[38] 8. बकजातकवण्णना
नाच्चन्तं निकतिप्पञ्ञोति इदं सत्था जेतवने विहरन्तो चीवरवड्ढकं भिक्खु आरब्भ कथेसि. एको किर जेतवनवासिको भिक्खु यंकिञ्चि चीवरे कत्तब्बं छेदनघट्टनविचारणसिब्बनादिकं कम्मं, तत्थ सुकुसलो. सो ताय कुसलताय चीवरं वड्ढेति, तस्मा “चीवरवड्ढको” त्वेव पञ्ञायित्थ. किं पनेस करोतीति? जिण्णपिलोतिकासु हत्थकम्मं दस्सेत्वा सुफस्सिकं मनापं चीवरं कत्वा रजनपरियोसाने पिट्ठोदकेन रजित्वा सङ्खेन घंसित्वा उज्जलं मनुञ्ञं कत्वा निक्खिपति. चीवरकम्मं कातुं अजानन्ता भिक्खू अहते साटके गहेत्वा तस्स सन्तिकं आगन्त्वा “मयं चीवरं कातुं न जानाम, चीवरं नो कत्वा देथा”ति वदन्ति. सो “चीवरं आवुसो करियमानं चिरेन निट्ठाति, मया कतचीवरमेव अत्थि, इमे साटके ठपेत्वा तं गण्हित्वा गच्छथा”ति नीहरित्वा दस्सेति. ते तस्स वण्णसम्पत्तिमेव दिस्वा अन्तरं अजानन्ता “थिरन्”ति सञ्ञाय अहतसाटके चीवरवड्ढकस्स दत्वा तं गण्हित्वा गच्छन्ति. तं तेहि थोकं किलिट्ठकाले उण्होदकेन धोवियमानं अत्तनो पकतिं दस्सेति, तत्थ तत्थ जिण्णट्ठानं पञ्ञायति, ते विप्पटिसारिनो होन्ति. एवं आगतागते पिलोतिकाहि वञ्चेन्तो सो भिक्खु सब्बत्थ पाकटो जातो. यथा चेस जेतवने, तथा अञ्ञतरस्मिं गामकेपि एको चीवरवड्ढको लोकं वञ्चेति. तस्स सम्भत्ता भिक्खू “भन्ते, जेतवने किर एको चीवरवड्ढको एवं लोकं वञ्चेती”ति आरोचेसुं. अथस्स एतदहोसि “हन्दाहं, तं नगरवासिकं वञ्चेमी”ति पिलोतिकचीवरं अतिमनापं कत्वा सुरत्तं रजित्वा तं पारुपित्वा जेतवनं अगमासि. इतरो तं दिस्वाव लोभं उप्पादेत्वा “भन्ते, इमं चीवरं तुम्हेहि कतन्”ति पुच्छि. “आमावुसो”ति. “भन्ते, इमं चीवरं मय्हं देथ, तुम्हे अञ्ञं लभिस्सथा”ति? “आवुसो, मयं गामवासिका दुल्लभपच्चया, इमाहं तुय्हं दत्वा अत्तना किं पारुपिस्सामी”ति? “भन्ते, मम सन्तिके अहतसाटका अत्थि, ते गहेत्वा तुम्हाकं चीवरं करोथा”ति. “आवुसो, मया एत्थ हत्थकम्मं दस्सितं, तयि पन एवं वदन्ते किं सक्का कातुं, गण्हाहि नन्”ति तस्स पिलोतिकचीवरं दत्वा अहतसाटके आदाय तं वञ्चेत्वा पक्कामि. जेतवनवासिकोपि तं चीवरं पारुपित्वा कतिपाहच्चयेन उण्होदकेन धोवन्तो जिण्णपिलोतिकभावं दिस्वा लज्जितो “गामवासिचीवरवड्ढकेन किर जेतवनवासिको वञ्चितो”ति तस्स वञ्चितभावो सङ्घमज्झे पाकटो जातो. अथेकदिवसं भिक्खू धम्मसभायं तं कथं कथेन्ता निसीदिंसु. