5. अत्थकामवग्गो

[41] 1. लोसकजातकवण्णना

यो अत्थकामस्साति इदं सत्था जेतवने विहरन्तो लोसकतिस्सत्थेरं नाम आरब्भ कथेसि. को पनेस लोसकतिस्सत्थेरो नामाति? कोसलरट्ठे एको अत्तनो कुलनासको केवट्टपुत्तको अलाभी भिक्खु. सो किर निब्बत्तट्ठानेता चवित्वा कोसलरट्ठे एकस्मिं कुलसहस्सवासे केवट्टगामे एकिस्सा केवट्टिया कुच्छिस्मिं पटिसन्धिं गण्हि. तस्स पटिसन्धिग्गहणदिवसे तं कुलसहस्सं जालहत्थं नदियञ्च तळाकादीसु च मच्छे परियेसन्तं एकं खुद्दकमच्छम्पि नालत्थ. ततो पट्ठाय च ते केवट्टा परिहायन्तियेव. तस्मिञ्हि कुच्छिगतेयेव नेसं गामो सत्त वारे अग्गिना दड्ढो, सत्त वारे रञ्ञा दण्डितो. एवं अनुक्कमेन दुग्गता जाता. ते चिन्तयिंसु “पुब्बे अम्हाकं एवरूपं नत्थि, इदानि पन परिहायाम, अम्हाकं अन्तरे एकाय काळकण्णिया भवितब्बं, द्वे भागा होमा”ति पञ्च पञ्च कुलसतानि एकतो अहेसुं. ततो यत्थ तस्स मातापितरो, सोव कोट्ठासो परिहायति, इतरो वड्ढति. ते तम्पि कोट्ठासं द्विधा, तम्पि द्विधाति एवं याव तमेव कुलं एकं अहोसि, ताव विभजित्वा तेसं काळकण्णिभावं ञत्वा पोथेत्वा निक्कड्ढिंसु.
अथस्स माता किच्छेन जीवमाना परिपक्के गब्भे एकस्मिं ठाने विजायि. पच्छिमभविकसत्तं न सक्का नासेतुं, अन्तोघटे पदीपो विय तस्स हदये अरहत्तस्स उपनिस्सयो जलति. सा तं दारकं पटिजग्गित्वा आधावित्वा परिधावित्वा विचरणकाले एकमस्स कपालकं हत्थे दत्वा “पुत्त, एतं घरं पविसा”ति पेसेत्वा पलाता. सो ततो पट्ठाय एककोव हुत्वा तत्थ तत्थ भिक्खं परियेसित्वा एकस्मिं ठाने सयति, न न्हायति, न सरीरं पटिजग्गति, पंसुपिसाचको विय किच्छेन जीविकं कप्पेति. सो अनुक्कमेन सत्तवस्सिको हुत्वा एकस्मिं गेहद्वारे उक्खलिधोवनस्स छड्डितट्ठाने काको विय एकेकं भत्तसित्थं उच्चिनित्वा खादति.
अथ नं धम्मसेनापति सावत्थियं पिण्डाय चरमानो दिस्वा “अयं सत्तो अतिकारुञ्ञप्पत्तो कतरगामवासिको नु खो”ति तस्मिं मेत्तचित्तं वड्ढेत्वा “एहि, रे”ति आह. सो आगन्त्वा थेरं वन्दित्वा अट्ठासि. अथ नं थेरो “कतरगामवासिकोसि, कहं वा ते मातापितरो”ति पुच्छि. “अहं, भन्ते, निप्पच्चयो, मय्हं मातापितरो मं निस्साय ‘किलन्तम्हा’ति मं छड्डेत्वा पलाता”ति. “अपि पन पब्बजिस्ससी”ति. “भन्ते, अहं ताव पब्बजेय्यं, मादिसं पन कपणं को पब्बाजेस्ससी”ति? “अहं पब्बाजेस्सामी”ति. “साधु, भन्ते, पब्बाजेथा”ति. थेरो तस्स खादनीयभोजनीयं दत्वा तं विहारं नेत्वा सहत्थेनेव न्हापेत्वा पब्बाजेत्वा परिपुण्णवस्सं उपसम्पादेसि. सो महल्लककाले “लोसकतिस्सत्थेरो”ति पञ्ञायित्थ अप्पपुञ्ञो अप्पलाभो. तेन किर असदिसदानेपि कुच्छिपूरो न लद्धपुब्बो, जीवितघटनमत्तमेव लभति. तस्स हि पत्ते एकस्मिंयेव यागु-उळुङ्के दिन्ने पत्तो समतित्तिको विय हुत्वा पञ्ञायति. अथ मनुस्सा “इमस्स पत्तो पूरो”ति हेट्ठा यागुं देन्ति. तस्स पत्ते यागुं दानकाले मनुस्सानं भाजने यागु अन्तरधायतीतिपि वदन्ति. खज्जकादीसुपि एसेव नयो.
