[32] 2. नच्चजातकवण्णना
रुदं मनुञ्ञन्ति इदं सत्था जेतवने विहरन्तो एकं बहुभण्डिकं भिक्खुं आरब्भ कथेसि. वत्थु हेट्ठा देवधम्मजातके (जा. 1.1.6) वुत्तसदिसमेव. सत्था तं भिक्खुं “सच्चं किर त्वं भिक्खु बहुभण्डो”ति पुच्छि. “आम, भन्ते”ति. “किंकारणा त्वं भिक्खु बहुभण्डो जातोसी”ति? सो एत्तकं सुत्वाव कुद्धो निवासनपारुपनं छड्डेत्वा “इमिना दानि नीहारेन विचरामी”ति सत्थु पुरतो नग्गो अट्ठासि. मनुस्सा “धी धी”ति आहंसु. सो ततो पलायित्वा हीनायावत्तो. भिक्खू धम्मसभायं सन्निसिन्ना “सत्थु नाम पुरतो एवरूपं करिस्सती”ति तस्स अगुणकथं कथेसुं. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति भिक्खू पुच्छि. भन्ते, “सो हि नाम भिक्खु तुम्हाकं पुरतो चतुपरिसमज्झे हिरोत्तप्पं पहाय गामदारको विय नग्गो ठत्वा मनुस्सेहि जिगुच्छियमानो हीनायावत्तित्वा सासना परिहीनो”ति तस्स अगुणकथाय निसिन्नाम्हाति. सत्था “न, भिक्खवे, इदानेव सो भिक्खु हिरोत्तप्पाभावेन रतनसासना परिहीनो, पुब्बे इत्थिरतनपटिलाभतोपि परिहीनोयेवा”ति वत्वा अतीतं आहरि. अतीते पठमकप्पे चतुप्पदा सीहं राजानं अकंसु, मच्छा आनन्दमच्छं, सकुणा सुवण्णहंसं. तस्स पन सुवण्णहंसराजस्स धीता हंसपोतिका अभिरूपा अहोसि. सो तस्सा वरं अदासि, सा अत्तनो चित्तरुचितं सामिकं वारेसि. हंसराजा तस्सा वरं दत्वा हिमवन्ते सब्बे सकुणे सन्निपातापेसि, नानप्पकारा हंसमोरादयो सकुणगणा समागन्त्वा एकस्मिं महन्ते पासाणतले सन्निपतिंसु. हंसराजा “अत्तनो चित्तरुचितं सामिकं आगन्त्वा गण्हातू”ति धीतरं पक्कोसापेसि. सा सकुणसङ्घं ओलोकेन्ती मणिवण्णगीवं चित्रपेखुणं मोरं दिस्वा “अयं मे सामिको होतू”ति आरोचेसि. सकुणसङ्घा मोरं उपसङ्कमित्वा आहंसु “सम्म मोर, अयं राजधीता एत्तकानं सकुणानं मज्झे सामिकं रोचेन्ती तयि रुचिं उप्पादेसी”ति. मोरो “अज्जापि ताव मे बलं न पस्सती”ति अतितुट्ठिया हिरोत्तप्पं भिन्दित्वा ताव महतो सकुणसङ्घस्स मज्झे पक्खे पसारेत्वा नच्चितुं आरभि, नच्चन्तो अप्पटिच्छन्नो अहोसि. सुवण्णहंसराजा लज्जितो “इमस्स नेव अज्झत्तसमुट्ठाना हिरी अत्थि, न बहिद्धासमुट्ठानं ओत्तप्पं, नास्स भिन्नहिरोत्तप्पस्स मम धीतरं दस्सामी”ति सकुणसङ्घमज्झे इमं गाथमाह–
32. “रुदं मनुञ्ञं रुचिरा च पिट्ठि, वेळुरियवण्णूपनिभा च गीवा;
ब्याममत्तानि च पेखुणानि, नच्चेन ते धीतरं नो ददामी”ति.
तत्थ रुदं मनुञ्ञन्ति त-कारस्स द-कारो कतो, रुतं मनापं, वस्सितसद्दो मधुरोति अत्थो. रुचिरा च पिट्ठीति पिट्ठिपि ते चित्रा चेव सोभना च. वेळुरियवण्णूपनिभाति वेळुरियमणिवण्णसदिसा. ब्याममत्तानीति एकब्यामप्पमाणानि. पेखुणानीति पिञ्छानि. नच्चेन ते धीतरं नो ददामीति हिरोत्तप्पं भिन्दित्वा नच्चितभावेनेव ते एवरूपस्स निल्लज्जस्स धीतरं नो ददामीति वत्वा हंसराजा तस्मिंयेव परिसमज्झे अत्तनो भागिनेय्यस्स हंसपोतकस्स धीतरं अदासि. मोरो हंसपोतिकं अलभित्वा लज्जित्वा ततोव उप्पतित्वा पलायि. हंसराजापि अत्तनो वसनट्ठानमेव गतो. सत्था “न, भिक्खवे, इदानेव एस हिरोत्तप्पं भिन्दित्वा रतनसासना परिहीनो, पुब्बेपि इत्थिरतनपटिलाभतो परिहीनोयेवा”ति इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा मोरो बहुभण्डिको अहोसि, हंसराजा पन अहमेव अहोसिन्”ति.
नच्चजातकवण्णना दुतिया.