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छि. ते तमत्थं आरोचेसुं. सत्था “न, भिक्खवे, जेतवनवासी चीवरवड्ढको इदानेव अञ्ञे वञ्चेति, पुब्बेपि वञ्चेसियेव. न गामवासिकेनापि इदानेव एस जेतवनवासी चीवरवड्ढको वञ्चितो, पुब्बेपि वञ्चितोयेवा”ति वत्वा अतीतं आहरि. अतीते एकस्मिं अरञ्ञायतने बोधिसत्तो अञ्ञतरं पदुमसरं निस्साय ठिते वरणरुक्खे रुक्खदेवता हुत्वा निब्बत्ति. तदा अञ्ञतरस्मिं नातिमहन्ते सरे निदाघसमये उदकं मन्दं अहोसि, बहू चेत्थ मच्छा होन्ति. अथेको बको ते मच्छे दिस्वा “एकेन उपायेन इमे मच्छे वञ्चेत्वा खादिस्सामी”ति गन्त्वा उदकपरियन्ते चिन्तेन्तो निसीदि. अथ नं मच्छा दिस्वा “किं, अय्य, चिन्तेन्तो निसिन्नोसी”ति पुच्छिंसु. “तुम्हाकं चिन्तेन्तो निसिन्नोम्ही”ति. “किं अम्हाकं चिन्तेसि, अय्या”ति? “‘इमस्मिं सरे उदकं परित्तं, गोचरो मन्दो, निदाघो च महन्तो, इदानिमे मच्छा किं नाम करिस्सन्ती’ति तुम्हाकं चिन्तेन्तो निसिन्नोम्ही”ति. “अथ किं करोम, अय्या”ति? “तुम्हे सचे मय्हं वचनं करेय्याथ अहं वो एकेकं मुखतुण्डकेन गहेत्वा एकं पञ्चवण्णपदुमसञ्छन्नं महासरं नेत्वा विस्सज्जेय्यन्”ति. “अय्य, पठमकप्पिकतो पट्ठाय मच्छानं चिन्तनकबको नाम नत्थि, त्वं अम्हेसु एकेकं खादितुकामोसी”ति. “नाहं तुम्हे मय्हं सद्दहन्ते खादिस्सामि”. “सचे पन सरस्स अत्थिभावं मय्हं न सद्दहथ, एकं मच्छं मया सद्धिं सरं पस्सितुं पेसेथा”ति. मच्छा तस्स सद्दहित्वा “अयं जलेपि थलेपि समत्थो”ति एकं काळमहामच्छं अदंसु “इमं गहेत्वा गच्छथा”ति. सो तं गहेत्वा नेत्वा सरे विस्सज्जेत्वा सब्बं सरं दस्सेत्वा पुन आनेत्वा तेसं मच्छानं सन्तिके विस्सज्जेसि. सो तेसं मच्छानं सरस्स सम्पत्तिं वण्णेसि. ते तस्स कथं सुत्वा गन्तुकामा हुत्वा “साधु, अय्य, अम्हे गण्हित्वा गच्छाही”ति आहंसु. बको पठमं तं काळमहामच्छमेव गहेत्वा सरतीरं नेत्वा सरं दस्सेत्वा सरतीरे जाते वरणरुक्खे निलीयित्वा तं विटपन्तरे पक्खिपित्वा तुण्डेन विज्झन्तो जीवितक्खयं पापेत्वा मंसं खादित्वा कण्टके रुक्खमूले पातेत्वा पुन गन्त्वा “विस्सट्ठो, मे सो मच्छो, अञ्ञो आगच्छतू”ति एतेनुपायेन एकेकं गहेत्वा सब्बे मच्छे खादित्वा पुन आगतो एकं मच्छम्पि नाद्दस. एको पनेत्थ कक्कटको अवसिट्ठो. बको तम्पि खादितुकामो हुत्वा “भो, कक्कटक, मया सब्बेते मच्छा नेत्वा पदुमसञ्छन्ने महासरे विस्सज्जिता, एहि तम्पि नेस्सामी”ति. “मं गहेत्वा गच्छन्तो कथं गण्हिस्ससी”ति? “Þa½sitv± गण्हिस्सामी”ति. “त्वं एवं गहेत्वा गच्छन्तो मं पातेस्ससि, नाहं तया सद्धिं गमिस्सामी”ति. “मा भायि, अहं तं सुग्गहितं गहेत्वा गमिस्सामी”ति. कक्कटको चिन्तेसि “इमस्स मच्छे नेत्वा सरे विस्सज्जनं नाम नत्थि. सचे पन मं सरे विस्सज्जेस्सति, इच्चेतं कुसलं. नो चे विस्सज्जेस्सति, गीवमस्स छिन्दित्वा जीवितं हरिस्सामी”ति. अथ नं एवमाह “सम्म बक, न खो त्वं