सो अपरेन समयेन विपस्सनं वड्ढेत्वा अग्गफले अरहत्ते पतिट्ठितोपि अप्पलाभोव अहोसि. अथस्स अनुपुब्बेन आयुसङ्खारेसु परिहीनेसु परिनिब्बानदिवसो सम्पापुणि. धम्मसेनापति आवज्जेन्तो तस्स परिनिब्बानभावं ञत्वा “अयं लोसकतिस्सत्थेरो अज्ज परिनिब्बायिस्सति, अज्ज मया एतस्स यावदत्थं आहारं दातुं वट्टती”ति तं आदाय सावत्थिं पिण्डाय पाविसि. थेरो तं निस्साय ताव बहुमनुस्साय सावत्थिया हत्थं पसारेत्वा वन्दनमत्तम्पि नालत्थ. अथ नं थेरो “गच्छावुसो, आसनसालाय निसीदा”ति उय्योजेत्वा गतो. तं आगतमेव मनुस्सा “अय्यो, आगतो”ति आसने निसीदापेत्वा भोजेसि. थेरोपि “इमं लोसकस्स देथा”ति लद्धाहारं पेसेसि. तं गहेत्वा गता लोसकतिस्सत्थेरं असरित्वा सयमेव भुञ्जिंसु. अथ थेरस्स उट्ठाय विहारं गमनकाले लोसकतिस्सत्थेरो आगन्त्वा थेरं वन्दि, थेरो निवत्तित्वा ठितकोव “लद्धं ते, आवुसो, भत्तन्”ति पुच्छि. लभिस्साम नो, भन्तेति. थेरो संवेगपत्तो कालं ओलोकेसि, कालो अतिक्कन्तो. थेरो “होतावुसो, इधेव निसीदा”ति लोसकत्थेरं आसनसालायं निसीदापेत्वा कोसलरञ्ञो निवेसनं अगमासि. राजा थेरस्स पत्तं गाहापेत्वा “भत्तस्स अकालो”ति पत्तपूरं चतुमधुरं दापेसि. थेरो तं आदाय गन्त्वा “एहावुसो, तिस्स इमं चतुमधुरं भुञ्जा”ति वत्वा पत्तं गहेत्वा अट्ठासि. सो थेरे गारवेन लज्जन्तो न परिभुञ्जति. अथ नं थेरो “एहावुसो तिस्स, अहं इमं पत्तं गहेत्वाव ठस्सामि, त्वं निसीदित्वा परिभुञ्ज. सचे अहं पत्तं हत्थतो मुञ्चेय्यं, किञ्चि न भवेय्या”ति आह. अथायस्मा लोसकतिस्सत्थेरो अग्गसावके धम्मसेनापतिम्हि पत्तं गहेत्वा ठिते चतुमधुरं परिभुञ्जि. तं थेरस्स अरियिद्धिबलेन परिक्खयं न अगमासि. तदा लोसकतिस्सत्थेरो यावदत्थं उदरपूरं कत्वा परिभुञ्जि, तं दिवसंयेव च अनुपादिसेसाय निब्बानधातुया परिनिब्बायि. सम्मासम्बुद्धो सन्तिके ठत्वा सरीरनिक्खेपं कारेसि, धातुयो गहेत्वा चेतियं करिंसु.
