[39] 9. नन्दजातकवण्णना
मञ्ञे सोवण्णयो रासीति इदं सत्था जेतवने विहरन्तो सारिपुत्तत्थेरस्स सद्धिविहारिकं आरब्भ कथेसि. सो किर भिक्खु सुब्बचो अहोसि वचनक्खमो, थेरस्स महन्तेनुस्साहेन उपकारं करोति. अथेकं समयं थेरो सत्थारं आपुच्छित्वा चारिकं चरन्तो दक्खिणागिरिजनपदं अगमासि. सो भिक्खु तत्थ गतकाले मानत्थद्धो हुत्वा थेरस्स वचनं न करोति “आवुसो, इदं नाम करोही”ति वुत्ते पन थेरस्स पटिपक्खो होति. थेरो तस्स आसयं न जानाति. सो तत्थ चारिकं चरित्वा पुन जेतवनं आगतो. सो भिक्खु थेरस्स जेतवनविहारं आगतकालतो पट्ठाय पुन तादिसोव जातो. थेरो तथागतस्स आरोचेसि “भन्ते, मय्हं एको सद्धिविहारिको एकस्मिं ठाने सतेन कीतदासो विय होति, एकस्मिं ठाने मानत्थद्धो हुत्वा ‘इदं नाम करोही’ति वुत्ते पटिपक्खो होती”ति. सत्था “नायं, सारिपुत्त, भिक्खु इदानेव एवंसीलो, पुब्बेपेस एकं ठानं गतो सतेन कीतदासो विय होति. एकं ठानं गतो पटिपक्खो पटिसत्तु होती”ति वत्वा थेरेन याचितो अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं कुटुम्बियकुले पटिसन्धिं गण्हि. तस्सेको सहायको कुटुम्बिको सयं महल्लको, भरिया पनस्स तरुणी. सा तं निस्साय पुत्तं पटिलभि. सो चिन्तेसि “अयं इत्थी तरुणत्ता ममच्चयेन कञ्चिदेव पुरिसं गहेत्वा इमं धनं विनासेय्य, पुत्तस्स मे न ददेय्य, यंनूनाहं इमं धनं पथविगतं करेय्यन्”ति घरे नन्दं नाम दासं गहेत्वा अरञ्ञं गन्त्वा एकस्मिं ठाने तं धनं निदहित्वा तस्स आचिक्खित्वा “तात, नन्द, इमं धनं ममच्चयेन मय्हं पुत्तस्स आचिक्खेय्यासि, मा च नं परिच्चजसी”ति ओवदित्वा कालमकासि. पुत्तोपिस्स अनुक्कमेन वयप्पत्तो जातो. अथ नं माता आह– “तात, तव पिता नन्दं दासं गहेत्वा धनं निधेसि, तं आहरापेत्वा कुटुम्बं सण्ठपेही”ति. सो एकदिवसं नन्दं आह– “मातुल, अत्थि किञ्चि मय्हं पितरा धनं निदहितन्”ति. “आम, सामी”ति. “कुहिं तं निदहितन्”ति. “अरञ्ञे, सामी”ति. “तेन हि गच्छामा”ति कुद्दालपिटकं आदाय निधिट्ठानं गन्त्वा “कहं मातुल, धनन्”ति आह. नन्दो आरुय्ह धनमत्थके ठत्वा धनं निस्साय मानं उप्पादेत्वा “अरे दासिपुत्त चेटक, कुतो ते इमस्मिं ठाने धनन्”ति कुमारं अक्कोसति. कुमारो तस्स फरुसवचनं सुत्वा असुणन्तो विय “तेन हि गच्छामा”ति तं गहेत्वा पटिनिवत्तित्वा पुन द्वे तयो दिवसे अतिक्कमित्वा अगमासि, नन्दो तथेव अक्कोसति. कुमारो तेन सद्धिं फरुसवचनं अवत्वाव निवत्तित्वा “अयं दासो इतो पट्ठाय ‘धनं आचिक्खिस्सामी’ति गच्छति, गन्त्वा पन मं अक्कोसति, तत्थ कारणं न जानामि, अत्थि खो पन मे पितु सहायो कुटुम्बिको, तं पटिपुच्छित्वा जानिस्सामी”ति बोधिसत्तस्स सन्तिकं गन्त्वा सब्बं तं पवत्तिं आरोचेत्वा “किं नु खो, तात, कारणन्”ति पुच्छि. बोधिसत्तो “यस्मिं ते, तात, ठाने ठितो नन्दो अक्कोसति, तत्थेव ते पितु सन्तकं धनं, तस्मा यदा ते नन्दो अक्कोसति, तदा नं ‘एहि रे दास, किं अक्कोससी’ति आकड्ढित्वा तं ठानं भिन्दित्वा कुलसन्तकं धनं नीहरित्वा दासं उक्खिपापेत्वा धनं आहरा”ति वत्वा इमं गाथमाह–
39. “मञ्ञे सोवण्णयो रासि, सोवण्णमाला च नन्दको;
यत्थ दासो आमजातो, ठितो थुल्लानि गज्जती”ति.
तत्थ मञ्ञेति एवं अहं जानामि. सोवण्णयोति सुन्दरो वण्णो एतेसन्ति सोवण्णानि. कानि तानि? रजतमणिकञ्चनपवाळादीनि रतनानि. इमस्मिञ्हि ठाने सब्बानेतानि “सुवण्णानी”ति अधिप्पेतानि, तेसं रासि सोवण्णयो रासि. सोवण्णमाला चाति तुय्हं पितुसन्तका सुवण्णमाला च एत्थेवाति मञ्ञामि. नन्दको यत्थ दासोति यस्मिं ठाने ठितो नन्दको दासो. आमजातोति “आम, अहं वो दासी”ति एवं दासब्यं उपगताय आमदासिसङ्खाताय दासिया पुत्तो. Ýhito थुल्लानि गज्जतीति “सो यस्मिं ठाने ठितो थुल्लानि फरुसवचनानि वदति, तत्थेव ते कुलसन्तकं धनं, एवं अहं तं मञ्ञामी”ति बोधिसत्तो कुमारस्स धनग्गहणूपायं आचिक्खि. कुमारो बोधिसत्तं वन्दित्वा घरं गन्त्वा नन्दं आदाय निधिट्ठानं गन्त्वा यथानुसिट्ठं पटिपज्जित्वा तं धनं आहरित्वा कुटुम्बं सण्ठपेत्वा बोधिसत्तस्स ओवादे ठितो दानादीनि पुञ्ञानि कत्वा जीवितपरियोसाने यथाकम्मं गतो. सत्था “पुब्बेपेस एवंसीलोयेवा”ति वत्वा इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा नन्दो सारिपुत्तस्स सद्धिविहारिको अहोसि, पण्डितकुटुम्बिको पन अहमेव अहोसिन्”ति.
नन्दजातकवण्णना नवमा.