[35] 5. वट्टकजातकवण्णना

सन्ति पक्खा अपतनाति इदं सत्था मगधेसु चारिकं चरमानो दावग्गिनिब्बानं आरब्भ कथेसि. एकस्मिञ्हि समये सत्था मगधेसु चारिकं चरमानो अञ्ञतरस्मिं मगधगामके पिण्डाय चरित्वा पच्छाभत्तं पिण्डपातपटिक्कन्तो भिक्खुगणपरिवुतो मग्गं पटिपज्जि. तस्मिं समये महाडाहो उट्ठहि, पुरतो च पच्छतो च बहू भिक्खू दिस्सन्ति, सोपि खो अग्गि एकधूमो एकजालो हुत्वा अवत्थरमानो आगच्छतेव. तत्थेके पुथुज्जनभिक्खू मरणभयभीता “पटग्गिं दस्साम, तेन दड्ढट्ठानं इतरो अग्गि न ओत्थरिस्सती”ति अरणिसहितं नीहरित्वा अग्गिं करोन्ति. अपरे आहंसु “आवुसो, तुम्हे किं नाम करोथ, गगनमज्झे ठितं चन्दमण्डलं, पाचीनलोकधातुतो उग्गच्छन्तं सहस्सरंसिपटिमण्डितं सूरियमण्डलं, वेलाय तीरे ठिता समुद्दं, सिनेरुं निस्साय ठिता सिनेरुं अपस्सन्ता विय सदेवके लोके अग्गपुग्गलं अत्तना सद्धिं गच्छन्तमेव सम्मासम्बुद्धं अनोलोकेत्वा ‘पटग्गिं देमा’ति वदथ, बुद्धबलं नाम न जानाथ, एथ सत्थु सन्तिकं गमिस्सामा”ति. ते पुरतो च पच्छतो च गच्छन्ता सब्बेपि एकतो हुत्वा दसबलस्स सन्तिकं अगमंसु. सत्था महाभिक्खुसङ्घपरिवारो अञ्ञतरस्मिं पदेसे अट्ठासि. दावग्गि अभिभवन्तो विय विरवन्तो आगच्छति. आगन्त्वा तथागतस्स ठितट्ठानं पत्वा तस्स पदेसस्स समन्ता सोळसकरीसमत्तट्ठानं पत्तो उदके ओपिलापिततिणुक्का विय निब्बायि, विनिब्बेधतो द्वत्तिंसकरीसमत्तट्ठानं अवत्थरितुं नासक्खि.
भिक्खू सत्थु गुणकथं आरभिंसु– “अहो बुद्धानं गुणा नाम, अयञ्हि नाम अचेतनो अग्गि बुद्धानं ठितट्ठानं अवत्थरितुं न सक्कोति, उदके तिणुक्का विय निब्बायति, अहो बुद्धानं आनुभावो नामा”ति. सत्था तेसं कथं सुत्वा “न, भिक्खवे, एतं एतरहि मय्हं बलं, यं इमं भूमिप्पदेसं पत्वा एस अग्गि निब्बायति. इदं पन मय्हं पोराणकसच्चबलं. इमस्मिञ्हि पदेसे सकलम्पि इमं कप्पं अग्गि न जलिस्सति, कप्पट्ठियपाटिहारियं नामेतन्”ति आह. अथायस्मा आनन्दो सत्थु निसीदनत्थाय चतुग्गुणं सङ्घाटिं पञ्ञपेसि, निसीदि सत्था पल्लङ्कं आभुजित्वा. भिक्खुसङ्घोपि तथागतं वन्दित्वा परिवारेत्वा निसीदि. अथ सत्था “इदं ताव, भन्ते, अम्हाकं पाकटं, अतीतं पटिच्छन्नं, तं नो पाकटं करोथा”ति भिक्खूहि आयाचितो अतीतं आहरि.
अतीते मगधरट्ठे तस्मिंयेव पदेसे बोधिसत्तो वट्टकयोनियं पटिसन्धिं गहेत्वा मातुकुच्छितो जातो अण्डकोसं पदालेत्वा निक्खन्तकाले महागेण्डुकप्पमाणो वट्टकपोतको अहोसि. अथ नं मातापितरो कुलावके निपज्जापेत्वा मुखतुण्डकेन गोचरं आहरित्वा पोसेन्ति. तस्स पक्खे पसारेत्वा आकासे गमनबलं वा पादे उक्खिपित्वा थले गमनबलं वा नत्थि. तञ्च पदेसं संवच्छरे संवच्छरे दावग्गि गण्हाति, सो तस्मिम्पि समये महारवं रवन्तो तं पदेसं गण्हि, सकुणसङ्घा अत्तनो अत्तनो कुलावकेहि निक्खमित्वा मरणभयभीता विरवन्ता पलायन्ति, बोधिसत्तस्सपि मातापितरो मरणभयभीता बोधिसत्तं छड्डेत्वा पलायिंसु. बोधिसत्तो कुलावके निपन्नकोव गीवं उक्खिपित्वा अवत्थरित्वा आगच्छन्तं अग्गिं दिस्वा चिन्तेसि “सचे मय्हं पक्खे पसारेत्वा आकासेन गमनबलं भवेय्य, उप्पतित्वा अञ्ञत्थ गच्छेय्यं. सचे पादे उक्खिपित्वा गमनबलं भवेय्य, पदवारेन अञ्ञत्थ गच्छेय्यं. मातापितरोपि खो मे मरणभयभीता मं एककं पहाय अत्तानं परित्तायन्ता पलाता. इदानि मे अञ्ञं पटिसरणं नत्थि, अताणोम्हि असरणो, किं नु खो अज्ज मया कातुं वट्टती”ति.