तदा भिक्खू धम्मसभायं सन्निपतित्वा “आवुसो, अहो लोसकतिस्सत्थेरो अप्पपुञ्ञो अप्पलाभी, एवरूपेन नाम अप्पपुञ्ञेन अप्पलाभिना कथं अरियधम्मो लद्धो”ति कथेन्ता निसीदिंसु. सत्था धम्मसभं गन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छि. ते “इमाय नाम, भन्ते”ति आरोचयिंसु. सत्था “भिक्खवे, एसो भिक्खु अत्तनो अलाभिभावञ्च अरियधम्मलाभिभावञ्च अत्तनाव अकासि. अयञ्हि पुब्बे परेसं लाभन्तरायं कत्वा अप्पलाभी जातो, “अनिच्चं, दुक्खं, अनत्ता”ति विपस्सनाय युत्तभावस्स बलेन अरियधम्मलाभी जातो”ति वत्वा अतीतं आहरि.
अतीते किर कस्सपसम्मासम्बुद्धकाले अञ्ञतरो भिक्खु एकं कुटुम्बिकं निस्साय गामकावासे वसति पकतत्तो सीलवा विपस्सनाय युत्तप्पयुत्तो. अथेको खीणासवत्थेरो समवत्तवासं वसमानो अनुपुब्बेन तस्स भिक्खुनो उपट्ठाककुटुम्बिकस्स वसनगामं सम्पत्तो. कुटुम्बिको थेरस्स इरियापथेयेव पसीदित्वा पत्तं आदाय घरं पवेसेत्वा सक्कच्चं भोजेत्वा थोकं धम्मकथं सुत्वा थेरं वन्दित्वा “भन्ते, अम्हाकं धुरविहारमेव गच्छथ, मयं सायन्हसमये आगन्त्वा पस्सिस्सामा”ति आह. थेरो विहारं गन्त्वा नेवासिकत्थेरं वन्दित्वा आपुच्छित्वा एकमन्तं निसीदि. सोपि तेन सद्धिं पटिसन्थारं कत्वा “लद्धो ते, आवुसो, भिक्खाहारो”ति पुच्छि. “आम, लद्धो”ति. “कहं लद्धो”ति? “तुम्हाकं धुरगामे कुटुम्बिकघरे”ति. एवञ्च पन वत्वा अत्तनो सेनासनं पुच्छित्वा पटिजग्गित्वा पत्तचीवरं पटिसामेत्वा झानसुखेन फलसुखेन च वीतिनामेन्तो निसीदि.
सोपि कुटुम्बिको सायन्हे गन्धमालञ्चेव पदीपेय्यञ्च गाहापेत्वा विहारं गन्त्वा नेवासिकत्थेरं वन्दित्वा “भन्ते, एको आगन्तुकत्थेरो अत्थि, आगतो नु खो”ति पुच्छि. “आम, आगतो”ति. “इदानि कहन्”ति. “असुकसेनासने नामा”ति. सो तस्स सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसिन्नो धम्मकथं सुत्वा सीतलवेलाय चेतियञ्च बोधिञ्च पूजेत्वा दीपे जालेत्वा उभोपि जने निमन्तेत्वा गतो. नेवासिकत्थेरोपि खो “अयं कुटुम्बिको परिभिन्नो, सचायं भिक्खु इमस्मिं विहारे वसिस्सति, न मं एस किस्मिञ्चि गणयिस्सती”ति थेरे अनत्तमनतं आपज्जित्वा “इमस्मिं विहारे एतस्स अवसनाकारो मया कातुं वट्टती”ति तेन उपट्ठानवेलाय आगतेन सद्धिं किञ्चि न कथेसि. खीणासवत्थेरो तस्स अज्झासयं जानित्वा “अयं थेरो मम कुले वा गणे वा अपलिबुद्धभावं न जानाती”ति अत्तनो वसनट्ठानं गन्त्वा झानसुखेन फलसुखेन वीतिनामेसि.
