[33] 3. सम्मोदमानजातकवण्णना

सम्मोदमानाति इदं सत्था कपिलवत्थुं उपनिस्साय निग्रोधारामे विहरन्तो चुम्बटककलहं आरब्भ कथेसि. सो कुणालजातके (जा. 2.21.कुणालजातक) आवि भविस्सति. तदा पन सत्था ञातके आमन्तेत्वा “महाराजा ञातकानं अञ्ञमञ्ञं विग्गहो नाम न युत्तो, तिरच्छानगतापि हि पुब्बे समग्गकाले पच्चामित्ते अभिभवित्वा सोत्थिं पत्ता यदा विवादमापन्ना, तदा महाविनासं पत्ता”ति वत्वा ञातिराजकुलेहि आयाचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो वट्टकयोनियं निब्बत्तित्वा अनेकवट्टकसहस्सपरिवारो अरञ्ञे पटिवसति. तदा एको वट्टकलुद्दको तेसं वसनट्ठानं गन्त्वा वट्टकवस्सितं कत्वा तेसं सन्निपतितभावं ञत्वा तेसं उपरि जालं खिपित्वा परियन्तेसु मद्दन्तो सब्बे एकतो कत्वा पच्छिं पूरेत्वा घरं गन्त्वा ते विक्किणित्वा तेन मूलेन जीविकं कप्पेति. अथेकदिवसं बोधिसत्तो ते वट्टके आह– “अयं साकुणिको अम्हाकं ञातके विनासं पापेति, अहं एकं उपायं जानामि, एनेस अम्हे गण्हितुं न सक्खिस्सति, इतो दानि पट्ठाय एतेन तुम्हाकं उपरि जाले खित्तमत्ते एकेको एकेकस्मिं जालक्खिके सीसं ठपेत्वा जालं उक्खिपित्वा इच्छितट्ठानं हरित्वा एकस्मिं कण्टकगुम्बे पक्खिपथ, एवं सन्ते हेट्ठा तेन तेन ठानेन पलायिस्सामा”ति. ते सब्बे “साधू”ति पटिस्सुणिंसु. दुतियदिवसे उपरि जाले खित्ते ते बोधिसत्तेन वुत्तनयेनेव जालं उक्खिपित्वा एकस्मिं कण्टकगुम्बे खिपित्वा सयं हेट्ठाभागेन ततो ततो पलायिंसु. साकुणिकस्स गुम्बतो जालं मोचेन्तस्सेव विकालो जातो, सो तुच्छहत्थोव अगमासि.
पुनदिवसतो पट्ठायपि वट्टका तथेव करोन्ति. सोपि याव सूरियत्थङ्गमना जालमेव मोचेन्तो किञ्चि अलभित्वा तुच्छहत्थोव गेहं गच्छति. अथस्स भरिया कुज्झित्वा “त्वं दिवसे दिवसे तुच्छहत्थो आगच्छसि, अञ्ञम्पि ते बहि पोसितब्बट्ठानं अत्थि मञ्ञे”ति आह. साकुणिको “भद्दे, मम अञ्ञं पोसितब्बट्ठानं नत्थि, अपिच खो पन ते वट्टका समग्गा हुत्वा चरन्ति, मया खित्तमत्ते जालं आदाय कण्टकगुम्बे खिपित्वा गच्छन्ति, न खो पनेते सब्बकालमेव सम्मोदमाना विहरिस्सन्ति, त्वं मा चिन्तयि, यदा ते विवादमापज्जिस्सन्ति, तदा ते सब्बेव आदाय तव मुखं हासयमानो आगच्छिस्सामी”ति वत्वा भरियाय इमं गाथमाह–
33. “सम्मोदमाना गच्छन्ति, जालमादाय पक्खिनो;
यदा ते विवदिस्सन्ति, तदा एहिन्ति मे वसन्”ति.
तत्थ यदा ते विवदिस्सन्तीति यस्मिं काले ते वट्टका नानालद्धिका नानागाहा हुत्वा विवदिस्सन्ति, कलहं करिस्सन्तीति अत्थो. तदा एहिन्ति मे वसन्ति तस्मिं काले सब्बेपि ते मम वसं आगच्छिस्सन्ति. अथाहं ते गहेत्वा तव मुखं हासेन्तो आगच्छिस्सामीति भरियं समस्सासेसि.
कतिपाहस्सेव पन अच्चयेन एको वट्टको गोचरभूमिं ओतरन्तो असल्लक्खेत्वा अञ्ञस्स सीसं अक्कमि, इतरो “को मं सीसे अक्कमी”ति कुज्झिं. “अहं असल्लक्खेत्वा अक्कमिं, मा कुज्झी”ति वुत्तेपि कुज्झियेव. ते पुनप्पुनं कथेन्ता “त्वमेव मञ्ञे जालं उक्खिपसी”ति अञ्ञमञ्ञं विवादं करिंसु. तेसु विवदन्तेसु बोधिसत्तो चिन्तेसि “विवादके सोत्थिभावो नाम नत्थि, इदानेव ते जालं न उक्खिपिस्सन्ति, ततो महन्तं विनासं पापुणिस्सन्ति, साकुणिको ओकासं लभिस्सति, मया इमस्मिं ठाने न सक्का वसितुन्”ति. सो अत्तनो परिसं आदाय अञ्ञत्थ गतो. साकुणिकोपि खो कतिपाहच्चयेन आगन्त्वा वट्टकवस्सितं वस्सित्वा तेसं सन्निपतितानं उपरि जालं खिपि. अथेको वट्टको “तुय्हं किर जालं उक्खिपन्तस्सेव मत्थके लोमानि पतितानि, इदानि उक्खिपा”ति आह. अपरो “तुय्हं किर जालं उक्खिपन्तस्सेव द्वीसु पक्खेसु पत्तानि पतितानि, इदानि उक्खिपा”ति आह. इति तेसं “त्वं उक्खिप, त्वं उक्खिपा”ति वदन्तानञ्ञेव साकुणिको जालं उक्खिपित्वा सब्बेव ते एकतो कत्वा पच्छिं पूरेत्वा भरियं हासयमानो गेहं अगमासि.
सत्था “एवं महाराजा ञातकानं कलहो नाम न युत्तो, कलहो विनासमूलमेव होती”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा अपण्डितवट्टको देवदत्तो अहोसि, पण्डितवट्टको पन अहमेव अहोसिन्”ति.

सम्मोदमानजातकवण्णना ततिया.