थे निपातो. यो नाम बालो अनुकम्पको, ततो सतगुणेन सहस्सगुणेन पण्डितो अमित्तो होन्तोपि सेय्योयेवाति अत्थो. अथ वा यन्ति पटिसेधनत्थे निपातो, नो चे बालानुकम्पकोति अत्थो. जम्मिन्ति लामिकं दन्धं. मातरं हन्त्वान सोचतीति “मक्खिका मारेस्सामी”ति मातरं हन्त्वा इदानि अयं बाला सयमेव रोदति परिदेवति. इमिना कारणेन इमस्मिं लोके अमित्तोपि पण्डितो सेय्योति बोधिसत्तो पण्डितं पसंसन्तो इमाय गाथाय धम्मं देसेसि.
सत्था “न खो, गहपति, एसा इदानेव ‘मक्खिका मारेस्सामी’ति मातरं घातेसि, पुब्बेपि घातेसियेवा”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा मातायेव माता अहोसि, धीतायेव धीता, महासेट्ठि पन अहमेव अहोसिन्”ति.

रोहिणिजातकवण्णना पञ्चमा.