नेवासिकोपि पुनदिवसे नखपिट्ठेन गण्डिं पहरित्वा नखेन द्वारं आकोटेत्वा कुटुम्बिकस्स गेहं अगमासि. सो तस्स पत्तं गहेत्वा पञ्ञत्तासने निसीदापेत्वा “आगन्तुकत्थेरो कहं, भन्ते”ति पुच्छि. “नाहं तव कुलूपकस्स पवत्तिं जानामि, गण्डिं पहरन्तोपि द्वारं आकोटेन्तोपि पबोधेतुं नासक्खिं, हिय्यो तव गेहे पणीतभोजनं भुञ्जित्वा जीरापेतुं असक्कोन्तो इदानि निद्दं ओक्कन्तोयेव भविस्सति, त्वं पसीदमानो एवरूपेसुयेव ठानेसु पसीदसी”ति आह– “खीणासवत्थेरोपि अत्तनो भिक्खाचारवेलं सल्लक्खेत्वा सरीरं पटिजग्गित्वा पत्तचीवरमादाय आकासे उप्पतित्वा अञ्ञत्थ अगमासि. सो कुटुम्बिको नेवासिकत्थेरं सप्पिमधुसक्खराभिसङ्खतं पायासं पायेत्वा पत्तं गन्धचुण्णेहि उब्बट्टेत्वा पुन पूरेत्वा “भन्ते, सो थेरो मग्गकिलन्तो भविस्सति, इदमस्स हरथा”ति अदासि. इतरो अपटिक्खिपित्वाव गहेत्वा गच्छन्तो “सचे सो भिक्खु इमं पायासं पिविस्सति, गीवायं गहेत्वा निक्कड्ढियमानोपि न गमिस्सति. सचे पनाहं इमं पायासं मनुस्सानं दस्सामि, पाकटं मे कम्मं भविस्सति. सचे उदके ओपिलापेस्सामि, उदकपिट्ठे सप्पि पञ्ञायिस्सति सचे भूमियं छड्डेस्सामि, काकसन्निपातेन पञ्ञायिस्सति. कत्थ नु खो इमं छड्डेय्यन्”ति उपधारेन्तो एकं झामक्खेत्तं दिस्वा अङ्गारे वियूहित्वा तत्थ पक्खिपित्वा उपरि अङ्गारेहि पटिच्छादेत्वा विहारं गतो तं भिक्खुं अदिस्वा चिन्तेसि “अद्धा सो भिक्खु खीणासवो मम अज्झासयं विदित्वा अञ्ञत्थ गतो भविस्सति, अहो मया उदरहेतु अयुत्तं कतन्”ति तावदेवस्स महन्तं दोमनस्सं उदपादि. ततो पट्ठायेव च मनुस्सपेतो हुत्वा न चिरस्सेव कालं कत्वा निरये निब्बत्ति.
सो बहूनि वस्ससतसहस्सानि निरये पच्चित्वा पक्कावसेसेन पटिपाटिया पञ्चजातिसतेसु यक्खो हुत्वा एकदिवसम्पि उदरपूरं आहारं न लभि. एकदिवसं पन गब्भमलं उदरपूरं लभि. पुन पञ्चजातिसतेसु सुनखो अहोसि. तदापि एकदिवसं भत्तवमनं उदरपूरं लभि, सेसकाले पन तेन उदरपूरो आहारो नाम न लद्धपुब्बो. सुनखयोनितो पन चवित्वा कासिरट्ठे एकस्मिं गामे दुग्गतकुले निब्बत्ति. तस्स निब्बत्तितो पट्ठाय तं कुलं परमदुग्गतमेव जातं, जातितो उद्धं उदककञ्जिकामत्तम्पि न लभि. तस्स पन “मित्तविन्दको”ति नामं अहोसि. मातापितरो छातकदुक्खं अधिवासेतुं असक्कोन्ता “गच्छ काळकण्णी”ति तं पोथेत्वा नीहरिंसु. सो अपटिसरणो विचरन्तो बाराणसिं अगमासि. तदा बोधिसत्तो बाराणसियं दिसापामोक्खो आचरियो हुत्वा पञ्च माणवकसतानि सिप्पं वाचेति. तदा बाराणसिवासिनो दुग्गतानं परिब्बयं दत्वा सिप्पं सिक्खापेन्ति. अयम्पि मित्तविन्दको बोधिसत्तस्स सन्तिके सिप्पं सिक्खति. सो फरुसो अनोवादक्खमो तं तं पहरन्तो विचरति, बोधिसत्तेन ओवदियमानोपि ओवादं न गण्हाति. तं निस्साय आयोपिस्स मन्दो जातो.
