4. कुलावकवग्गो

[31] 1. कुलावकजातकवण्णना

कुलावकाति इदं सत्था जेतवने विहरन्तो अपरिस्सावेत्वा पानीयं पीतं भिक्खुं आरब्भ कथेसि. सावत्थितो किर द्वे सहायका दहरभिक्खू जनपदं गन्त्वा एकस्मिं फासुकट्ठाने यथाज्झासयं वसित्वा “सम्मासम्बुद्धं पस्सिस्सामा”ति पुन ततो निक्खमित्वा जेतवनाभिमुखा पायिंसु. एकस्स हत्थे परिस्सावनं अत्थि, एकस्स नत्थि. द्वेपि एकतो पानीयं परिस्सावेत्वा पिवन्ति. ते एकदिवसं विवादं अकंसु. परिस्सावनसामिको इतरस्स परिस्सावनं अदत्वा सयमेव पानीयं परिस्सावेत्वा पिवि, इतरो पन परिस्सावनं अलभित्वा पिपासं सन्धारेतुं असक्कोन्तो अपरिस्सावेत्वा पानीयं पिवि. ते उभोपि अनुपुब्बेन जेतवनं पत्वा सत्थारं वन्दित्वा निसीदिंसु. सत्था सम्मोदनीयं कथं कथेत्वा “कुतो आगतत्था”ति पुच्छि. “भन्ते, मयं कोसलजनपदे एकस्मिं गामके वसित्वा ततो निक्खमित्वा तुम्हाकं दस्सनत्थाय आगता”ति. “कच्चि पन वो समग्गा आगतत्था”ति? अपरिस्सावनको आह “अयं, भन्ते, अन्तरामग्गे मया सद्धिं विवादं कत्वा परिस्सावनं नादासी”ति. इतरोपि आह “अयं, भन्ते, अपरिस्सावेत्वाव जानं सपाणकं उदकं पिवी”ति. “सच्चं किर त्वं भिक्खु जानं सपाणकं उदकं पिवी”ति? “आम, भन्ते, अपरिस्सावितं उदकं पिविन्ति सत्था “भिक्खु पुब्बे पण्डिता देवनगरे रज्जं कारेन्ता युद्धपराजिता समुद्दपिट्ठेन पलायन्ता ‘इस्सरियं निस्साय पाणवधं न करिस्सामा’ति ताव महन्तं यसं परिच्चजित्वा सुपण्णपोतकानं जीवितं दत्वा रथं निवत्तयिंसू”ति वत्वा अतीतं आहरि.
अतीते मगधरट्ठे राजगहे एको मागधराजा रज्जं कारेसि. तदा बोधिसत्तो यथा एतरहि सक्को पुरिमत्तभावे मगधरट्ठे मचलगामके निब्बत्ति, एवं तस्मिंयेव मचलगामके महाकुलस्स पुत्तो हुत्वा निब्बत्ति. नामग्गहणदिवसे चस्स “मघकुमारो”त्वेव नामं अकंसु. सो वयप्पत्तो “मघमाणवो”ति पञ्ञायित्थ. अथस्स मातापितरो समानजातिककुलतो दारिकं आनयिंसु. सो पुत्तधीताहि वड्ढमानो दानपति अहोसि, पञ्च सीलानि रक्खति. तस्मिञ्च गामे तेत्तिंसेव कुलानि होन्ति, तेपि तेत्तिंस कुला मनुस्सा एकदिवसं गाममज्झे ठत्वा गामकम्मं करोन्ति. बोधिसत्तो ठितट्ठाने पादेहि पंसुं वियूहित्वा तं पदेसं रमणीयं कत्वा अट्ठासि, अथञ्ञो एको आगन्त्वा तस्मिं ठाने ठितो. बोधिसत्तो अपरं ठानं रमणीयं कत्वा अट्ठासि, तत्रापि अञ्ञो ठितो. बोधिसत्तो अपरम्पि अपरम्पीति सब्बेसम्पि ठितट्ठानं रमणीयं कत्वा अपरेन समयेन तस्मिं ठाने मण्डपं कारेसि, मण्डपम्पि अपनेत्वा सालं कारेसि, तत्थ फलकासनानि सन्थरित्वा पानीयचाटिं ठपेसि.
