[40] 10. खदिरङ्गारजातकवण्णना
कामं पतामि निरयन्ति इदं सत्था जेतवने विहरन्तो अनाथपिण्डिकं आरब्भ कथेसि. अनाथपिण्डिको हि विहारमेव आरब्भ चतुपञ्ञासकोटिधनं बुद्धसासने परिच्चजित्वा विकिरित्वा ठपेत्वा तीणि रतनानि अञ्ञत्थ रतनसञ्ञमेव अनुप्पादेत्वा सत्थरि जेतवने विहरन्ते देवसिकं तीणि महा-उपट्ठानानि गच्छति. पातोव एकवारं गच्छति, कतपातरासो एकवारं, सायन्हे एकवारं. अञ्ञानिपि अन्तरन्तरुपट्ठानानि होन्तियेव. गच्छन्तो च “किं नु खो आदाय आगतोति सामणेरा वा दहरा वा हत्थम्पि मे ओलोकेय्युन्”ति तुच्छहत्थो नाम न गतपुब्बो. पातोव गच्छन्तो यागुं गाहापेत्वा गच्छति, कतपातरासो सप्पिनवनीतमधुफाणितादीनिपि, सायन्हसमये गन्धमालावत्थादिहत्थोति. एवं दिवसे दिवसे परिच्चजन्तस्स पनस्स परिच्चागे पमाणं नत्थि. बहू वोहारूपजीविनोपिस्स हत्थतो पण्णे आरोपेत्वा अट्ठारसकोटिसङ्ख्यं धनं इणं गण्हिंसु, ते महासेट्ठि न आहरापेति. अञ्ञा पनस्स कुलसन्तका अट्ठारस कोटियो नदीतीरे निदहित्वा ठपिता अचिरवतोदकेन नदीकूले भिन्ने महासमुद्दं पविट्ठा, ता यथापिहितलञ्छि ताव लोहचाटियो अण्डवकुच्छियं पवट्टन्ता विचरन्ति. गेहे पनस्स पञ्चन्नं भिक्खुसतानं निच्चभत्तं निबद्धमेव होति. सेट्ठिनो हि गेहं भिक्खुसङ्घस्स चतुमहापथे खतपोक्खरणिसदिसं, सब्बभिक्खूनं मातापितुट्ठाने ठितं. तेनस्स घरं सम्मासम्बुद्धोपि गच्छति, असीतिमहाथेरापि गच्छन्तियेव. सेसभिक्खूनं पन गच्छन्तानञ्च आगच्छन्तानञ्च पमाणं नत्थि. तं पन घरं सत्तभूमकं सत्तद्वारकोट्ठकपटिमण्डितं, तस्स चतुत्थे द्वारकोट्ठके एका मिच्छादिट्ठिका देवता वसति, सा सम्मासम्बुद्धे गेहं पविसन्ते अत्तनो विमाने ठातुं न सक्कोति, दारके गहेत्वा ओतरित्वा भूमियं तिट्ठति. असीतिमहाथेरेसुपि अवसेसत्थेरेसुपि पविसन्तेसु च निक्खमन्तेसु च तथेव करोति. सा चिन्तेसि “समणे गोतमे च सावकेसु चस्स इमं गेहं पविसन्तेसु मय्हं सुखं नाम नत्थि, निच्चकालं ओतरित्वा ओतरित्वा भूमियं ठातुं न सक्खिस्सामि. यथा इमे एतं घरं न पविसन्ति, तथा मया कातुं वट्टती”ति. अथेकदिवसं सयनूपगतस्सेव महाकम्मन्तिकस्स सन्तिकं गन्त्वा ओभासं फरित्वा अट्ठासि. “को एत्था”ति च वुत्ते “अहं चतुत्थद्वारकोट्ठके निब्बत्तदेवता”ति आह. “कस्मा आगतासी”ति? “किं तुम्हे सेट्ठिस्स किरियं न पस्सथ, अत्तनो पच्छिमकालं अनोलोकेत्वा धनं नीहरित्वा समणं गोतमंयेव पूजेति, नेव वणिज्जं पयोजेति, न कम्मन्ते पट्ठपेति, तुम्हे सेट्ठिं तथा ओवदथ, यथा अत्तनो कम्मन्तं करोति. यथा च समणो गोतमो ससावको इमं घरं