[29] 9. कण्हजातकवण्णना

यतो यतो गरु धुरन्ति इदं सत्था जेतवने विहरन्तो यमकपाटिहारियं आरब्भ कथेसि. तं सद्धिं देवोरोहणेन तेरसकनिपाते सरभमिगजातके (जा. 1.13.134 आदयो) आवि भविस्सति. सम्मासम्बुद्धे पन यमकपाटिहारियं कत्वा देवलोके तेमासं वसित्वा महापवारणाय सङ्कस्सनगरद्वारे ओरुय्ह महन्तेन परिवारेन जेतवनं पविट्ठे भिक्खू धम्मसभायं सन्निपतित्वा “आवुसो, तथागतो नाम असमधुरो, तथागतेन वुळ्हधुरं अञ्ञो वहितुं समत्थो नाम नत्थि, छ सत्थारो ‘मयमेव पाटिहारियं करिस्साम, मयमेव पाटिहारियं करिस्सामा’ति वत्वा एकम्पि पाटिहारियं न अकंसु, अहो सत्था असमधुरो”ति सत्थु गुणकथं कथेन्ता निसीदिंसु. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छि. “मयं, भन्ते, न अञ्ञाय कथाय, एवरूपाय नाम तुम्हाकमेव गुणकथाया”ति. सत्था “भिक्खवे, इदानि मया वुळ्हधुरं को वहिस्सति, पुब्बे तिरच्छानयोनियं निब्बत्तोपि अहं अत्तना समधुरं कञ्चि नालत्थन्”ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गोयोनियं पटिसन्धिं गण्हि. अथ नं सामिका तरुणवच्छककालेयेव एकिस्सा महल्लिकाय घरे वसित्वा तस्सा निवासवेतनतो परिच्छिन्दित्वा अदंसु. सा तं यागुभत्तादीहि पटिजग्गमाना पुत्तट्ठाने ठपेत्वा वड्ढेसि. सो “अय्यिकाकाळको” त्वेव नामं पञ्ञायित्थ. वयप्पत्तो च अञ्जनवण्णो हुत्वा गामगोणेहि सद्धिं चरति, सीलाचारसम्पन्नो अहोसि. गामदारका सिङ्गेसुपि कण्णेसुपि गलेपि गहेत्वा ओलम्बन्ति, नङ्गुट्ठेपि गहेत्वा कीळन्ति, पिट्ठियम्पि निसीदन्ति. सो एकदिवसं चिन्तेसि “मय्हं माता दुग्गता, मं पुत्तट्ठाने ठपेत्वा दुक्खेन पोसेसि, यंनूनाहं भतिं कत्वा इमं दुग्गतभावतो मोचेय्यन्”ति. सो ततो पट्ठाय भतिं उपधारेन्तो चरति.
अथेकदिवसं एको सत्थवाहपुत्तो पञ्चहि सकटसतेहि विसमतित्थं सम्पत्तो, तस्स गोणा सकटानि उत्तारेतुं न सक्कोन्ति, पञ्चसु सकटसतेसु गोणा युगपरम्पराय योजिता एकम्पि सकटं उत्तारेतुं नासक्खिंसु. बोधिसत्तोपि गामगोणेहि सद्धिं तत्थ समीपे चरति. सत्थवाहपुत्तोपि गोसुत्तवित्तको, सो “अत्थि नु खो एतेसं गुन्नं अन्तरे इमानि सकटानि उत्तारेतुं समत्थो उसभाजानीयो”ति उपधारयमानो बोधिसत्तं दिस्वा “अयं आजानीयो सक्खिस्सति मय्हं सकटानि उत्तारेतुं, को नु खो अस्स सामिको”ति गोपालके पुच्छि “को नु खो भो इमस्स सामिको, अहं इमं सकटे योजेत्वा सकटेसु उत्तारितेसु वेतनं दस्सामी”ति. ते आहंसु “गहेत्वा नं योजेथ, नत्थि इमस्स इमस्मिं ठाने सामिको”ति. सो नं नासाय रज्जुकेन बन्धित्वा आकड्ढेन्तो चालेतुम्पि नासक्खि. बोधिसत्तो किर “भतिया कथिताय गमिस्सामी”ति न अगमासि. सत्थवाहपुत्तो तस्साधिप्पायं ञत्वा “सामि, तया पञ्चसु सकटसतेसु उत्तारितेसु एकेकस्स सकटस्स द्वे द्वे कहापणे भतिं कत्वा सहस्सं दस्सामी”ति आह. तदा बोधिसत्तो सयमेव अगमासि. अथ नं पुरिसा पुरिमसकटेसु योजेसुं. अथ नं एकवेगेनेव उक्खिपित्वा थले पतिट्ठापेसि. एतेनुपायेन सब्बसकटानि उत्तारेसि.