अपरेन समयेन तेपि तेत्तिंसजना बोधिसत्तेन समानच्छन्दा अहेसुं. ते बोधिसत्तो पञ्चसु सीलेसु पतिट्ठापेत्वा ततो पट्ठाय तेहि सद्धिं पुञ्ञानि करोन्तो विचरति. तेपि तेनेव सद्धिं पुञ्ञानि करोन्ता कालस्सेव वुट्ठाय वासिफरसुमुसलहत्था चतुमहापथादीसु मुसलेन पासाणे उब्बत्तेत्वा पवट्टेन्ति, यानानं अक्खपटिघातरुक्खे हरन्ति, विसमं समं करोन्ति, सेतुं अत्थरन्ति, पोक्खरणियो खणन्ति, सालं करोन्ति, दानानि देन्ति, सीलानि रक्खन्ति. एवं येभुय्येन सकलगामवासिनो बोधिसत्तस्स ओवादे ठत्वा सीलानि रक्खिंसु.
अथ नेसं गामभोजको चिन्तेसि “अहं पुब्बे एतेसु सुरं पिवन्तेसु पाणातिपातादीनि करोन्तेसु चाटिकहापणादिवसेन चेव दण्डबलिवसेन च धनं लभामि, इदानि पन मघो माणवो सीलं रक्खापेति, तेसं पाणातिपातादीनि कातुं न देति, इदानि पन ते पञ्च सीलानि न रक्खापेस्सामी”ति कुद्धो राजानं उपसङ्कमित्वा “देव, बहू चोरा गामघातादीनि करोन्ता विचरन्ती”ति आह. राजा तस्स वचनं सुत्वा “गच्छ, ते आनेही”ति आह. सो गन्त्वा सब्बेपि ते बन्धित्वा आनेत्वा “आनीता, देव, चोरा”ति रञ्ञो आरोचेसि. राजा तेसं कम्मं असोधेत्वाव “हत्थिना ने मद्दापेथा”ति आह. ततो सब्बेपि ते राजङ्गणे निपज्जापेत्वा हत्थिं आनयिंसु. बोधिसत्तो तेसं ओवादं अदासि “तुम्हे सीलानि आवज्जेथ, पेसुञ्ञकारके च रञ्ञे च हत्थिम्हि च अत्तनो सरीरे च एकसदिसमेव मेत्तं भावेथा”ति. ते तथा अकंसु. अथ नेसं मद्दनत्थाय हत्थिं उपनेसुं. सो उपनीयमानोपि न उपगच्छति, महाविरवं विरवित्वा पलायति. अञ्ञं अञ्ञं हत्थिं आनयिंसु, तेपि तथेव पलायिंसु.
राजा “एतेसं हत्थे किञ्चि ओसधं भविस्सती”ति चिन्तेत्वा “विचिनथा”ति आह. विचिनन्ता अदिस्वा “नत्थि, देवा”ति आहंसु. तेन हि किञ्चि मन्तं परिवत्तेस्सन्ति, पुच्छथ ने “अत्थि वो परिवत्तनमन्तो”ति? राजपुरिसा पुच्छिंसु, बोधिसत्तो “अत्थी”ति आह. राजपुरिसा “अत्थि किर, देवा”ति आरोचयिंसु, राजा सब्बेपि ते पक्कोसापेत्वा “तुम्हाकं जाननमन्तं कथेथा”ति आह. बोधिसत्तो अवोच “देव, अञ्ञो अम्हाकं मन्तो नाम नत्थि, अम्हे पन तेत्तिंसमत्ता जना पाणं न हनाम, अदिन्नं नादियाम, मिच्छाचारं न चराम, मुसावादं न भणाम, मज्जं न पिवाम, मेत्तं भावेम, दानं देम, मग्गं समं करोम, पोक्खरणियो खणाम, सालं करोम, अयं अम्हाकं मन्तो च परित्तञ्च वुड्ढि चा”ति. राजा तेसं पसन्नो पेसुञ्ञकारकस्स सब्बं गेहविभवं तञ्च तेसंयेव दासं कत्वा अदासि, तं हत्थिञ्च गामञ्च तेसंयेव अदासि.
