[27] 7. अभिण्हजातकवण्णना
नालं कबळं पदातवेति इदं सत्था जेतवने विहरन्तो एकं उपासकञ्च महल्लकत्थेरञ्च आरब्भ कथेसि सावत्थियं किर द्वे सहायका. तेसु एको पब्बजित्वा देवसिकं इतरस्स घरं गच्छति. सो तस्स भिक्खं दत्वा सयम्पि भुञ्जित्वा तेनेव सद्धिं विहारं गन्त्वा याव सूरियत्थङ्गमना आलापसल्लापेन निसीदित्वा नगरं पविसति, इतरोपि नं याव नगरद्वारा अनुगन्त्वा निवत्तति. सो तेसं विस्सासो भिक्खूनं अन्तरे पाकटो जातो. अथेकदिवसं भिक्खू तेसं विस्सासकथं कथेन्ता धम्मसभायं निसीदिंसु. सत्था आगन्त्वा “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति पुच्छि, ते “इमाय नाम, भन्ते”ति कथयिंसु. सत्था “न, भिक्खवे, इदानेव इमे विस्सासिका, पुब्बेपि विस्सासिकायेव अहेसुन्”ति वत्वा अतीतं आहरि. अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अमच्चो अहोसि. तदा एको कुक्कुरो मङ्गलहत्थिसालं गन्त्वा मङ्गलहत्थिस्स भुञ्जनट्ठाने पतितानि भत्तसित्थानि खादति. सो तेनेव भोजनेन संवद्धमानो मङ्गलहत्थिस्स विस्सासिको जातो हत्थिस्सेव सन्तिके भुञ्जति, उभोपि विना वत्तितुं न सक्कोन्ति. सो हत्थी नं सोण्डाय गहेत्वा अपरापरं करोन्तो कीळति, उक्खिपित्वा कुम्भे पतिट्ठापेति. अथेकदिवसं एको गामिकमनुस्सो हत्थिगोपकस्स मूलं दत्वा तं कुक्कुरं आदाय अत्तनो गामं अगमासि. ततो पट्ठाय सो हत्थी कुक्कुरं अपस्सन्तो नेव खादति न पिवति न न्हायति. तमत्थं रञ्ञो आरोचेसुं. राजा बोधिसत्तं पहिणि “गच्छ पण्डित, जानाहि किंकारणा हत्थी एवं करोती”ति. बोधिसत्तो हत्थिसालं गन्त्वा हत्थिस्स दुम्मनभावं ञत्वा “इमस्स सरीरे रोगो न पञ्ञायति, केनचि पनस्स सद्धिं मित्तसन्थवेन भवितब्बं, तं अपस्सन्तो एस मञ्ञे सोकाभिभूतो”ति हत्थिगोपके पुच्छि “अत्थि नु खो इमस्स केनचि सद्धिं विस्सासो”ति? “आम, अत्थि सामि एकेन सुनखेन सद्धिं बलवा मेत्ती”ति. “कहं सो एतरही”ति? “एकेन मनुस्सेन नीतो”ति. “जानाथ पनस्स निवासनट्ठानन्”ति? “न जानाम, सामी”ति. बोधिसत्तो रञ्ञो सन्तिकं गन्त्वा “नत्थि, देव, हत्थिस्स कोचि आबाधो एकेन पनस्स सुनखेन सद्धिं बलवविस्सासो तं अपस्सन्तो न भुञ्जति मञ्ञे”ति वत्वा इमं गाथमाह–
27. “नालं कबळं पदातवे, न च पिण्डं न कुसे न घंसितुं;
मञ्ञामि अभिण्हदस्सना, नागो स्नेहमकासि कुक्कुरे”ति.
तत्थ नालन्ति न समत्थो. कबळन्ति भोजनकाले पठममेव दिन्नं कटुककबळं. पदातवेति प-आदातवे, सन्धिवसेन आकारलोपो वेदितब्बो, गहेतुन्ति अत्थो. न च पिण्डन्ति वड्ढेत्वा दीयमानं भत्तपिण्डम्पि नालं गहेतुं. न कुसेति खादनत्थाय दिन्नानि तिणानिपि नालं गहेतुं. न घंसितुन्ति न्हापियमानो सरीरम्पि घंसितुं नालं. एवं यं यं सो हत्थी कातुं न समत्थो, तं तं सब्बं रञ्ञो आरोचेत्वा तस्स असमत्थभावे अत्तना सल्लक्खितकारणं आरोचेन्तो “मञ्ञामी”ति-आदिमाह. राजा तस्स वचनं सुत्वा “इदानि किं कातब्बं पण्डिता”ति पुच्छि. “‘अम्हाकं किर मङ्गलहत्थिस्स सहायं सुनखं एको मनुस्सो गहेत्वा गतो, यस्स घरे तं सुनखं पस्सन्ति, तस्स अयं नाम दण्डो’ति भेरिं चरापेथ देवा”ति. राजा तथा कारेसि. तं पवत्तिं सुत्वा सो पुरिसो सुनखं विस्सज्जेसि, सुनखो वेगेनागन्त्वा हत्थिस्स सन्तिकमेव अगमासि. हत्थी तं सोण्डाय गहेत्वा कुम्भे ठपेत्वा रोदित्वा परिदेवित्वा कुम्भा ओतारेत्वा तेन भुत्ते पच्छा अत्तनापि भुञ्जि. “तिरच्छानगतस्स आसयं जानाती”ति राजा बोधिसत्तस्स महन्तं यसं अदासि. सत्था “न, भिक्खवे, इमे इदानेव विस्सासिका, पुब्बेपि विस्सासिकायेवा”ति इमं धम्मदेसनं आहरित्वा चतुसच्चकथाय विनिवट्टेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि. इदं चतुसच्चकथाय विनिवट्टनं नाम सब्बजातकेसुपि अत्थियेव. मयं पन यत्थस्स आनिसंसो पञ्ञायति तत्थेव दस्सयिस्साम. तदा सुनखो उपासको अहोसि, हत्थी महल्लकत्थेरो, राजा आनन्दो, अमच्चपण्डितो पन अहमेव अहोसिन्ति.
अभिण्हजातकवण्णना सत्तमा.