[42] 2. कपोतजातकवण्णना

यो अत्थकामस्साति इदं सत्था जेतवने विहरन्तो अञ्ञतरं लोलभिक्खुं आरब्भ कथेसि. तस्स लोलभावो नवकनिपाते काकजातके आवि भविस्सति. तदा पन तं भिक्खू “अयं, भन्ते, भिक्खु लोलो”ति सत्थु आरोचेसुं. अथ नं सत्था “सच्चं किर त्वं भिक्खु लोलोसी”ति पुच्छि. “आम, भन्ते”ति. सत्था “पुब्बेपि त्वं भिक्खु लोलो लोलकारणा जीवितक्खयं पत्तो, पण्डितापि तं निस्साय अत्तनो वसनट्ठाना परिहीना”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो पारावतयोनियं निब्बत्ति. तदा बाराणसिवासिनो पुञ्ञकामताय तस्मिं तस्मिं ठाने सकुणानं सुखवसनत्थाय थुसपच्छियो ओलम्बेन्ति. बाराणसिसेट्ठिनोपि भत्तकारको अत्तनो महानसे एकं थुसपच्छिं ओलम्बेत्वा ठपेसि, बोधिसत्तो तत्थ वासं कप्पेसि. सो पातोव निक्खमित्वा गोचरे चरित्वा सायं आगन्त्वा तत्थ वसन्तो कालं खेपेसि. अथेकदिवसं एको काको महानसमत्थकेन गच्छन्तो अम्बिलानम्बिलमच्छमंसानं धूपनवासं घायित्वा लोभं उप्पादेत्वा “कं नु खो निस्साय इमं मच्छमंसं लभिस्सामी”ति अविदूरे निसीदित्वा परिग्गण्हन्तो सायं बोधिसत्तं आगन्त्वा महानसं पविसन्तं दिस्वा “इमं पारावतं निस्साय मच्छमंसं लभिस्सामी”ति पुनदिवसे पातोव आगन्त्वा बोधिसत्तस्स निक्खमित्वा गोचरत्थाय गमनकाले पिट्ठितो पिट्ठितो अगमासि. अथ नं बोधिसत्तो “कस्मा त्वं, सम्म, अम्हेहि सद्धिं चरसी”ति आह. “सामि, तुम्हाहं किरिया मय्हं रुच्चति, इतो पट्ठाय तुम्हे उपट्ठहिस्सामी”ति. “सम्म, तुम्हे अञ्ञगोचरा, मयं अञ्ञगोचरा, तुम्हेहि अम्हाकं उपट्ठानं दुक्करन्”ति. “सामि, तुम्हाकं गोचरग्गहणकाले अहम्पि गोचरं गहेत्वा तुम्हेहि सद्धिंयेव गमिस्सामी”ति. “साधु, केवलं ते अप्पमत्तेन भवितब्बन्”ति एवं बोधिसत्तो काकं ओवदित्वा गोचरं चरन्तो तिणबीजादीनि खादति. बोधिसत्तस्स पन गोचरग्गहणकाले काको गन्त्वा गोमयपिण्डं अपनेत्वा पाणके खादित्वा उदरं पूरेत्वा बोधिसत्तस्स सन्तिकं आगन्त्वा “सामि, तुम्हे अतिवेलं चरथ, अतिबहुभक्खेन नाम भवितुं न वट्टती”ति वत्वा बोधिसत्तेन गोचरं गहेत्वा सायं आगच्छन्तेन सद्धिंयेव महानसं पाविसि. भत्तकारको “अम्हाकं कपोतो अञ्ञम्पि गहेत्वा आगतो”ति काकस्सपि पच्छिं ठपेसि. ततो पट्ठाय द्वे जना वसन्ति.