अथस्स एतदहोसि “इमस्मिं लोके सीलगुणो नाम अत्थि, सच्चगुणो नाम अत्थि, अतीते पारमियो पूरेत्वा बोधिमूले निसीदित्वा अभिसम्बुद्धा सीलसमाधिपञ्ञाविमुत्तिविमुत्तिञाणदस्सनसम्पन्ना सच्चानुद्दयकारुञ्ञखन्तिसमन्नागता सब्बसत्तेसु समप्पवत्तमेत्ताभावना सब्बञ्ञुबुद्धा नाम अत्थि, तेहि च पटिविद्धा धम्मगुणा नाम अत्थि, मयि चापि एकं सच्चं अत्थि, संविज्जमानो एको सभावधम्मो पञ्ञायति, तस्मा अतीते बुद्धे चेव तेहि पटिविद्धगुणे च आवज्जेत्वा मयि विज्जमानं सच्चसभावधम्मं गहेत्वा सच्चकिरियं कत्वा अग्गिं पटिक्कमापेत्वा अज्ज मया अत्तनो चेव सेससकुणानञ्च सोत्थिभावं कातुं वट्टती”ति. तेन वुत्तं–
“अत्थि लोके सीलगुणो, सच्चं सोचेय्यनुद्दया;
तेन सच्चेन काहामि, सच्चकिरियमनुत्तरं.
“आवज्जेत्वा धम्मबलं, सरित्वा पुब्बके जिने;
सच्चबलमवस्साय, सच्चकिरियमकासहन्”ति. (चरिया. 3.79-80).
अथ बोधिसत्तो अतीते परिनिब्बुतानं बुद्धानं गुणे आवज्जेत्वा अत्तनि विज्जमानं सच्चसभावं आरब्भ सच्चकिरियं करोन्तो इमं गाथमाह–
35. “सन्ति पक्खा अपतना, सन्ति पादा अवञ्चना;
मातापिता च निक्खन्ता, जातवेद पटिक्कमा”ति.
तत्थ सन्ति पक्खा अपतनाति मय्हं पक्खा नाम अत्थि उपलब्भन्ति, नो च खो सक्का एतेहि उप्पतितुं आकासेन गन्तुन्ति अपतना. सन्ति पादा अवञ्चनाति पादापि मे अत्थि, तेहि पन वञ्चितुं पदवारगमनेन गन्तुं न सक्काति अवञ्चना. मातापिता च निक्खन्ताति ये च मं अञ्ञत्थ नेय्युं, तेपि मरणभयेन मातापितरो निक्खन्ता. जातवेदाति अग्गिं आलपति. सो हि जातोव वेदयति पञ्ञायति, तस्मा “जातवेदो”ति वुच्चति. पटिक्कमाति पटिगच्छ निवत्ताति जातवेदं आणापेति.
इति महासत्तो “सचे मय्हं पक्खानं अत्थिभावो, ते च पसारेत्वा आकासे अपतनभावो, पादानं अत्थिभावो, ते च उक्खिपित्वा अवञ्चनभावो, मातापितूनं मं कुलावकेयेव छड्डेत्वा पलातभावो च सच्चो सभावभूतोयेव, जातवेद, एतेन सच्चेन त्वं इतो पटिक्कमा”ति कुलावके निपन्नकोव सच्चकिरियं अकासि. तस्स सह सच्चकिरियाय सोळसकरीसमत्ते ठाने जातवेदो पटिक्कमि. पटिक्कमन्तो च न झायमानोव अञ्ञं गतो, उदके पन ओपिलापिता उक्का विय तत्थेव निब्बायि. तेन वुत्तं–
“सह सच्चे कते मय्हं, महापज्जलितो सिखी;
वज्जेसि सोळस करीसानि, उदकं पत्वा यथा सिखी”ति. (चरिया. 3.82).
तं पन ठानं सकलेपि इमस्मिं कप्पे अग्गिना अनभिभवनीयत्ता कप्पट्ठियपाटिहारियं नाम जातं. एवं बोधिसत्तो सच्चकिरियं कत्वा जीवितपरियोसाने यथाकम्मं गतो.
सत्था “न, भिक्खवे, इमस्स वनस्स अग्गिना अनज्झोत्थरणं एतरहि मय्हं बलं, पोराणं पनेतं वट्टपोतककाले मय्हमेव सच्चबलन्”ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि. सच्चपरियोसाने केचि सोतापन्ना अहेसुं, केचि सकदागामिनो, केचि अनागामिनो, केचि अरहत्तं पत्ताति. सत्थापि अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा मातापितरो एतरहि मातापितरोव अहेसुं, वट्टकराजा पन अहमेव अहोसिन्”ति.

वट्टकजातकवण्णना पञ्चमा.