[44] 4. मकसजातकवण्णना
सेय्यो अमित्तोति इदं सत्था मगधेसु चारिकं चरमानो अञ्ञतरस्मिं गामके बालगामिकमनुस्से आरब्भ कथेसि. तथागतो किर एकस्मिं समये सावत्थितो मगधरट्ठं गन्त्वा तत्थ चारिकं चरमानो अञ्ञतरं गामकं सम्पापुणि. सो च गामको येभुय्येन अन्धबालमनुस्सेहियेव उस्सन्नो. तत्थेकदिवसं ते अन्धबालमनुस्सा सन्निपतित्वा “भो, अम्हे अरञ्ञं पविसित्वा कम्मं करोन्ते मकसा खादन्ति, तप्पच्चया अम्हाकं कम्मच्छेदो होति, सब्बेव धनूनि चेव आवुधानि च आदाय गन्त्वा मकसेहि सद्धिं युज्झित्वा सब्बमकसे विज्झित्वा छिन्दित्वा च मारेस्सामा”ति मन्तयित्वा अरञ्ञं गन्त्वा “मकसे विज्झिस्सामा”ति अञ्ञमञ्ञं विज्झित्वा च पहरित्वा च दुक्खप्पत्ता आगन्त्वा अन्तोगामे च गाममज्झे च गामद्वारे च निपज्जिंसु. सत्था भिक्खुसङ्घपरिवुतो तं गामं पिण्डाय पाविसि. अवसेसा पण्डितमनुस्सा भगवन्तं दिस्वा गामद्वारे मण्डपं कारेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा सत्थारं वन्दित्वा निसीदिंसु. सत्था तस्मिं तस्मिं ठाने पतितमनुस्से दिस्वा ते उपासके पुच्छि “बहू इमे गिलाना मनुस्सा, किं एतेहि कतन्”ति? “भन्ते, एते मनुस्सा ‘मकसयुद्धं करिस्सामा’ति गन्त्वा अञ्ञमञ्ञं विज्झित्वा सयं गिलाना जाता”ति. सत्था “न इदानेव अन्धबालमनुस्सा ‘मकसे पहरिस्सामा’ति अत्तानं पहरन्ति, पुब्बेपि ‘मकसं पहरिस्सामा’ति परं पहरणकमनुस्सा अहेसुंयेवा”ति वत्वा तेहि मनुस्सेहि याचितो अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो वणिज्जाय जीविकं कप्पेति. तदा कासिरट्ठे एकस्मिं पच्चन्तगामे बहू वड्ढकी वसन्ति. तत्थेको खलितवड्ढकी रुक्खं तच्छति, अथस्स एको मकसो तम्बलोहथालकपिट्ठिसदिसे सीसे निसीदित्वा सत्तिया पहरन्तो विय सीसं मुखतुण्डकेन विज्झि. सो अत्तनो सन्तिके निसिन्नं पुत्तं आह– “तात, मय्हं सीसं मकसो सत्तिया पहरन्तो विय विज्झति, वारेहि नन्”ति. “तात, अधिवासेहि, एकप्पहारेनेव तं मारेस्सामी”ति. तस्मिं समये बोधिसत्तोपि अत्तनो भण्डं परियेसमानो तं गामं पत्वा तस्सा वड्ढकिसालाय निसिन्नो होति. अथ सो वड्ढकी पुत्तं आह– “तात, इमं मकसं वारेही”ति. सो “वारेस्सामि, ताता”ति तिखिणं महाफरसुं उक्खिपित्वा पितु पिट्ठिपस्से ठत्वा “मकसं पहरिस्सामी”ति पितु मत्थकं द्विधा भिन्दि, वड्ढकी तत्थेव जीवितक्खयं पत्तो. बोधिसत्तो तस्स तं कम्मं दिस्वा “पच्चामित्तोपि पण्डितोव सेय्यो. सो हि दण्डभयेनपि मनुस्से न मारेस्सती”ति चिन्तेत्वा इमं गाथमाह–
44. “सेय्यो अमित्तो मतिया उपेतो, न त्वेव मित्तो मतिविप्पहीनो;
‘मकसं वधिस्सन्’ति हि एळमूगो, पुत्तो पितु अब्भिदा उत्तमङ्गन्”ति.
तत्थ सेय्योति पवरो उत्तमो. मतिया उपेतोति पञ्ञाय समन्नागतो. एळमूगोति लालामुखो बालो. पुत्तो पितु अब्भिदा उत्तमङ्गन्ति अत्तनो बालताय पुत्तोपि हुत्वा पितु उत्तमङ्गं मत्थकं “मकसं पहरिस्सामी”ति द्विधा भिन्दि. तस्मा बालमित्ततो पण्डित-अमित्तोव सेय्योति इमं गाथं वत्वा बोधिसत्तो उट्ठाय यथाकम्मं गतो. वड्ढकिस्सपि ञातका सरीरकिच्चं अकंसु. सत्था “एवं उपासका पुब्बेपि ‘मकसं पहरिस्सामा’ति परं पहरणकमनुस्सा अहेसुंयेवा”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि “तदा गाथं वत्वा पक्कन्तो पण्डितवाणिजो पन अहमेव अहोसिन्”ति.
मकसजातकवण्णना चतुत्था.