न पविसति, तथा करोथा”ति. अथ नं सो आह “बालदेवते, सेट्ठि धनं विस्सज्जेन्तो निय्यानिके बुद्धसासने विस्सज्जेति, सो सचे मं चूळायं गहेत्वा विक्किणिस्सति, नेवाहं किञ्चि कथेस्सामि, गच्छ त्वंन्”ति. सा पुनेकदिवसं सेट्ठिनो जेट्ठपुत्तं उपसङ्कमित्वा तथेव ओवदि, सोपि तं पुरिमनयेनेव तज्जेसि. सेट्ठिना पन सद्धिं कथेतुंयेव न सक्कोति. सेट्ठिनोपि निरन्तरं दानं देन्तस्स वोहारे अकरोन्तस्स आये मन्दीभूते धनं परिक्खयं अगमासि. अथस्स अनुक्कमेन दालिद्दियप्पत्तस्स परिभोगसाटकसयनभोजनानिपि पुराणसदिसानि न भविंसु. एवंभूतोपि भिक्खुसङ्घस्स दानं देति, पणीतं पन कत्वा दातुं न सक्कोति अथ नं एकदिवसं वन्दित्वा निसिन्नं सत्था “दीयति पन ते, गहपति, कुले दानन्”ति पुच्छि. सो “दीयति, भन्ते, तञ्च खो कणाजकं बिलङ्गदुतियन्”ति आह. अथ नं सत्था “गहपति, ‘लूखं दानं देमी’ति मा चित्तं सङ्कोचयित्थ चित्तस्मिञ्हि पणीते बुद्धपच्चेकबुद्धबुद्धसावकानं दिन्नदानं लूखं नाम न होति. कस्मा? विपाकमहन्तत्ता”ति आह. चित्तञ्हि पणीतं कातुं सक्कोन्तस्स दानं लूखं नाम नत्थीति चेतं एवं वेदितब्बं–
“नत्थि चित्ते पसन्नम्हि, अप्पका नाम दक्खिणा;
तथागते वा सम्बुद्धे, अथ वा तस्स सावके. (वि. व. 804).
“न किरत्थि अनोमदस्सिसु, पारिचरिया बुद्धेसु अप्पका;
सुक्खाय अलोणिकाय च, पस्स फलं कुम्मासपिण्डिया”ति.
अपरम्पि नं आह “गहपति, त्वं ताव लूखं दानं ददमानो अट्ठन्नं अरियपुग्गलानं देसि, अहं वेलामकाले सकलजम्बुदीपं उन्नङ्गलं कत्वा सत्त रतनानि ददमानो पञ्च महानदियो एकोघपुण्णं कत्वा विय च महादानं पवत्तयमानो तिसरणगतं वा पञ्चसीलरक्खनकं वा कञ्चि नालत्थं, दक्खिणेय्यपुग्गला नाम एवं दुल्लभा. तस्मा ‘लूखं मे दानन्’ति मा चित्तं सङ्कोचयित्था”ति एवञ्च पन वत्वा वेलामसुत्तं (a. नि. 9.20) कथेसि. अथ खो सा देवता इस्सरकाले सेट्ठिना सद्धिं कथेतुम्पि असक्कोन्ती “इदानायं दुग्गतत्ता मम वचनं गण्हिस्सती”ति मञ्ञमाना अड्ढरत्तसमये सिरिगब्भं पविसित्वा ओभासं फरित्वा आकासे अट्ठासि. सेट्ठि तं दिस्वा “को एसो”ति आह. “अहं महासेट्ठि चतुत्थद्वारकोट्ठके अधिवत्था, देवता”ति. “किमत्थमागतासी”ति? “तुय्हं ओवादं कथेतुकामा हुत्वा आगच्छामी”ति. “तेन हि कथेही”ति. महासेट्ठि त्वं पच्छिमकालं न चिन्तेसि, पुत्तधीतरो न ओलोकेसि, समणस्स ते गोतमस्स सासने बहुं धनं विप्पकिण्णं, सो त्वं अतिवेलं धनविस्सज्जनेन वा वणिज्जादिकम्मानं अकरणेन वा समणं गोतमं निस्साय दुग्गतो जातो, एवंभूतोपि समणं गोतमं न मुञ्चसि, अज्जपि ते