[36] 6. सकुणजातकवण्णना
यं निस्सिताति इदं सत्था जेतवने विहरन्तो दड्ढपण्णसालं भिक्खुं आरब्भ कथेसि. एको किर भिक्खु सत्थु सन्तिके कम्मट्ठानं गहेत्वा जेतवनतो निक्खम्म कोसलेसु एकं पच्चन्तगामं निस्साय एकस्मिं अरञ्ञसेनासने वसति. अथस्स पठममासेयेव पण्णसाला डय्हित्थ. सो “पण्णसाला मे दड्ढा, दुक्खं वसामी”ति मनुस्सानं आचिक्खि. मनुस्सा “इदानि नो खेत्तं परिसुक्खं, केदारे पायेत्वा करिस्साम”, तस्मिं पायिते “बीजं वपित्वा”, बीजे वुत्ते “वतिं कत्वा”, वतिया कताय “निद्दायित्वा, लायित्वा, मद्दित्वा”ति एवं तं तं कम्मं अपदिसन्तायेव तेमासं वीतिनामेसुं. सो भिक्खु तेमासं अज्झोकासे दुक्खं वसन्तो कम्मट्ठानं वड्ढेत्वा विसेसं निब्बत्तेतुं नासक्खि. पवारेत्वा पन सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदि. सत्था तेन सद्धिं पटिसन्थारं कत्वा “किं भिक्खु सुखेन वस्संवुत्थोसि, कम्मट्ठानं ते मत्थकं पत्तन्”ति पुच्छि. सो तं पवत्तिं आचिक्खित्वा “सेनासनसप्पायस्स मे अभावेन कम्मट्ठानं मत्थकं न पत्तन्”ति आह. सत्था “पुब्बे भिक्खु तिरच्छानगतापि अत्तनो सप्पायासप्पायं जानिंसु, त्वं कस्मा न अञ्ञासी”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सकुणयोनियं निब्बत्तित्वा सकुणसङ्घपरिवुतो अरञ्ञायतने साखाविटपसम्पन्नं महारुक्खं निस्साय वसति. अथेकदिवसं तस्स रुक्खस्स साखासु अञ्ञमञ्ञं घंसन्तीसु चुण्णं पतति, धूमो उट्ठाति. तं दिस्वा बोधिसत्तो चिन्तेसि “इमा द्वे साखा एवं घंसमाना अग्गिं विस्सज्जेस्सन्ति, सो पतित्वा पुराणपण्णानि गण्हिस्सति, ततो पट्ठाय इमम्पि रुक्खं झापेस्सति, न सक्का इध अम्हेहि वसितुं, इतो पलायित्वा अञ्ञत्थ गन्तुं वट्टती”ति. सो सकुणसङ्घस्स इमं गाथमाह–
36. “यं निस्सिता जगतिरुहं विहङ्गमा, स्वायं अग्गिं पमुञ्चति;
दिसा भजथ वक्कङ्गा, जातं सरणतो भयन्”ति.
तत्थ जगतिरुहन्ति जगति वुच्चति पथवी, तत्थ जातत्ता रुक्खो “जगतिरुहो”ति वुच्चति. विहङ्गमाति विहं वुच्चति आकासं, तत्थ गमनतो पक्खी “विहङ्गमा”ति वुच्चन्ति. दिसा भजथाति इमं रुक्खं मुञ्चित्वा इतो पलायन्ता चतस्सो दिसा भजथ. वक्कङ्गाति सकुणे आलपति. ते हि उत्तमङ्गं गलं कदाचि कदाचि वङ्कं करोन्ति, तस्मा “वक्कङ्गा”ति वुच्चन्ति. वङ्का वा तेसं उभोसु पस्सेसु पक्खा जाताति वक्कङ्गा. जातं सरणतो भयन्ति अम्हाकं अवस्सयरुक्खतोयेव भयं निब्बत्तं, एथ अञ्ञत्थ गच्छामाति. बोधिसत्तस्स वचनकरा पण्डितसकुणा तेन सद्धिं एकप्पहारेनेव उप्पतित्वा अञ्ञत्थ गता. ये पन अपण्डिता, ते “एवमेव एस बिन्दुमत्ते उदके कुम्भीले पस्सती”ति तस्स वचनं अग्गहेत्वा तत्थेव वसिंसु. ततो न चिरस्सेव बोधिसत्तेन चिन्तिताकारेनेव अग्गि निब्बत्तित्वा तं रुक्खं अग्गहेसि. धूमेसु च जालासु च उट्ठितासु धूमन्धा सकुणा अञ्ञत्थ गन्तुं नासक्खिंसु, अग्गिम्हि पतित्वा पतित्वा विनासं पापुणिंसु. सत्था “एवं भिक्खु पुब्बे तिरच्छानगतापि रुक्खग्गे वसन्ता अत्तनो सप्पायासप्पायं जानन्ति, त्वं कस्मा न अञ्ञासी”ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि. सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठितो. सत्थापि अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा बोधिसत्तस्स वचनकरा सकुणा बुद्धपरिसा अहेसुं, पण्डितसकुणो पन अहमेव अहोसिन्”ति.
सकुणजातकवण्णना छट्ठा.