[30] 10. मुनिकजातकवण्णना
मा मुनिकस्स पिहयीति इदं सत्था जेतवने विहरन्तो थुल्लकुमारिकापलोभनं आरब्भ कथेसि. तं तेरसकनिपाते चूळनारदकस्सपजातके (जा. 1.13.40 आदयो) आवि भविस्सति. सत्था पन तं भिक्खुं “सच्चं किर त्वं भिक्खु उक्कण्ठितोसी”ति पुच्छि. “आम, भन्ते”ति. “किं निस्साया”ति? “थुल्लकुमारिकापलोभनं भन्ते”ति. सत्था “भिक्खु एसा तव अनत्थकारिका, पुब्बेपि त्वं इमिस्सा विवाहदिवसे जीवितक्खयं पत्वा महाजनस्स उत्तरिभङ्गभावं पत्तो”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं गामके एकस्स कुटुम्बिकस्स गेहे गोयोनियं निब्बत्ति “महालोहितो”ति नामेन, कनिट्ठभातापिस्स चूळलोहितो नाम अहोसि. तेयेव द्वे भातिके निस्साय तस्मिं कुले कम्मधुरं वत्तति. तस्मिं पन कुले एका कुमारिका अत्थि, तं एको नगरवासी कुलपुत्तो अत्तनो पुत्तस्स वारेसि. तस्सा मातापितरो “कुमारिकाय विवाहकाले आगतानं पाहुनकानं उत्तरिभङ्गो भविस्सती”ति यागुभत्तं दत्वा मुनिकं नाम सूकरं पोसेसुं. तं दिस्वा चूळलोहितो भातरं पुच्छि “इमस्मिं कुले कम्मधुरं वत्तमानं अम्हे द्वे भातिके निस्साय वत्तति, इमे पन अम्हाकं तिणपलालादीनेव देन्ति, सूकरं यागुभत्तेन पोसेन्ति, केन नु खो कारणेन एस एतं लभती”ति. अथस्स भाता “तात चूळलोहित, मा त्वं एतस्स भोजनं पिहयि, अयं सूकरो मरणभत्तं भुञ्जति. एतिस्सा हि कुमारिकाय विवाहकाले आगतानं पाहुनकानं उत्तरिभङ्गो भविस्सतीति इमे एतं सूकरं पोसेन्ति, इतो कतिपाहच्चयेन ते मनुस्सा आगमिस्सन्ति, अथ नं सूकरं पादेसु गहेत्वा कड्ढेन्ता हेट्ठामञ्चतो नीहरित्वा जीवितक्खयं पापेत्वा पाहुनकानं सूपब्यञ्जनं करियमानं पस्सिस्ससी”ति वत्वा इमं गाथमाह–
30. “मा मुनिकस्स पिहयि, आतुरन्नानि भुञ्जति;
अप्पोस्सुक्को भुसं खाद, एतं दीघायुलक्खणन्”ति.
तत्थ मा मुनिकस्स पिहयीति मुनिकस्स भोजने पिहं मा उप्पादयि, “एस मुनिको सुभोजनं भुञ्जती”ति मा मुनिकस्स पिहयि, “कदा नु खो अहम्पि एवं सुखितो भवेय्यन्”ति मा मुनिकभावं पत्थयि. अयञ्हि आतुरन्नानि भुञ्जति. आतुरन्नानीति मरणभोजनानि. अप्पोस्सुक्को भुसं खादाति तस्स भोजने निरुस्सुक्को हुत्वा अत्तना लद्धं भुसं खाद. एतं दीघायुलक्खणन्ति एतं दीघायुभावस्स कारणं. ततो न चिरस्सेव ते मनुस्सा आगमिंसु, मुनिकं घातेत्वा नानप्पकारेहि पचिंसु. बोधिसत्तो चूळलोहितं आह “दिट्ठो ते, तात, मुनिको”ति. दिट्ठं मे, भातिक, मुनिकस्स भोजनफलं, एतस्स भोजनतो सतगुणेन सहस्सगुणेन अम्हाकं तिणपलालभुसमत्तमेव उत्तमञ्च अनवज्जञ्च दीघायुलक्खणञ्चाति. सत्था “एवं खो त्वं भिक्खु पुब्बेपि इमं कुमारिकं निस्साय जीवितक्खयं पत्वा महाजनस्स उत्तरिभङ्गभावं गतो”ति इमं धम्मदेसनं आहरित्वा सच्चानि पकासेसि, सच्चपरियोसाने उक्कण्ठितो भिक्खु सोतापत्तिफले पतिट्ठासि. सत्था अनुसन्धिं घटेत्वा जातकं समोधानेसि “तदा मुनिकसूकरो उक्कण्ठितभिक्खु अहोसि, थुल्लकुमारिका एसा एव, चूळलोहितो आनन्दो, महालोहितो पन अहमेव अहोसिन्”ति.
मुनिकजातकवण्णना दसमा.
कुरुङ्गवग्गो ततियो.
तस्सुद्दानं–
कुरुङ्गं कुक्कुरञ्चेव, भोजाजानीयञ्च आजञ्ञं;
तित्थं महिळामुखाभिण्हं, नन्दिकण्हञ्च मुनिकन्ति.