अथेकदिवसं सेट्ठिस्स बहुं मच्छमंसं आहरिंसु. तं आदाय भत्तकारको महानसे तत्थ तत्थ ओलम्बेसि. काको तं दिस्वा लोभं उप्पादेत्वा “स्वे गोचरभूमिं अगन्त्वा मया इदमेव खादितब्बन्”ति रत्तिं नित्थुनन्तो निपज्जि. पुनदिवसे बोधिसत्तो गोचराय गच्छन्तो “एहि, सम्म, काका”ति आह. “सामि, तुम्हे गच्छथ, मय्हं कुच्छिरोगो अत्थी”ति. “सम्म, काकानं कुच्छिरोगो नाम न कदाचि भूतपुब्बो, रत्तिं तीसु यामेसु एकेकस्मिं यामे मुच्छिता होन्ति, दीपवट्टिं गिलितकाले पन नेसं मुहुत्तं तित्ति होति, त्वं इमं मच्छमंसं खादितुकामो भविस्ससि, एहि मनुस्सपरिभोगो नाम तुम्हाकं दुप्परिभुञ्जियो, मा एवरूपं अकासि, मया सद्धिंयेव गोचराय गच्छाही”ति. “न सक्कोमि, सामी”ति. “तेन हि पञ्ञायिस्ससि सकेन कम्मेन, लोभवसं अगन्त्वा अप्पमत्तो होही”ति तं ओवदित्वा बोधिसत्तो गोचराय गतो.
भत्तकारको नानप्पकारं मच्छमंसविकतिं सम्पादेत्वा उसुमनिक्खमनत्थं भाजनानि थोकं विवरित्वा रसपरिस्सावनकरोटिं भाजनमत्थके ठपेत्वा बहि निक्खमित्वा सेदं पुञ्छमानो अट्ठासि. तस्मिं खणे काको पच्छितो सीसं उक्खिपित्वा भत्तगेहं ओलोकेन्तो तस्स निक्खन्तभावं ञत्वा “अयंदानि मय्हं मनोरथं पूरेत्वा मंसं खादितुं कालो, किं नु खो महामंसं खादामि, उदाहु चुण्णिकमंसन्”ति चिन्तेत्वा “चुण्णिकमंसेन नाम खिप्पं कुच्छिं पूरेतुं न सक्का, महन्तं मंसखण्डं आहरित्वा पच्छियं निक्खिपित्वा खादमानो निपज्जिस्सामी”ति पच्छितो उप्पतित्वा रसकरोटियं निलीयि. सा “किरी”ति सद्दमकासि. भत्तकारको तं सद्दं सुत्वा “किं नु खो एतन्”ति पविट्ठो काकं दिस्वा “अयं दुट्ठकाको महासेट्ठिनो पक्कमंसं खादितुकामो, अहं खो पन सेट्ठिं निस्साय जीवामि, न इमं बालं, किं मे इमिना”ति द्वारं पिधाय काकं गहेत्वा सकलसरीरे पत्तानि लुञ्चित्वा अल्लसिङ्गीवेरलोणजीरकादयो कोट्टेत्वा अम्बिलतक्केन आलोळेत्वा तेनस्स सकलसरीरं मक्खेत्वा तं काकं पच्छियं खिपि. सो अधिमत्तवेदनाभिभूतो नित्थुनन्तो निपज्जि.
बोधिसत्तो सायं आगन्त्वा तं ब्यसनप्पत्तं दिस्वा “लोलकाक, मम वचनं अकत्वा तव लोभं निस्साय महादुक्खं पत्तोसी”ति वत्वा इमं गाथमाह–
42. “यो अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;
कपोतकस्स वचनं अकत्वा, अमित्तहत्थत्थगतोव सेती”ति.
तत्थ कपोतकस्स वचनं अकत्वाति पारावतस्स हितानुसासनवचनं अकत्वा. अमित्तहत्थत्थगतोव सेतीति अमित्तानं अनत्थकारकानं दुक्खुप्पादकपुग्गलानं हत्थत्थं हत्थपथं गतो अयं काको विय सो पुग्गलो महन्तं ब्यसनं पत्वा अनुसोचमानो सेतीति.
बोधिसत्तो इमं गाथं वत्वा “इदानि मया च इमस्मिं ठाने न सक्का वसितुन्”ति अञ्ञत्थ गतो. काकोपि तत्थेव जीवितक्खयं पत्तो. अथ नं भत्तकारको सद्धिं पच्छिया गहेत्वा सङ्कारट्ठाने छड्डेसि.
सत्थापि “न त्वं भिक्खु इदानेव लोलो, पुब्बेपि लोलोयेव, तञ्च पन ते लोल्यं निस्साय पण्डितापि सकावासा परिहीना”ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने सो भिक्खु अनागामिफलं पत्तो. सत्था अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा काको लोलभिक्खु अहोसि, पारावतो पन अहमेव अहोसिन्”ति.

कपोतजातकवण्णना दुतिया.