ते ततो पट्ठाय यथारुचिया पुञ्ञानि करोन्ता “चतुमहापथे महन्तं सालं कारेस्सामा”ति वड्ढकिं पक्कोसापेत्वा सालं पट्ठपेसुं. मातुगामेसु पन विगतच्छन्दताय तस्सा सालाय मातुगामानं पत्तिं नादंसु. तेन च समयेन बोधिसत्तस्स गेहे सुधम्मा, चित्ता, नन्दा, सुजाति चतस्सो इत्थियो होन्ति. तासु सुधम्मा वड्ढकिना सद्धिं एकतो हुत्वा “भातिक, इमिस्सा सालाय मं जेट्ठिकं करोही”ति वत्वा लञ्जं अदासि. सो “साधू”ति सम्पटिच्छित्वा पठममेव कण्णिकारुक्खं सुक्खापेत्वा तच्छेत्वा विज्झित्वा कण्णिकं निट्ठापेत्वा वत्थेन पलिवेठेत्वा ठपेसि. अथ सालं निट्ठापेत्वा कण्णिकारोपनकाले “अहो, अय्या, एकं न सरिम्हा”ति आह. “किं नाम, भो”ति. “कण्णिका लद्धुं वट्टती”ति. “होतु आहरिस्सामा”ति? “इदानि छिन्नरुक्खेन कातुं न सक्का, पुब्बेयेव छिन्दित्वा तच्छेत्वा विज्झित्वा ठपितकण्णिका लद्धुं वट्टती”ति. “इदानि किं कातब्बन्”ति? “सचे कस्सचि गेहे निट्ठापेत्वा ठपिता विक्कायिककण्णिका अत्थि, सा परियेसितब्बा”ति. ते परियेसन्ता सुधम्माय गेहे दिस्वा मूलेन न लभिंसु. “सचे मं सालाय पत्तिकं करोथ, दस्सामी”ति वुत्ते “न मयं मातुगामानं पत्तिं दम्हा”ति आहंसु.
अथ ने वड्ढकी आह “अय्या, तुम्हे किं कथेथ, ठपेत्वा ब्रह्मलोकं अञ्ञं मातुगामरहितट्ठानं नाम नत्थि, गण्हथ कण्णिकं, एवं सन्ते अम्हाकं कम्मं निट्ठं गमिस्सती”ति. ते “साधू”ति कण्णिकं गहेत्वा सालं निट्ठापेत्वा आसनफलकानि सन्थरित्वा पानीयचाटियो ठपेत्वा यागुभत्तं निबन्धिंसु. सालं पाकारेन परिक्खिपित्वा द्वारं योजेत्वा अन्तोपाकारे वालुकं आकिरित्वा बहिपाकारे तालपन्तियो रोपेसुं. चित्तापि तस्मिं ठाने उय्यानं कारेसि, “पुप्फूपगफलूपगरुक्खो असुको नाम तस्मिं नत्थी”ति नाहोसि. नन्दापि तस्मिंयेव ठाने पोक्खरणिं कारेसि पञ्चवण्णेहि पदुमेहि सञ्छन्नं रमणीयं. सुजा न किञ्चि अकासि.
बोधिसत्तो मातु उपट्ठानं पितु उपट्ठानं कुले जेट्ठापचायिककम्मं सच्चवाचं अफरुसवाचं अपिसुणवाचं मच्छेरविनयन्ति इमानि सत्त वतपदानि पूरेत्वा–
“मातापेत्तिभरं जन्तुं, कुले जेट्ठापचायिनं;
सण्हं सखिलसम्भासं, पेसुणेय्यप्पहायिनं.
“मच्छेरविनये युत्तं, सच्चं कोधाभिभुं नरं;
तं वे देवा तावतिंसा, आहु सप्पुरिसो इती”ति. (सं. नि. 1.257)–

एवं पसंसियभावं आपज्जित्वा जीवितपरियोसाने तावतिंसभवने सक्को देवराजा हुत्वा निब्बत्ति, तेपिस्स सहाया तत्थेव निब्बत्तिंसु. तस्मिं काले तावतिंसभवने असुरा पटिवसन्ति. सक्को देवराजा “किं नो साधारणेन रज्जेना”ति असुरे दिब्बपानं पायेत्वा मत्ते समाने पादेसु गाहापेत्वा सिनेरुपब्बतपादे खिपापेसि. ते असुरभवनमेव सम्पापुणिंसु.

