[28] 8. नन्दिविसालजातकवण्णना
मनुञ्ञमेव भासेय्याति इदं सत्था जेतवने विहरन्तो छब्बग्गियानं भिक्खूनं ओमसवादं आरब्भ कथेसि. तस्मिञ्हि समये छब्बग्गिया कलहं करोन्ता पेसले भिक्खू खुंसेन्ति वम्भेन्ति ओविज्झन्ति, दसहि अक्कोसवत्थूहि अक्कोसन्ति. भिक्खू भगवतो आरोचेसुं. भगवा छब्बग्गिये पक्कोसापेत्वा “सच्चं किर भिक्खवो”ति पुच्छित्वा “सच्चन्”ति वुत्ते विगरहित्वा “भिक्खवे, फरुसवाचा नाम तिरच्छानगतानम्पि अमनापा, पुब्बेपि एको तिरच्छानगतो अत्तानं फरुसेन समुदाचरन्तं सहस्सं पराजेसी”ति वत्वा अतीतं आहरि. अतीते गन्धाररट्ठे तक्कसिलायं गन्धारराजा रज्जं कारेसि. तदा बोधिसत्तो गोयोनियं निब्बत्ति. अथ नं तरुणवच्छककालेयेव एको ब्राह्मणो गोदक्खिणादायकानं सन्तिका लभित्वा “नन्दिविसालो”ति नामं कत्वा पुत्तट्ठाने ठपेत्वा सम्पियायमानो यागुभत्तादीनि दत्वा पोसेसि. बोधिसत्तो वयप्पत्तो चिन्तेसि “अहं इमिना ब्राह्मणेन किच्छेन पटिजग्गितो, मया च सद्धिं सकलजम्बुदीपे अञ्ञो समधुरो गोणो नाम नत्थि, यंनूनाहं अत्तनो बलं दस्सेत्वा ब्राह्मणस्स पोसावनियं ददेय्यन्”ति सो एकदिवसं ब्राह्मणं आह “गच्छ, ब्राह्मण, एकं गोवित्तकसेट्ठिं उपसङ्कमित्वा ‘मय्हं बलिबद्दो अतिबद्धं सकटसतं पवट्टेती’ति वत्वा सहस्सेन अब्भुतं करोही”ति. सो ब्राह्मणो सेट्ठिस्स सन्तिकं गन्त्वा कथं समुट्ठापेसि “इमस्मिं नगरे कस्स गोणो थामसम्पन्नो”ति. अथ नं सेट्ठि “असुकस्स च असुकस्स चा”ति वत्वा “सकलनगरे पन अम्हाकं गोणेहि सदिसो नाम नत्थी”ति आह. ब्राह्मणो “मय्हं एको गोणो अतिबद्धं सकटसतं पवट्टेतुं समत्थो अत्थी”ति आह. सेट्ठि गहपति “कुतो एवरूपो गोणो”ति आह. ब्राह्मणो “मय्हं गेहे अत्थी”ति. “तेन हि अब्भुतं करोही”ति. “साधु करोमी”ति सहस्सेन अब्भुतं अकासि. सो सकटसतं वालुकासक्खरपासाणानंयेव पूरेत्वा पटिपाटिया ठपेत्वा सब्बानि अक्खबन्धनयोत्तेन एकतो बन्धित्वा नन्दिविसालं न्हापेत्वा गन्धपञ्चङ्गुलिकं कत्वा कण्ठे मालं पिळन्धित्वा पुरिमसकटधुरे एककमेव योजेत्वा सयं धुरे निसीदित्वा पतोदं उक्खिपित्वा “गच्छ कूट, वहस्सु कूटा”ति आह. बोधिसत्तो “अयं मं अकूटं कूटवादेन समुदाचरती”ति चत्तारो पादे थम्भे विय निच्चले कत्वा अट्ठासि. सेट्ठि तङ्खणञ्ञेव ब्राह्मणं सहस्सं आहरापेसि. ब्राह्मणो सहस्सपराजितो गोणं मुञ्चित्वा घरं गन्त्वा सोकाभिभूतो निपज्जि. नन्दिविसालो चरित्वा