समणा घरं पविसन्तियेव. यं ताव तेहि नीतं, तं न सक्का पच्चाहरापेतुं, गहितं गहितमेव होतु, इतो पट्ठाय पन सयञ्च समणस्स गोतमस्स सन्तिकं मा गमित्थ, सावकानञ्चस्स इमं घरं पविसितुं मा अदासि, समणं गोतमं निवत्तित्वापि अनोलोकेन्तो अत्तनो वोहारे च वणिज्जञ्च कत्वा कुटुम्बं सण्ठपेही”ति. अथ नं सो एवमाह “अयं तया मय्हं दातब्ब-ओवादो”ति. “आम, अय्या”ति. तादिसानं देवतानं सतेनपि सहस्सेनपि सतसहस्सेनपि अकम्पनीयो अहं दसबलेन कतो. मम हि सद्धा सिनेरु विय अचला सुप्पतिट्ठिता, मया निय्यानिके रतनसासने धनं विस्सज्जितं, अयुत्तं ते कथितं, बुद्धसासने पहारो दिन्नो, एवरूपाय अनाचाराय दुस्सीलाय काळकण्णिया सद्धिं तया मम एकगेहे वसनकिच्चं नत्थि, सीघं मम गेहा निक्खमित्वा अञ्ञत्थ गच्छाति. सा सोतापन्नस्स अरियसावकस्स वचनं सुत्वा ठातुं असक्कोन्ती अत्तनो वसनट्ठानं गन्त्वा दारके हत्थेन गहेत्वा निक्खमि. निक्खमित्वा च पन अञ्ञत्थ वसनट्ठानं अलभमाना “सेट्ठिं खमापेत्वा तत्थेव वसिस्सामी”ति चिन्तेत्वा नगरपरिग्गाहकदेवपुत्तस्स सन्तिकं गन्त्वा तं वन्दित्वा अट्ठासि. “केनट्ठेन आगतासी”ति च वुत्ते “अहं सामि, अत्तनो बालताय अनुपधारेत्वा अनाथपिण्डिकेन सेट्ठिना सद्धिं कथेसिं, सो मं कुज्झित्वा वसनट्ठाना निक्कड्ढि, मं सेट्ठिस्स सन्तिकं नेत्वा खमापेत्वा वसनट्ठानं मे देथा”ति. “किं पन तया सेट्ठि वुत्तो”ति “इतो पट्ठाय बुद्धुपट्ठानं सङ्घुपट्ठानं मा करि, समणस्स गोतमस्स घरप्पवेसनं मा अदासी”ति “एवं मे वुत्तो, सामी”ति. अयुत्तं तया वुत्तं, सासने पहारो दिन्नो, “अहं तं आदाय सेट्ठिनो सन्तिकं गन्तुं न उस्सहामी”ति. सा तस्स सन्तिका सङ्गहं अलभित्वा चतुन्नं महाराजानं सन्तिकं अगमासि. तेहिपि तथेव पटिक्खित्ता सक्कं देवराजं उपसङ्कमित्वा तं पवत्तिं आचिक्खित्वा “अहं, देव, वसनट्ठानं अलभमाना दारके हत्थेन गहेत्वा अनाथा विचरामि, तुम्हाकं सिरिया मय्हं वसनट्ठानं दापेथा”ति सुट्ठुतरं याचि. सोपि नं आह “तया अयुत्तं कतं, जिनसासने पहारो दिन्नो, अहम्पि तं निस्साय सेट्ठिना सद्धिं कथेतुं न सक्कोमि, एकं पन ते सेट्ठिस्स खमनूपायं कथेस्सामी”ति. “साधु, देव, कथेही”ति. महासेट्ठिस्स हत्थतो मनुस्सेहि पण्णे आरोपेत्वा अट्ठारसकोटिसङ्ख्यं धनं गहितं अत्थि, त्वं तस्स आयुत्तकवेसं गहेत्वा कञ्चि अजानापेत्वा तानि पण्णानि आदाय कतिपयेहि यक्खतरुणेहि परिवारिता एकेन हत्थेन पण्णं, एकेन लेखनिं गहेत्वा तेसं गेहं गन्त्वा गेहमज्झे ठिता अत्तनो यक्खानुभावेन ते उत्तासेत्वा “इदं तुम्हाकं