असुरभवनं नाम सिनेरुस्स हेट्ठिमतले तावतिंसदेवलोकप्पमाणमेव, तत्थ देवानं पारिच्छत्तको विय चित्तपाटलि नाम कप्पट्ठियरुक्खो होति. ते चित्तपाटलिया पुप्फिताय जानन्ति “नायं अम्हाकं देवलोको, देवलोकस्मिञ्हि पारिच्छत्तको पुप्फती”ति. अथ ते “जरसक्को अम्हे मत्ते कत्वा महासमुद्दपिट्ठे खिपित्वा अम्हाकं देवनगरं गण्हि, ते मयं तेन सद्धिं युज्झित्वा अम्हाकं देवनगरमेव गण्हिस्सामा”ति किपिल्लिका विय थम्भं सिनेरुं अनुसञ्चरमाना उट्ठहिंसु. सक्को “असुरा किर उट्ठिता”ति सुत्वा समुद्दपिट्ठेयेव अब्भुग्गन्त्वा युज्झमानो तेहि पराजितो दियड्ढयोजनसतिकेन वेजयन्तरथेन दक्खिणसमुद्दस्स मत्थकेन पलायितुं आरद्धो. अथस्स रथो समुद्दपिट्ठेन वेगेन गच्छन्तो सिम्बलिवनं पक्खन्तो, तस्स गमनमग्गे सिम्बलिवनं नळवनं विय छिज्जित्वा छिज्जित्वा समुद्दपिट्ठे पतति. सुपण्णपोतका समुद्दपिट्ठे परिपतन्ता महाविरवं रविंसु. सक्को मातलिं पुच्छि “सम्म मातलि, किं सद्दो नामेस, अतिकारुञ्ञरवो वत्तती”ति? “देव, तुम्हाकं रथवेगेन विचुण्णिते सिम्बलिवने पतन्ते सुपण्णपोतका मरणभयतज्जिता एकविरवं विरवन्ती”ति.
महासत्तो “सम्म मातलि, मा अम्हे निस्साय एते किलमन्तु, न मयं इस्सरियं निस्साय पाणवधकम्मं करोम, एतेसं पन अत्थाय मयं जीवितं परिच्चजित्वा असुरानं दस्साम, निवत्तयेतं रथन्”ति वत्वा इमं गाथमाह–
31. “कुलावका मातलि सिम्बलिस्मिं, ईसामुखेन परिवज्जयस्सु;
कामं चजाम असुरेसु पाणं, मामे दिजा विकुलावा अहेसुन्”ति.
तत्थ कुलावकाति सुपण्णपोतका. मातलीति सारथिं आमन्तेसि. सिम्बलिस्मिन्ति पस्स एते सिम्बलिरुक्खे ओलम्बन्ता ठिताति दस्सेति. ¿सामुखेन परिवज्जयस्सूति एते एतस्स रथस्स ईसामुखेन यथा न हञ्ञन्ति, एवं ते परिवज्जयस्सु. कामं चजाम असुरेसु पाणन्ति यदि अम्हेसु असुरानं पाणं चजन्तेसु एतेसं सोत्थि होति, कामं चजाम एकंसेनेव मयं असुरेसु अम्हाकं पाणं चजाम. मामे दिजा विकुलावा अहेसुन्ति इमे पन दिजा इमे गरुळपोतका विद्धस्तविचुण्णितकुलावकताय विकुलावा मा अहेसुं, मा अम्हाकं दुक्खं एतेसं उपरि खिप, निवत्तय निवत्तय रथन्ति. मातलिसङ्गाहको तस्स वचनं सुत्वा रथं निवत्तेत्वा अञ्ञेन मग्गेन देवलोकाभिमुखं अकासि. असुरा पन तं निवत्तयमानमेव दिस्वा “अद्धा अञ्ञेहिपि चक्कवाळेहि सक्का आगच्छन्ति, बलं लभित्वा रथो निवत्तो भविस्सती”ति मरणभयभीता पलायित्वा असुरभवनमेव पविसिंसु.