सत्थवाहपुत्तो एकेकस्स सकटस्स एकेकं कत्वा पञ्चसतानि भण्डिकं कत्वा तस्स गले बन्धि. सो “अयं मय्हं यथापरिच्छिन्नं भतिं न देति, न दानिस्स गन्तुं दस्सामी”ति गन्त्वा सब्बपुरिमसकटस्स पुरतो मग्गं निवारेत्वा अट्ठासि. अपनेतुं वायमन्तापि नं अपनेतुं नासक्खिंसु. सत्थवाहपुत्तो “जानाति मञ्ञे एस अत्तनो भतिया ऊनभावन्”ति एकेकस्मिं सकटे द्वे द्वे कत्वा सहस्सभण्डिकं बन्धित्वा “अयं ते सकटुत्तरणभती”ति गीवायं लग्गेसि. सो सहस्सभण्डिकं आदाय मातु सन्तिकं अगमासि. गामदारका “किं नामेतं अय्यिकाकाळकस्स गले”ति बोधिसत्तस्स सन्तिकं आगच्छन्ति. सो ते अनुबन्धित्वा दूरतोव पलापेन्तो मातु सन्तिकं गतो. पञ्चन्नं पन सकटसतानं उत्तारितत्ता रत्तेहि अक्खीहि किलन्तरूपो पञ्ञायित्थ. अय्यिका तस्स गीवाय सहस्सत्थविकं दिस्वा “तात, अयं ते कहं लद्धा”ति गोपालकदारके पुच्छित्वा तमत्थं सुत्वा “तात, किं अहं तया लद्धभतिया जीवितुकामा, किंकारणा एवरूपं दुक्खं अनुभोसी”ति वत्वा बोधिसत्तं उण्होदकेन न्हापेत्वा सकलसरीरं तेलेन मक्खेत्वा पानीयं पायेत्वा सप्पायं भोजनं भोजेत्वा जीवितपरियोसाने सद्धिं बोधिसत्तेन यथाकम्मं गता.
सत्था “न, भिक्खवे, तथागतो इदानेव असमधुरो, पुब्बेपि असमधुरोयेवा”ति वत्वा इमं धम्मदेसनं आहरित्वा अनुसन्धिं घटेत्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह–
29. “यतो यतो गरु धुरं, यतो गम्भीरवत्तनी;
तदास्सु कण्हं युञ्जन्ति, स्वास्सु तं वहते धुरन्”ति.
तत्थ यतो यतो गरु धुरन्ति यस्मिं यस्मिं ठाने धुरं गरु भारियं होति, अञ्ञे बलिबद्दा उक्खिपितुं न सक्कोन्ति. यतो गम्भीरवत्तनीति वत्तन्ति एत्थाति वत्तनी, मग्गस्सेतं नामं, यस्मिं ठाने उदकचिक्खल्लमहन्तताय वा विसमच्छिन्नतटभावेन वा मग्गो गम्भीरो होतीति अत्थो. तदास्सु कण्हं युञ्जन्तीति एत्थ अस्सूति निपातमत्तं, तदा कण्हं युञ्जन्तीति अत्थो. यदा धुरञ्च गरु होति मग्गो च गम्भीरो, तदा अञ्ञे बलिबद्दे अपनेत्वा कण्हमेव योजेन्तीति वुत्तं होति. स्वास्सु तं वहते धुरन्ति एत्थापि अस्सूति निपातमत्तमेव, सो तं धुरं वहतीति अत्थो.
एवं भगवा “तदा, भिक्खवे, कण्होव तं धुरं वहती”ति दस्सेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा महल्लिका उप्पलवण्णा अहोसि, अय्यिकाकाळको पन अहमेव अहोसिन्”ति.

कण्हजातकवण्णना नवमा.