अथ सो माणवकेहि सद्धिं भण्डित्वा ओवादं अग्गण्हन्तो ततो पलायित्वा आहिण्डन्तो एकं पच्चन्तगामं पत्वा भतिं कत्वा जीवति. सो तत्थ एकाय दुग्गतित्थिया सद्धिं संवासं कप्पेसि. सा तं निस्साय द्वे दारके विजायि. गामवासिनो “अम्हाकं सुसासनं दुस्सासनं आरोचेय्यासी”ति मित्तविन्दकस्स भतिं दत्वा तं गामद्वारे कुटिकाय वसापेसुं. तं पन मित्तविन्दकं निस्साय ते पच्चन्तगामवासिनो सत्तक्खत्तुं राजदण्डं अगमंसु, सत्तक्खत्तुं नेसं गेहानि झायिंसु, सत्तक्खत्तुं तळाकं भिज्जि. ते चिन्तयिंसु “अम्हाकं पुब्बे इमस्स मित्तविन्दकस्स अनागमनकाले एवरूपं नत्थि, इदानि पनस्स आगतकालतो पट्ठाय परिहायामा”ति तं पोथेत्वा नीहरिंसु.
सो अत्तनो दारके गहेत्वा अञ्ञत्थ गच्छन्तो एकं अमनुस्सपरिग्गहं अटविं पाविसि. तत्थस्स अमनुस्सा दारके च भरियञ्च मारेत्वा मंसं खादिंसु. सो ततो पलायित्वा ततो ततो आहिण्डन्तो एकं गम्भीरं नाम पट्टनगामं नावाविस्सज्जनदिवसेयेव पत्वा कम्मकारको हुत्वा नावं अभिरुहि. नावा समुद्दपिट्ठे सत्ताहं गन्त्वा सत्तमे दिवसे समुद्दमज्झे आकोटेत्वा ठपिता विय अट्ठासि. ते काळकण्णिसलाकं चारेसुं, सत्तक्खत्तुं मित्तविन्दकस्सेव पापुणि. मनुस्सा तस्सेकं वेळुकलापं दत्वा हत्थे गहेत्वा समुद्दपिट्ठे खिपिंसु, तस्मिं खित्तमत्ते नावा अगमासि. मित्तविन्दको वेळुकलापे निपज्जित्वा समुद्दपिट्ठे गच्छन्तो कस्सपसम्मासम्बुद्धकाले रक्खितसीलस्स फलेन समुद्दपिट्ठे एकस्मिं फलिकविमाने चतस्सो देवधीतरो पटिलभित्वा तासं सन्तिके सुखं अनुभवमानो सत्ताहं वसि. ता पन विमानपेतियो सत्ताहं सुखं अनुभवन्ति, सत्ताहं दुक्खं. सत्ताहं दुक्खं अनुभवितुं गच्छमाना “याव मयं आगच्छाम, ताव इधेव होही”ति वत्वा अगमंसु.
