[43] 3. वेळुकजातकवण्णना

यो अत्थकामस्साति इदं सत्था जेतवने विहरन्तो अञ्ञतरं दुब्बचभिक्खुं आरब्भ कथेसि. तञ्हि भगवा “सच्चं किर त्वं भिक्खु दुब्बचोसी”ति पुच्छित्वा “सच्चं, भन्ते”ति वुत्ते “न त्वं भिक्खु इदानेव दुब्बचो, पुब्बेपि दुब्बचोयेव, दुब्बचत्तायेव च पण्डितानं वचनं अकत्वा सप्पमुखे जीवितक्खयं पत्तो”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कासिरट्ठे महाभोगकुले निब्बत्तो विञ्ञुतं पत्वा कामेसु आदीनवं नेक्खम्मे चानिसंसं दिस्वा कामे पहाय हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा कसिणपरिकम्मं कत्वा पञ्चाभिञ्ञा अट्ठ समापत्तियो च उप्पादेत्वा झानसुखेन वीतिनामेन्तो अपरभागे महापरिवारो पञ्चहि तापससतेहि परिवुतो गणस्स सत्था हुत्वा विहासि. अथेको आसिविसपोतको अत्तनो धम्मताय चरन्तो अञ्ञतरस्स तापसस्स अस्समपदं पत्तो. तापसो तस्मिं पुत्तसिनेहं उप्पादेत्वा तं एकस्मिं वेळुपब्बे सयापेत्वा पटिजग्गति. तस्स वेळुपब्बे सयनतो “वेळुको”त्वेव नामं अकंसु. तं पुत्तसिनेहेन पटिजग्गनतो तापसस्स “वेळुकपिता”त्वेव नामं अकंसु.
तदा बोधिसत्तो “एको किर तापसो आसिविसं पटिजग्गती”ति सुत्वा तं पक्कोसापेत्वा “सच्चं किर त्वं आसिविसं पटिजग्गसी”ति पुच्छित्वा “सच्चन्”ति वुत्ते “आसिविसेन सद्धिं विस्सासो नाम नत्थि, मा एवं जग्गाही”ति आह. “सो मे आचरिय पुत्तो, नाहं तेन विना वत्तितुं सक्खिस्सामी”ति. “तेन हि एतस्सेव सन्तिका जीवितक्खयं पापुणिस्ससी”ति. तापसो बोधिसत्तस्स वचनं न गण्हि, आसिविसम्पि जहितुं नासक्खि. ततो कतिपाहच्चयेनेव सब्बे तापसा फलाफलत्थाय गन्त्वा गतट्ठाने फलाफलस्स सुलभभावं दिस्वा द्वे तयो दिवसे तत्थेव वसिंसु, वेळुकपितापि तेहि सद्धिं गच्छन्तो आसिविसं वेळुपब्बेयेव सयापेत्वा पिदहित्वा गतो. सो पुन तापसेहि सद्धिं द्वीहतीहच्चयेन आगन्त्वा “वेळुकस्स गोचरं दस्सामी”ति वेळुपब्बं उग्घाटेत्वा “एहि, पुत्तक, छातकोसी”ति हत्थं पसारेसि. आसिविसो द्वीहतीहं निराहारताय कुज्झित्वा पसारितहत्थं डंसित्वा तापसं तत्थेव जीवितक्खयं पापेत्वा अरञ्ञं पाविसि. तापसा तं दिस्वा बोधिसत्तस्स आरोचेसुं. बोधिसत्तो तस्स सरीरकिच्चं कारेत्वा इसिगणस्स मज्झे निसीदित्वा इसीनं ओवादवसेन इमं गाथमाह–
43. “यो अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;
एवं सो निहतो सेति, वेळुकस्स यथा पिता”ति.
तत्थ एवं सो निहतो सेतीति यो हि इसीनं ओवादं न गण्हाति, सो यथा एस तापसो आसिविसमुखे पूतिभावं पत्वा निहतो सेति, एवं महाविनासं पत्वा निहतो सेतीति अत्थो. एवं बोधिसत्तो इसिगणं ओवदित्वा चत्तारो ब्रह्मविहारे भावेत्वा आयुपरियोसाने ब्रह्मलोके उप्पज्जि.
सत्था “न त्वं भिक्खु इदानेव दुब्बचो, पुब्बेपि दुब्बचोयेव, दुब्बचभावेनेव च आसिविसमुखे पूतिभावं पत्तो”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा वेळुकपिता दुब्बचभिक्खु अहोसि, सेसपरिसा बुद्धपरिसा, गणसत्था पन अहमेव अहोसिन्”ति.

वेळुकजातकवण्णना ततिया.