सक्कोपि देवनगरं पविसित्वा द्वीसु देवलोकेसु देवगणेन परिवुतो नगरमज्झे अट्ठासि. तस्मिं खणे पथविं भिन्दित्वा योजनसहस्सुब्बेधो वेजयन्तपासादो उट्ठहि. विजयन्ते उट्ठितत्ता “वेजयन्तो” त्वेव नामं अकंसु. अथ सक्को पुन असुरानं अनागमनत्थाय पञ्चसु ठानेसु आरक्खं ठपेसि. यं सन्धाय वुत्तं–
“अन्तरा द्विन्नं अयुज्झपुरानं, पञ्चविधा ठपिता अभिरक्खा;
उरगकरोटिपयस्स च हारी, मदनयुता चतुरो च महन्ता”ति. (सं. नि. अट्ठ. 1.1.247).
द्वे नगरानिपि युद्धेन गहेतुं असक्कुणेय्यताय अयुज्झपुरानि नाम जातानि देवनगरञ्च असुरनगरञ्च. यदा हि असुरा बलवन्ता होन्ति, अथ देवेहि पलायित्वा देवनगरं पविसित्वा द्वारे पिहिते असुरानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति. यदा देवा बलवन्ता होन्ति, अथ असुरेहि पलायित्वा असुरनगरं पविसित्वा द्वारे पिहिते सक्कानं सतसहस्सम्पि किञ्चि कातुं न सक्कोति. इति इमानि द्वे नगरानि अयुज्झपुरानि नाम. तेसं अन्तरा एतेसु उरगादीसु पञ्चसु ठानेसु सक्केन आरक्खा ठपिता. तत्थ उरग-सद्देन नागा गहिता. ते उदके बलवन्ता होन्ति, तस्मा सिनेरुस्स पठमालिन्दे तेसं आरक्खा. करोटि-सद्देन सुपण्णा गहिता. तेसं किर करोटि नाम पानभोजनं, तेन तं नामं लभिंसु, दुतियालिन्दे तेसं आरक्खा. पयस्सहारि-सद्देन कुम्भण्डा गहिता. दानवरक्खसा किरेते, ततियालिन्दे तेसं आरक्खा. मदनयुत-सद्देन यक्खा गहिता. विसमचारिनो किर ते युद्धसोण्डा, चतुत्थालिन्दे तेसं आरक्खा. चतुरो च महन्ताति चत्तारो महाराजानो वुत्ता, पञ्चमालिन्दे तेसं आरक्खा. तस्मा यदि असुरा कुपिता आविलचित्ता देवपुरं उपयन्ति, पञ्चविधेसु यं गिरिनो पठमं परिभण्डं, तं उरगा परिबाहिय तिट्ठन्ति. एवं सेसेसु सेसा.
इमेसु पन पञ्चसु ठानेसु आरक्खं ठपेत्वा सक्के देवानमिन्दे दिब्बसम्पत्तिं अनुभवमाने सुधम्मा चवित्वा तस्सेव पादपरिचारिका हुत्वा निब्बत्ति, कण्णिकाय दिन्ननिस्सन्देन चस्सा पञ्चयोजनसतिका सुधम्मा नाम देवसभा उदपादि, यत्थ दिब्बसेतच्छत्तस्स हेट्ठा योजनप्पमाणे कञ्चनपल्लङ्के निसिन्नो सक्को देवानमिन्दो देवमनुस्सानं कत्तब्बकिच्चानि करोति. चित्तापि चवित्वा तस्सेव पादपरिचारिका हुत्वा निब्बत्ति, उय्यानस्स करणनिस्सन्देन चस्सा चित्तलतावनं नाम उय्यानं उदपादि. नन्दापि चवित्वा तस्सेव पादपरिचारिका हुत्वा निब्बत्ति, पोक्खरणिया निस्सन्देन चस्सा नन्दा नाम पोक्खरणी उदपादि.
