[34] 4. मच्छजातकवण्णना

न मं सीतं न मं उण्हन्ति इदं सत्था जेतवने विहरन्तो पुराणदुतियिकापलोभनं आरब्भ कथेसि. तदा हि सत्था तं भिक्खुं “सच्चं किर त्वं भिक्खु उक्कण्ठितोसी”ति पुच्छि. “सच्चं, भगवा”ति. “केनासि उक्कण्ठापितो”ति? “पुराणदुतियिका मे, भन्ते मधुरहत्थरसा, तं जहितुं न सक्कोमी”ति. अथ नं सत्था “भिक्खु एसा इत्थी तव अनत्थकारिका पुब्बेपि त्वं एतं निस्साय मरणं पापुणन्तो मं आगम्म मरणा मुत्तो”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स पुरोहितो अहोसि. तदा केवट्टा नदियं जालं खिपिंसु. अथेको महामच्छो रतिवसेन अत्तनो मच्छिया सद्धिं कीळमानो आगच्छति. तस्स सा मच्छी पुरतो गच्छमाना जालगन्धं घायित्वा जालं परिहरमाना गता. सो पन कामगिद्धो लोलमच्छो जालकुच्छिमेव पविट्ठो. केवट्टा तस्स जालं पविट्ठभावं ञत्वा जालं उक्खिपित्वा मच्छं गहेत्वा अमारेत्वाव वालिकापिट्ठे खिपित्वा “इमं अङ्गारेसु पचित्वा खादिस्सामा”ति अङ्गारे करोन्ति, सूलं तच्छेन्ति. मच्छो “एतं अङ्गारतापनं वा सूलविज्झनं वा अञ्ञं वा पन दुक्खं न मं किलमेति, यं पनेसा मच्छी ‘अञ्ञं सो नून रतिया गतो’ति मयि दोमनस्सं आपज्जति, तमेव मं बाधती”ति परिदेवमानो इमं गाथमाह–
34. “न मं सीतं न मं उण्हं, न मं जालस्मि बाधनं;
यञ्च मं मञ्ञते मच्छी, अञ्ञं सो रतिया गतो”ति.
तत्थ न मं सीतं न मं उण्हन्ति मच्छानं उदका नीहटकाले सीतं होति, तस्मिं विगते उण्हं होति, तदुभयम्पि सन्धाय “न मं सीतं न मं उण्हं बाधती”ति परिदेवति. यम्पि अङ्गारेसु पच्चनमूलकं दुक्खं भविस्सति, तम्पि सन्धाय “न मं उण्हन्”ति परिदेवतेव. न मं जालस्मि बाधनन्ति यम्पि मे जालस्मिं बाधनं अहोसि, तम्पि मं न बाधेतीति परिदेवति. “यञ्च मन्”ति-आदीसु अयं पिण्डत्थो– सा मच्छी मम जाले पतितस्स इमेहि केवट्टेहि गहितभावं अजानन्ती मं अपस्समाना “सो मच्छो इदानि अञ्ञं मच्छिं कामरतिया गतो भविस्सती”ति चिन्तेति, तं तस्सा दोमनस्सप्पत्ताय चिन्तनं मं बाधतीति वालिकापिट्ठे निपन्नो परिदेवति.
तस्मिं समये पुरोहितो दासपरिवुतो न्हानत्थाय नदीतीरं आगतो. सो पन सब्बरुतञ्ञू होति. तेनस्स मच्छपरिदेवनं सुत्वा एतदहोसि “अयं मच्छो किलेसवसेन परिदेवति, एवं आतुरचित्तो खो पनेस मीयमानो निरयेयेव निब्बत्तिस्सति, अहमस्स अवस्सयो भविस्सामी”ति केवट्टानं सन्तिकं गन्त्वा “अम्भो तुम्हे अम्हाकं एकदिवसम्पि ब्यञ्जनत्थाय मच्छं न देथा”ति आह. केवट्टा “किं वदेथ, सामि, तुम्हाकं रुच्चनकमच्छं गण्हित्वा गच्छथा”ति आहंसु. “अम्हाकं अञ्ञेन कम्मं नत्थि, इमञ्ञेव देथा”ति. “गण्हथ सामी”ति. बोधिसत्तो तं उभोहि हत्थेहि गहेत्वा नदीतीरे निसीदित्वा “अम्भो मच्छ, सचे ताहं अज्ज न पस्सेय्यं, जीवितक्खयं पापुणेय्यासि, इदानि इतो पट्ठाय मा किलेसवसिको अहोसी”ति ओवदित्वा उदके विस्सज्जेत्वा न्हत्वा नगरं पाविसि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठासि. सत्थापि अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा मच्छी पुराणदुतियिका अहोसि, मच्छो उक्कण्ठितभिक्खु पुरोहितो पन अहमेव अहोसिन्”ति.

मच्छजातकवण्णना चतुत्था.