मित्तविन्दको तासं गतकाले वेळुकलापे निपज्जित्वा पुरतो गच्छन्तो रजतविमाने अट्ठ देवधीतरो लभि. ततोपि परं गच्छन्तो मणिविमाने सोळस, कनकविमाने द्वत्तिंस देवधीतरो लभि. तासम्पि वचनं अकत्वा परतो गच्छन्तो अन्तरदीपके एकं यक्खनगरं अद्दस. तत्थेका यक्खिनी अजरूपेन विचरति. मित्तविन्दको तस्सा यक्खिनिभावं अजानन्तो “अजमंसं खादिस्सामी”ति तं पादे अग्गहेसि, सा यक्खानुभावेन तं उक्खिपित्वा खिपि. सो ताय खित्तो समुद्दमत्थकेन गन्त्वा बाराणसियं परिखापिट्ठे एकस्मिं कण्टकगुम्बमत्थके पतित्वा पवट्टमानो भूमियं पतिट्ठासि. तस्मिञ्च समये तस्मिं परिखापिट्ठे रञ्ञो अजिका चरमाना चोरा हरन्ति. अजिकगोपका “चोरे गण्हिस्सामा”ति एकमन्तं निलीना अट्ठंसु. मित्तविन्दको पवट्टित्वा भूमियं ठितो ता अजिका दिस्वा चिन्तेसि “अहं समुद्दे एकस्मिं दीपके अजिकं पादे गहेत्वा ताय खित्तो इध पतितो. सचे इदानि एकं अजिकं पादे गहेस्सामि, सा मं परतो समुद्दपिट्ठे विमानदेवतानं सन्तिके खिपिस्सती”ति. सो एवं अयोनिसो मनसिकरित्वा अजिकं पादे गण्हि, सा गहितमत्ता विरवि. अजिकगोपका इतो चितो च आगन्त्वा तं गहेत्वा “एत्तकं कालं राजकुले अजिकखादको एस चोरो”ति तं कोट्टेत्वा बन्धित्वा रञ्ञो सन्तिकं नेन्ति.
तस्मिं खणे बोधिसत्तो पञ्चसतमाणवकपरिवुतो नगरा निक्खम्म न्हायितुं गच्छन्तो मित्तविन्दकं दिस्वा सञ्जानित्वा ते मनुस्से आह– “ताता, अयं अम्हाकं अन्तेवासिको, कस्मा नं गण्हथा”ति? “अजिकचोरको, अय्य, एकं अजिकं पादे गण्हि, तस्मा गहितो”ति. “तेन हेतं अम्हाकं दासं कत्वा देथ, अम्हे निस्साय जीविस्सती”ति. ते, “साधु अय्या”ति तं विस्सज्जेत्वा अगमंसु. अथ नं बोधिसत्तो “मित्तविन्दक, त्वं एत्तकं कालं कहं वसी”ति पुच्छि. सो सब्बं अत्तना कतकम्मं आरोचेसि. बोधिसत्तो “अत्थकामानं वचनं अकरोन्तो एवं दुक्खं पापुणाती”ति वत्वा इमं गाथमाह–
41. “यो अत्थकामस्स हितानुकम्पिनो, ओवज्जमानो न करोति सासनं;
अजिया पादमोलम्ब, मित्तको विय सोचती”ति.
तत्थ अत्थकामस्साति वुड्ढिं इच्छन्तस्स. हितानुकम्पिनोति हितेन अनुकम्पमानस्स. ओवज्जमानोति मुदुकेन हितचित्तेन ओवदियमानो. न करोति सासनन्ति अनुसिट्ठं न करोति, दुब्बचो अनोवादको होति. मित्तको विय सोचतीति यथायं मित्तविन्दको अजिकाय पादं गहेत्वा सोचति किलमति, एवं निच्चकालं सोचतीति इमाय गाथाय बोधिसत्तो धम्मं देसेसि.
एवं तेन थेरेन एत्तके अद्धाने तीसुयेव अत्तभावेसु कुच्छिपूरो लद्धपुब्बो. यक्खेन हुत्वा एकदिवसं गब्भमलं लद्धं, सुनखेन हुत्वा एकदिवसं भत्तवमनं, परिनिब्बानदिवसे धम्मसेनापतिस्सानुभावेन चतुमधुरं लद्धं. एवं परस्स लाभन्तरायकरणं नाम महादोसन्ति वेदितब्बं. तस्मिं पन काले सोपि आचरियो मित्तविन्दकोपि यथाकम्मं गतो.
सत्था “एवं, भिक्खवे, अत्तनो अप्पलाभिभावञ्च अरियधम्मलाभिभावञ्च सयमेव एस अकासी”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा मित्तविन्दको लोसकतिस्सत्थेरो अहोसि, दिसापामोक्खाचरियो पन अहमेव अहोसिन्”ति.

लोसकजातकवण्णना पठमा.