इणपण्णं, अम्हाकं सेट्ठि अत्तनो इस्सरकाले तुम्हे न किञ्चि आह, इदानि दुग्गतो जातो, तुम्हेहि गहितकहापणानि देथा”ति अत्तनो यक्खानुभावं दस्सेत्वा सब्बापि ता अट्ठारस हिरञ्ञकोटियो साधेत्वा सेट्ठिस्स तुच्छकोट्ठके पूरेत्वा अञ्ञं अचिरवतिनदीतीरे निदहितं धनं नदीकूले भिन्ने समुद्दं पविट्ठं अत्थि, तम्पि अत्तनो आनुभावेन आहरित्वा तुच्छकोट्ठके पूरेत्वा, अञ्ञम्पि असुकट्ठाने नाम अस्सामिकं अट्ठारसकोटिमत्तमेव धनं अत्थि, तम्पि आहरित्वा तुच्छकोट्ठके पूरेहि, इमाहि चतुपञ्ञासकोटीहि इमं तुच्छकोट्ठकपूरकं दण्डकम्मं कत्वा महासेट्ठिं खमापेहीति. सा “साधु, देवा”ति तस्स वचनं सम्पटिच्छित्वा वुत्तनयेनेव सब्बं धनं आहरित्वा कोट्ठके पूरेत्वा अड्ढरत्तसमये सेट्ठिस्स सिरिगब्भं पविसित्वा ओभासं फरित्वा आकासे अट्ठासि. “को एसो”ति वुत्ते “अहं ते महासेट्ठि चतुत्थद्वारकोट्ठके अधिवत्था अन्धबालदेवता, मया महामोहमूळ्हाय बुद्धगुणे अजानित्वा पुरिमेसु दिवसेसु तुम्हेहि सद्धिं किञ्चि कथितं अत्थि, तं मे दोसं खमथ. सक्कस्स हि मे देवराजस्स वचनेन तुम्हाकं इणं सोधेत्वा अट्ठारस कोटियो, समुद्दं गता अट्ठारस कोटियो, तस्मिं तस्मिं ठाने अस्सामिकधनस्स अट्ठारस कोटियोति चतुपण्णास कोटियो आहरित्वा तुच्छकोट्ठकपूरणेन दण्डकम्मं कतं, जेतवनविहारं आरब्भ परिक्खयं गतधनं सब्बं सम्पिण्डितं, वसनट्ठानं अलभमाना किलमामि, मया अञ्ञाणताय कथितं मनसि अकत्वा खमथ महासेट्ठी”ति आह. अनाथपिण्डिको तस्सा वचनं सुत्वा चिन्तेसि “अयं देवता ‘दण्डकम्मञ्च मे कतन्’ति वदति, अत्तनो च दोसं पटिजानाति, सत्था इमं विनेत्वा अत्तनो गुणे जानापेस्सति, सम्मासम्बुद्धस्स नं दस्सेस्सामी”ति. अथ नं आह “अम्म, देवते, सचेसि मं खमापेतुकामा, सत्थु सन्तिके मं खमापेही”ति. साधु एवं करिस्सामि, “सत्थु पन मं सन्तिकं गहेत्वा गच्छाही”ति. सो “साधू”ति वत्वा विभाताय रत्तिया पातोव तं गहेत्वा सत्थु सन्तिकं गन्त्वा ताय कतकम्मं सब्बं तथागतस्स आरोचेसि. सत्था तस्स वचनं सुत्वा “इध, गहपति, पापपुग्गलोपि याव पापं न पच्चति ताव भद्रानि पस्सति. यदा पनस्स पापं पच्चति, तदा पापमेव पस्सति. भद्रपुग्गलोपि याव भद्रं न पच्चति, ताव पापानि पस्सति. यदा पनस्स भद्रं पच्चति, तदा भद्रमेव पस्सती”ति वत्वा इमा धम्मपदे द्वे गाथा अभासि–
“पापोपि पस्सती भद्रं, याव पापं न पच्चति;
यदा च पच्चती पापं, अथ पापो पापानि पस्सति.
“भद्रोपि पस्सती पापं, याव भद्रं न पच्चति;
यदा च पच्चती भद्रं, अथ भद्रो भद्रानि पस्सती”ति. (ध. प. 119-120).
