[37] 7. तित्तिरजातकवण्णना
ये वुड्ढमपचायन्तीति इदं सत्था सावत्थिं गच्छन्तो सारिपुत्तत्थेरस्स सेनासनपटिबाहनं आरब्भ कथेसि. अनाथपिण्डिकेन हि विहारं कारेत्वा दूते पेसिते सत्था राजगहा निक्खम्म वेसालिं पत्वा तत्थ यथाभिरन्तं विहरित्वा सावत्थिं गमिस्सामीति मग्गं पटिपज्जि. तेन च समयेन छब्बग्गियानं अन्तेवासिका पुरतो पुरतो गन्त्वा थेरानं सेनासनेसु अग्गहितेस्वेव इदं सेनासनं अम्हाकं उपज्झायस्स, इदं आचरियस्स, इदं अम्हाकमेव भविस्सतीति सेनासनानि पलिबुन्धेन्ति. पच्छा आगता थेरा सेनासनानि न लभन्ति. सारिपुत्तत्थेरस्सापि अन्तेवासिका थेरस्स सेनासनं परियेसन्ता न लभिंसु. थेरो सेनासनं अलभन्तो सत्थु सेनासनस्स अविदूरे एकस्मिं रुक्खमूले निसज्जाय च चङ्कमेन च रत्तिं वीतिनामेसि. सत्था पच्चूससमये निक्खमित्वा उक्कासि, थेरोपि उक्कासि. को एसोति? अहं, भन्ते, सारिपुत्तोति. सारिपुत्त, इमाय वेलाय इध किं करोसीति? सो तं पवत्तिं आरोचेसि. सत्था थेरस्स वचनं सुत्वा इदानि ताव मयि जीवन्तेयेव भिक्खू अञ्ञमञ्ञं अगारवा अपतिस्सा विहरन्ति, परिनिब्बुते किं नु खो करिस्सन्तीति आवज्जेन्तस्स धम्मसंवेगो उदपादि. सो पभाताय रत्तिया भिक्खुसङ्घं सन्निपातापेत्वा भिक्खू पुच्छि सच्चं किर, भिक्खवे, छब्बग्गिया भिक्खू पुरतो पुरतो गन्त्वा थेरानं भिक्खूनं सेनासनं पटिबाहन्तीति. सच्चं, भगवाति? ततो छब्बग्गिये गरहित्वा धम्मिं कथं कत्वा भिक्खू आमन्तेसि को नु खो, भिक्खवे, अग्गासनं अग्गोदकं अग्गपिण्डं अरहतीति? एकच्चे खत्तियकुला पब्बजितोति आहंसु, एकच्चे ब्राह्मणकुला, गहपतिकुला पब्बजितोति, अपरे विनयधरो, धम्मकथिको, पठमस्स झानस्स लाभी, दुतियस्स, ततियस्स, चतुत्थस्स झानस्स लाभीति. अपरे सोतापन्नो, सकदागामी, अनागामी, अरहा, तेविज्जो, छळभिञ्ञोति आहंसु. एवं तेहि भिक्खूहि अत्तनो अत्तनो रुचिवसेन अग्गासनादिरहानं कथितकाले सत्था आह न, भिक्खवे, मय्हं सासने अग्गासनादीनि पत्वा खत्तियकुला पब्बजितो पमाणं, न ब्राह्मणकुला पब्बजितो, न गहपतिकुला पब्बजितो, न विनयधरो, न सुत्तन्तिको, न आभिधम्मिको, न पठमज्झानादिलाभिनो, न सोतापन्नादयो पमाणं, अथ खो, भिक्खवे, इमस्मिं सासने यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं कातब्बं, अग्गासनं अग्गोदकं अग्गपिण्डो लद्धब्बो. इदमेत्थ पमाणं. तस्मा वुड्ढतरो भिक्खु एतेसं अनुच्छविको. इदानि खो पन, भिक्खवे, सारिपुत्तो मय्हं अग्गसावको अनुधम्मचक्कप्पवत्तको ममानन्तरं सेनासनं लद्धुं अरहति, सो इमं रत्तिं सेनासनं अलभन्तो रुक्खमूले वीतिनामेसि, तुम्हे इदानेव एवं अगारवा अपतिस्सा, गच्छन्ते गच्छन्ते काले किन्ति कत्वा विहरिस्सथाति. अथ नेसं ओवाददानत्थाय पुब्बे, भिक्खवे, तिरच्छानगतापि न खो पनेतं अम्हाकं पतिरूपं, यं मयं अञ्ञमञ्ञं अगारवा अपतिस्सा असभागवुत्तिनो विहरेय्याम, अम्हेसु महल्लकतरं जानित्वा तस्स अभिवादनादीनि करिस्सामाति साधुकं वीमंसित्वा अयं नो महल्लकोति ञत्वा तस्स अभिवादनादीनि कत्वा देवपथं पूरयमाना गताति वत्वा अतीतं आहरि. अतीते हिमवन्तप्पदेसे एकं महानिग्रोधं उपनिस्साय तयो सहाया विहरिंसु तित्तिरो, मक्कटो, हत्थीति. ते अञ्ञमञ्ञं अगारवा अपतिस्सा असभागवुत्तिनो अहेसुं. अथ नेसं एतदहोसि न युत्तं अम्हाकं एवं विहरितुं, यंनून मयं यो नो महल्लकतरो, तस्स अभिवादनादीनि करोन्ता विहरेय्यामाति. को पन नो महल्लकतरोति चिन्तेन्ता एकदिवसं