आगतो ब्राह्मणं सोकाभिभूतं दिस्वा उपसङ्कमित्वा “किं, ब्राह्मण, निद्दायसी”ति आह. “कुतो मे, निद्दा, सहस्सपराजितस्साति, ब्राह्मण, मया एत्तकं कालं तव गेहे वसन्तेन अत्थि किञ्चि भाजनं वा भिन्दितपुब्बं, कोचि वा मद्दितपुब्बो, अट्ठाने वा पन उच्चारपस्सावो कतपुब्बो”ति? “नत्थि ताता”ति. अथ त्वं मं कस्मा कूटवादेन समुदाचरसि, तवेवेसो दोसो, मय्हं दोसो नत्थि, गच्छ, तेन सद्धिं द्वीहि सहस्सेहि अब्भुतं करोहि, केवलं मं अकूटं कूटवादेन मा समुदाचरसीति. ब्राह्मणो तस्स वचनं सुत्वा गन्त्वा द्वीहि सहस्सेहि अब्भुतं कत्वा पुरिमनयेनेव सकटसतं अतिबन्धित्वा नन्दिविसालं मण्डेत्वा पुरिमसकटधुरे योजेसि. कथं योजेसीति? युगं धुरे निच्चलं बन्धित्वा एकाय कोटिया नन्दिविसालं योजेत्वा एकं कोटिं धुरयोत्तेन पलिवेठेत्वा युगकोटिञ्च अक्खपादञ्च निस्साय मुण्डरुक्खदण्डकं दत्वा तेन योत्तेन निच्चलं बन्धित्वा ठपेसि. एवञ्हि कते युगं एत्तो वा इतो वा न गच्छति, सक्का होति एकेनेव गोणेन आकड्ढितुं. अथस्स ब्राह्मणो धुरे निसीदित्वा नन्दिविसालस्स पिट्ठिं परिमज्जित्वा “गच्छ भद्र, वहस्सु, भन्द्रा”ति आह. बोधिसत्तो अतिबद्धं सकटसतं एकवेगेनेव आकड्ढित्वा पच्छा ठितं सकटं पुरतो ठितस्स सकटस्स ठाने ठपेसि गोवित्तकसेट्ठि पराजितो ब्राह्मणस्स द्वे सहस्सानि अदासि. अञ्ञेपि मनुस्सा बोधिसत्तस्स बहुं धनं अदंसु, सब्बं ब्राह्मणस्सेव अहोसि. एवं सो बोधिसत्तं निस्साय बहुं धनं लभि. सत्था “न, भिक्खवे, फरुसवचनं नाम कस्सचि मनापन्”ति छब्बग्गिये भिक्खू गरहित्वा सिक्खापदं पञ्ञपेत्वा अभिसम्बुद्धो हुत्वा इमं गाथमाह–
28. “मनुञ्ञमेव भासेय्य, नामनुञ्ञं कुदाचनं;
मनुञ्ञं भासमानस्स, गरुं भारं उदद्धरि;
धनञ्च नं अलाभेसि, तेन चत्तमनो अहू”ति.
तत्थ मनुञ्ञमेव भासेय्याति परेन सद्धिं भासमानो चतुदोसविरहितं मधुरं मनापं सण्हं मुदुकं पियवचनमेव भासेय्य. गरुं भारं उदद्धरीति नन्दिविसालो बलिबद्दो अमनापं भासमानस्स भारं अनुद्धरित्वा पच्छा मनापं पियवचनं भासमानस्स ब्राह्मणस्स गरुं भारं उद्धरि, उद्धरित्वा कड्ढित्वा पवट्टेसीति अत्थो, द-कारो पनेत्थ ब्यञ्जनसन्धिवसेन पदसन्धिकरो. इति सत्था “मनुञ्ञमेव भासेय्या”ति इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि– “तदा ब्राह्मणो आनन्दो अहोसि, नन्दिविसालो पन अहमेव अहोसिन्”ति.
नन्दिविसालजातकवण्णना अट्ठमा.