इमासञ्च पन गाथानं परियोसाने सा देवता सोतापत्तिफले पतिट्ठासि. सा चक्कङ्कितेसु सत्थु पादेसु निपतित्वा “मया, भन्ते, रागरत्ताय दोसपदुट्ठाय मोहमूळ्हाय अविज्जन्धाय तुम्हाकं गुणे अजानन्तिया पापकं वचनं वुत्तं, तं मे खमथा”ति सत्थारं खमापेत्वा महासेट्ठिम्पि खमापेसि. तस्मिं समये अनाथपिण्डिको सत्थु पुरतो अत्तनो गुणं कथेसि “भन्ते, अयं देवता ‘बुद्धुपट्ठानादीनि मा करोही’ति वारयमानापि मं वारेतुं नासक्खि, ‘दानं न दातब्बन्’ति इमाय वारियमानोपहं दानं अदासिमेव, नून एस, भन्ते, मय्हं गुणो”ति. सत्था “त्वं खोसि गहपति सोतापन्नो अरियसावको अचलसद्धो विसुद्धदस्सनो, तुय्हं इमाय अप्पेसक्खदेवताय वारेन्तिया अवारितभावो न अच्छरियो यं पन पुब्बे पण्डिता अनुप्पन्ने बुद्धे अपरिपक्कञाणे ठिता कामावचरिस्सरेन मारेन आकासे ठत्वा ‘सचे दानं दस्ससि, इमस्मिं निरये पच्चिस्ससी’ति असीतिहत्थगम्भीरं अङ्गारकासुं दस्सेत्वा ‘मा दानं अदासी’ति वारितापि पदुमकण्णिकामज्झे ठत्वा दानं अदंसु, इदं अच्छरियन्”ति वत्वा अनाथपिण्डिकेन याचितो अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसिसेट्ठिस्स कुले निब्बत्तित्वा नानप्पकारेहि सुखूपकरणेहि देवकुमारो विय संवड्ढियमानो अनुक्कमेन विञ्ञुतं पत्वा सोळसवस्सकालेयेव सब्बसिप्पेसु निप्फत्तिं पत्तो. सो पितु अच्चयेन सेट्ठिट्ठाने ठत्वा चतूसु नगरद्वारेसु चतस्सो दानसालायो, मज्झे नगरस्स एकं, अत्तनो निवेसनद्वारे एकन्ति छ दानसालायो कारेत्वा महादानं देति, सीलं रक्खति, उपोसथकम्मं करोति. अथेकदिवसं पातरासवेलाय बोधिसत्तस्स नानग्गरसे मनुञ्ञभोजने उपनीयमाने एको पच्चेकबुद्धो सत्ताहच्चयेन निरोधा वुट्ठाय भिक्खाचारवेलं सल्लक्खेत्वा “अज्ज मया बाराणसिसेट्ठिस्स गेहद्वारं गन्तुं वट्टती”ति नागलतादन्तकट्ठं खादित्वा अनोतत्तदहे मुखधोवनं कत्वा मनोसिलातले ठितो निवासेत्वा विज्जुलतासदिसं कायबन्धनं बन्धित्वा चीवरं पारुपित्वा इद्धिमयमत्तिकापत्तं आदाय आकासेनागन्त्वा बोधिसत्तस्स भत्ते उपनीतमत्ते गेहद्वारे अट्ठासि. बोधिसत्तो तं दिस्वाव आसना वुट्ठाय निपच्चकारं दस्सेत्वा परिकम्मकारकं ओलोकेसि. “किं करोमि, सामी”ति च वुत्ते “अय्यस्स पत्तं आहरथा”ति आह. तङ्खणञ्ञेव मारो पापिमा विकम्पमानो उट्ठाय “अयं पच्चेकबुद्धो इतो सत्तमे दिवसे आहारं लभि, अज्ज अलभमानो विनस्सिस्सति, इमञ्च विनासेस्सामि, सेट्ठिनो च दानन्तरायं करिस्सामी”ति तङ्खणञ्ञेव आगन्त्वा अन्तरवत्थुम्हि असीतिहत्थमत्तं अङ्गारकासुं निम्मिनि. सा खदिरङ्गारपुण्णा सम्पज्जलिता सजोतिभूता अवीचिमहानिरयो विय खायित्थ. तं पन मापेत्वा सयं आकासे अट्ठासि. पत्ताहरणत्थाय गच्छमानो पुरिसो तं दिस्वा महाभयप्पत्तो निवत्ति. बोधिसत्तो “किं, तात, निवत्तोसी”ति पुच्छि. अयं सामि अन्तरवत्थुम्हि महती अङ्गारकासु सम्पज्जलिता सजोतिभूताति अथञ्ञो अथञ्ञोति एवं आगतागता सब्बेपि भयप्पत्ता वेगेन पलायिंसु. बोधिसत्तो