अत्थेसो उपायोति तयोपि जना निग्रोधमूले निसीदित्वा तित्तिरो च मक्कटो च हत्थिं पुच्छिंसु सम्म हत्थि, त्वं इमं निग्रोधरुक्खं कीवप्पमाणकालतो पट्ठाय जानासीति? सो आह सम्मा, अहं तरुणपोतककाले इमं निग्रोधगच्छं अन्तरसत्थीसु कत्वा गच्छामि, अवत्थरित्वा ठितकाले च पन मे एतस्स अग्गसाखा नाभिं घट्टेति, एवाहं इमं गच्छकालतो पट्ठाय जानामीति पुन उभोपि जना पुरिमनयेनेव मक्कटं पुच्छिंसु. सो आह अहं सम्मा मक्कटच्छापको समानो भूमियं निसीदित्वा गीवं अनुक्खिपित्वाव इमस्स निग्रोधपोतकस्स अग्गङ्कुरे खादामि, एवाहं इमं खुद्दककालतो पट्ठाय जानामीति. अथ इतरे उभोपि पुरिमनयेनेव तित्तिरं पुच्छिंसु. सो आह सम्मा, पुब्बे असुकस्मिं नाम ठाने महानिग्रोधरुक्खो अहोसि, अहं तस्स फलानि खादित्वा इमस्मिं ठाने वच्चं पातेसिं, ततो एस रुक्खो जातो, एवाहं इमं अजातकालतो पट्ठाय जानामि, तस्मा अहं तुम्हेहि जातिया महल्लकतरोति. एवं वुत्ते मक्कटो च हत्थी च तित्तिरपण्डितं आहंसु सम्म, त्वं अम्हेहि महल्लकतरो, इतो पट्ठाय मयं तव सक्कारगरुकारमाननवन्दनपूजनानि चेव अभिवादनपच्चुट्ठान-अञ्जलिकम्मसामीचिकम्मानि च करिस्साम, ओवादे च ते ठस्साम, त्वं पन इतो पट्ठाय अम्हाकं ओवादानुसासनिं ददेय्यासीति. ततो पट्ठाय तित्तिरो तेसं ओवादं अदासि, सीलेसु पतिट्ठापेसि, सयम्पि सीलानि समादियि. ते तयोपि जना पञ्चसु सीलेसु पतिट्ठाय अञ्ञमञ्ञं सगारवा सप्पतिस्सा सभागवुत्तिनो हुत्वा जीवितपरियोसाने देवलोकपरायणा अहेसुं. तेसं तिण्णं समादानं तित्तिरियं ब्रह्मचरियं नाम अहोसि. ते हि नाम, भिक्खवे, तिरच्छानगता अञ्ञमञ्ञं सगारवा सप्पतिस्सा विहरिंसु, तुम्हे एवं स्वाखाते धम्मविनये पब्बजित्वा कस्मा अञ्ञमञ्ञं अगारवा अपतिस्सा विहरथ. अनुजानामि, भिक्खवे, इतो पट्ठाय तुम्हाकं यथावुड्ढं अभिवादनं पच्चुट्ठानं अञ्जलिकम्मं सामीचिकम्मं, यथावुड्ढं अग्गासनं अग्गोदकं अग्गपिण्डं, न इतो पट्ठाय च नवकतरेन वुड्ढतरो सेनासनेन पटिबाहितब्बो, यो पटिबाहेय्य, आपत्तिदुक्कटस्साति एवं सत्था इमं धम्मदेसनं आहरित्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह
37. ये वुड्ढमपचायन्ति, नरा धम्मस्स कोविदा;
दिट्ठेव धम्मे पासंसा, सम्पराये च सुग्गतीति.
तत्थ ये वुड्ढमपचायन्तीति जातिवुड्ढो, वयोवुड्ढो, गुणवुड्ढोति तयो वुड्ढा. तेसु जातिसम्पन्नो जातिवुड्ढो नाम, वये ठितो वयोवुड्ढो नाम गुणसम्पन्नो गुणवुड्ढो नाम. तेसु गुणसम्पन्नो वयोवुड्ढो इमस्मिं ठाने वुड्ढोति अधिप्पेतो. अपचायन्तीति जेट्ठापचायिककम्मेन पूजेन्ति. धम्मस्स कोविदाति जेट्ठापचायनधम्मस्स कोविदा कुसला. दिट्ठेव धम्मेति इमस्मिंयेव अत्तभावे. पासंसाति पसंसारहा. सम्पराये च सुग्गतीति सम्परेतब्बे इमं लोकं हित्वा गन्तब्बे परलोकेपि तेसं सुगतियेव होतीति. अयं पनेत्थ पिण्डत्थो भिक्खवे, खत्तिया वा होन्तु ब्राह्मणा वा वेस्सा वा सुद्दा वा गहट्ठा वा पब्बजिता वा तिरच्छानगता वा, ये केचि सत्ता जेट्ठापचितिकम्मे छेका कुसला गुणसम्पन्नानं वयोवुड्ढानं अपचितिं करोन्ति, ते इमस्मिञ्च अत्तभावे जेट्ठापचितिकारकाति पसंसं वण्णनं थोमनं लभन्ति, कायस्स च भेदा सग्गे निब्बत्तन्तीति. एवं सत्था जेट्ठापचितिकम्मस्स गुणं कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि तदा हत्थिनागो मोग्गल्लानो अहोसि, मक्कटो सारिपुत्तो, तित्तिरपण्डितो पन अहमेव अहोसिन्ति.
तित्तिरजातकवण्णना सत्तमा.