सुग्गहितं गहेतुं सक्खिस्ससि, अम्हाकं पन गहणं सुग्गहणं सचाहं अळेहि तव गीवं गहेतुं लभिस्सामि, तव गीवं सुग्गहितं कत्वा तया सद्धिं गमिस्सामी”ति. सो तं “वञ्चेतुकामो एस मन्”ति अजानन्तो “साधू”ति सम्पटिच्छि. कक्कटको अत्तनो अळेहि कम्मारसण्डासेन विय तस्स गीवं सुग्गहितं कत्वा “इदानि गच्छा”ति आह. सो तं नेत्वा सरं दस्सेत्वा वरणरुक्खाभिमुखो पायासि. कक्कटको आह “मातुल, अयं सरो एत्तो, त्वं पन इतो किं नेसी”ति? बको “न ते मातुलो अहं, न भगिनिपुत्तोसि वत मे त्वन्”ति वत्वा “त्वं ‘एस मं उक्खिपित्वा विचरन्तो मय्हं दासो’ति सञ्ञं करोसि मञ्ञे, पस्सेतं वरणरुक्खस्स मूले कण्टकरासिं, यथा मे ते सब्बे मच्छा खादिता, तम्पि तथेव खादिस्सामी”ति आह. कक्कटको “एते मच्छा अत्तनो बालताय तया खादिता, अहं पन ते मं खादितुं न दस्सामि, तञ्ञेव पन विनासं पापेस्सामि. त्वञ्हि बालताय मया वञ्चितभावं न जानासि, मरन्ता उभोपि मरिस्साम, अहं ते सीसं छिन्दित्वा भूमियं खिपिस्सामी”ति वत्वा कम्मारसण्डासेन विय अळेहि तस्स गीवं निप्पीळेसि. सो विवटेन मुखेन अक्खीहि अस्सुना पग्घरन्तेन मरणभयतज्जितो “सामि, अहं तं न खादिस्सामि, जीवितं मे देही”ति आह. “यदि एवं ओतरित्वा मं सरस्मिं विस्सज्जेही”ति. सो निवत्तित्वा सरमेव ओतरित्वा कक्कटकं सरपरियन्ते पङ्कपिट्ठे ठपेसि, कक्कटको कत्तरिकाय कुमुदनाळं कप्पेन्तो विय तस्स गीवं कप्पेत्वा उदकं पाविसि. तं अच्छरियं दिस्वा वरणरुक्खे अधिवत्था देवता साधुकारं ददमाना वनं उन्नादयमाना मधुरस्सरेन इमं गाथमाह–
38. “नाच्चन्तं निकतिप्पञ्ञो, निकत्या सुखमेधति;
आराधेति निकतिप्पञ्ञो, बको कक्कटकामिवा”ति.
तत्थ नाच्चन्तं निकतिप्पञ्ञो, निकत्या सुखमेधतीति निकति वुच्चति वञ्चना, निकतिप्पञ्ञो वञ्चनपञ्ञो पुग्गलो ताय निकत्या निकतिया वञ्चनाय न अच्चन्तं सुखमेधति, निच्चकाले सुखस्मिंयेव पतिट्ठातुं न सक्कोति, एकंसेन पन विनासं पापुणातियेवाति अत्थो. आराधेतीति पटिलभति. निकतिप्पञ्ञोति केराटिकभावं सिक्खितपञ्ञो पापपुग्गलो अत्तना कतस्स पापस्स फलं आराधेति पटिलभति विन्दतीति अत्थो. कथं? बको कक्कटकामिव, यथा बको कक्कटका गीवच्छेदं पापुणाति, एवं पापपुग्गलो अत्तना कतपापतो दिट्ठधम्मे वा सम्पराये वा भयं आराधेति पटिलभतीति इममत्थं पकासेन्तो महासत्तो वनं उन्नादेन्तो धम्मं देसेसि. सत्था “न, भिक्खवे, इदानेव गामवासिचीवरवड्ढकेनेस वञ्चितो, अतीतेपि वञ्चितोयेवा”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा सो बको जेतवनवासी चीवरवड्ढको अहोसि, कक्कटको गामवासी चीवरवड्ढको, रुक्खदेवता पन अहमेव अहोसिन्”ति.
बकजातकवण्णना अट्ठमा.