चिन्तेसि “अज्ज मय्हं दानन्तरायं कातुकामो वसवत्ती मारो उय्युत्तो भविस्सति, न खो पन जानाति मारसतेन मारसहस्सेनपि मय्हं अकम्पियभावं, अज्ज दानि मय्हं वा मारस्स वा बलमहन्ततं, आनुभावमहन्ततं जानिस्सामी”ति तं यथासज्जितमेव भत्तपातिं सयं आदाय गेहा निक्खम्म अङ्गारकासुतटे ठत्वा आकासं उल्लोकेत्वा मारं दिस्वा “कोसि त्वन्”ति आह. “अहं, मारो”ति. “अयं अङ्गारकासु तया निम्मिता”ति? “आम, मया”ति “किमत्थाया”ति. “तव दानस्स अन्तरायकरणत्थाय च पच्चेकबुद्धस्स च जीवितनासनत्थाया”ति. बोधिसत्तो “नेव ते अहं अत्तनो दानस्स अन्तरायं, न पच्चेकबुद्धस्स जीवितन्तरायं कातुं दस्सामि, अज्ज दानि मय्हं वा तुय्हं वा बलमहन्ततं, आनुभावमहन्ततं जानिस्सामी”ति अङ्गारकासुतटे ठत्वा “भन्ते, पच्चेकबुद्ध अहं इमिस्सा अङ्गारकासुया अधोसीसो पतमानोपि न निवत्तिस्सामि, केवलं तुम्हे मया दिन्नं भोजनं पटिग्गण्हथा”ति वत्वा इमं गाथमाह–
40. “कामं पतामि निरयं, उद्धंपादो अवंसिरो;
नानरियं करिस्सामि, हन्द पिण्डं पटिग्गहा”ति.
तत्थायं पिण्डत्थो– भन्ते, पच्चेकवरबुद्ध सचेपहं तुम्हाकं पिण्डपातं देन्तो एकंसेनेव इमं निरयं उद्धंपादो अवंसिरो हुत्वा पतामि, तथापि यदिदं अदानञ्च असीलञ्च अरियेहि अकत्तब्बत्ता अनरियेहि च कत्तब्बत्ता “अनरियन्”ति वुच्चति, “न तं अनरियं करिस्सामि हन्द इमं मया दीयमानं पिण्डं पटिग्गह पटिग्गण्हाही”ति. एत्थ च हन्दाति वोस्सग्गत्थे निपातो. एवं वत्वा बोधिसत्तो दळ्हसमादानेन भत्तपातिं गहेत्वा अङ्गारकासुमत्थकेन पक्खन्तो, तावदेव असीतिहत्थगम्भीराय अङ्गारकासुया तलतो उपरूपरिजातं सतपत्तपुप्फितं एकं महापदुमं उग्गन्त्वा बोधिसत्तस्स पादे सम्पटिच्छि. ततो महातुम्बमत्ता रेणु उग्गन्त्वा महासत्तस्स मुद्धनि ठत्वा सकलसरीरं सुवण्णचुण्णसमोकिण्णमिव अकासि. सो पदुमकण्णिकाय ठत्वा नानग्गरसभोजनं पच्चेकबुद्धस्स पत्ते पतिट्ठापेसि. सो तं पटिग्गहेत्वा अनुमोदनं कत्वा पत्तं आकासे खिपित्वा पस्सन्तस्सेव महाजनस्स सयम्पि वेहासं अब्भुग्गन्त्वा नानप्पकारं वलाहकपन्तिं मद्दमानो विय हिमवन्तमेव गतो. मारोपि पराजितो दोमनस्सं पत्वा अत्तनो वसनट्ठानमेव गतो. बोधिसत्तो पन पदुमकण्णिकाय ठितकोव महाजनस्स दानसीलसंवण्णनेन धम्मं देसेत्वा महाजनेन परिवुतो अत्तनो निवेसनमेव पविसित्वा यावजीवं दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो. सत्था “नयिदं, गहपति, अच्छरियं, यं त्वं एवं दस्सनसम्पन्नो एतरहि देवताय न कम्पितो, पुब्बे पण्डितेहि कतमेव अच्छरियन्”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि “तदा पच्चेकबुद्धो तत्थेव परिनिब्बायि, मारं पराजेत्वा पदुमकण्णिकाय ठत्वा पच्चेकबुद्धस्स पिण्डपातदायको बाराणसिसेट्ठि पन अहमेव अहोसिन्”ति.
खदिरङ्गारजातकवण्णना दसमा.
कुलावकवग्गो चतुत्थो.
तस्सुद्दानं–
कुलावकञ्च नच्चञ्च, सम्मोदमच्छवट्टकं;
सकुणं तित्तिरं बकं, नन्दञ्च खदिरङ्गारन्ति.