सुजा पन कुसलकम्मस्स अकतत्ता एकस्मिं अरञ्ञे कन्दराय बकसकुणिका हुत्वा निब्बत्ता. सक्को “सुजा न पञ्ञायति, कत्थ नु खो निब्बत्ता”ति आवज्जेन्तो तं दिस्वा तत्थ गन्त्वा तं आदाय देवलोकं आगन्त्वा तस्सा रमणीयं देवनगरं सुधम्मं देवसभं चित्तलतावनं नन्दापोक्खरणिञ्च दस्सेत्वा “एता कुसलं कत्वा मय्हं पादपरिचारिका हुत्वा निब्बत्ता, त्वं पन कुसलं अकत्वा तिरच्छानयोनियं निब्बत्ता इतो पट्ठाय सीलं रक्खाही”ति तं ओवदित्वा पञ्चसु सीलेसु पतिट्ठापेत्वा तत्थेव नेत्वा विस्सज्जेसि. सापि ततो पट्ठाय सीलं रक्खति. सक्को कतिपाहच्चयेन “सक्का नु खो सीलं रक्खितुन्”ति गन्त्वा मच्छरूपेन उत्तानो हुत्वा पुरतो निपज्जि, सा “मतमच्छको”ति सञ्ञाय सीसे अग्गहेसि, मच्छो नङ्गुट्ठं चालेसि, अथ नं “जीवति मञ्ञे”ति विस्सज्जेसि. सक्को “साधु साधु, सक्खिस्ससि सीलं रक्खितुन्”ति अगमासि. सा ततो चुता बाराणसियं कुम्भकारगेहे निब्बत्ति.
सक्को “कहं नु खो निब्बत्ता”ति तत्थ निब्बत्तभावं ञत्वा सुवण्ण-एळालुकानं यानकं पूरेत्वा मज्झे गामस्स महल्लकवेसेन निसीदित्वा “एळालुकानि गण्हथ, एळालुकानि गण्हथा”ति उग्घोसेसि. मनुस्सा आगन्त्वा “देहि, ताता”ति आहंसु. “अहं सीलरक्खकानं दम्मि, तुम्हे सीलं रक्खथा”ति? “मयं सीलं नाम न जानाम, मूलेन देही”ति. “न मय्हं मूलेन अत्थो, सीलरक्खकानञ्ञेवाहं दम्मी”ति. मनुस्सा “को चायं एळालुको”ति पक्कमिंसु. सुजा तं पवत्तिं सुत्वा “मय्हं आनीतं भविस्सती”ति चिन्तेत्वा गन्त्वा तं “देहि, ताता”ति आह. “सीलं रक्खसि, अम्मा”ति? “आम, रक्खामी”ति. “इदं मया तुय्हमेव अत्थाय आभतन्”ति सद्धिं यानकेन गेहद्वारे ठपेत्वा पक्कामि.
सापि यावजीवं सीलं रक्खित्वा ततो चुता वेपचित्तिस्स असुरिन्दस्स धीता हुत्वा निब्बत्ति, सीलानिसंसेन अभिरूपा अहोसि. सो तस्सा वयप्पत्तकाले “मय्हं धीता अत्तनो चित्तरुचितं सामिकं गण्हतू”ति असुरे सन्निपातेसि सक्को “कहं नु खो सा निब्बत्ता”ति ओलोकेन्तो तत्थ निब्बत्तभावं ञत्वा “सुजा चित्तरुचितं सामिकं गण्हन्ती मं गण्हिस्सती”ति असुरवण्णं मापेत्वा तत्थ अगमासि. सुजं अलङ्करित्वा सन्निपातट्ठानं आनेत्वा “चित्तरुचितं सामिकं गण्हा”ति आहंसु. सा ओलोकेन्ती सक्कं दिस्वा पुब्बेपि सिनेहवसेन उप्पन्नपेमेन महोघेन विय अज्झोत्थटहदया हुत्वा “अयं मे सामिको”ति वत्वा तस्स उपरि पुप्फदामं खिपित्वा अग्गहेसि. असुरा “अम्हाकं राजा एत्तकं कालं धीतु अनुच्छविकं अलभित्वा इदानि लभति अयमेवस्सा धीतु पितामहतो महल्लको अनुच्छविको”ति लज्जमाना पक्कमिंसु. सो तं देवनगरं आनेत्वा अड्ढतेय्यानं नाटिकाकोटीनं जेट्ठिकं कत्वा यावतायुकं ठत्वा यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा “एवं भिक्खु पुब्बे पण्डिता देवनगरे रज्जं कारयमाना अत्तनो जीवितं परिच्चजन्तापि पाणातिपातं न करिंसु, त्वं नाम एवरूपे निय्यानिके सासने पब्बजित्वा अपरिस्सावितं सपाणकं उदकं पिविस्ससी”ति तं भिक्खुं गरहित्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा मातलिसङ्गाहको आनन्दो अहोसि, सक्को पन अहमेव अहोसिन्”ति.

कुलावकजातकवण्णना पठमा.