सुमेधकथा

कप्पसतसहस्साधिकानञ्हि चतुन्नं असङ्ख्येय्यानं मत्थके दसहि सद्देहि अविवित्तं “अमरवती”ति च “अमरन्”ति च लद्धनामं नगरं अहोसि, यं सन्धाय बुद्धवंसे वुत्तं–
“कप्पे च सतसहस्से, चतुरो च असङ्खिये;
अमरं नाम नगरं, दस्सनेय्यं मनोरमं;
दसहि सद्देहि अविवित्तं, अन्नपानसमायुतन्”ति.
तत्थ दसहि सद्देहि अविवित्तन्ति हत्थिसद्देन, अस्ससद्देन, रथसद्देन, भेरिसद्देन, मुदिङ्गसद्देन, वीणासद्देन, सम्मसद्देन, ताळसद्देन, सङ्खसद्देन “अस्नाथ, पिवथ, खादथा”ति दसमेन सद्देनाति इमेहि दसहि सद्देहि अविवित्तं अहोसि. तेसं पन सद्दानं एकदेसमेव गहेत्वा–
“हत्थिसद्दं अस्ससद्दं, भेरिसङ्खरथानि च;
खादथ पिवथ चेव, अन्नपानेन घोसितन्”ति.–

बुद्धवंसे इमं गाथं वत्वा–

“नगरं सब्बङ्गसम्पन्नं, सब्बकम्ममुपागतं;
सत्तरतनसम्पन्नं, नानाजनसमाकुलं;
समिद्धं देवनगरंव, आवासं पुञ्ञकम्मिनं.
“नगरे अमरवतिया, सुमेधो नाम ब्राह्मणो;
अनेककोटिसन्निचयो, पहूतधनधञ्ञवा.
“अज्झायको मन्तधरो, तिण्णं वेदान पारगू;
लक्खणे इतिहासे च, सधम्मे पारमिं गतो”ति.– वुत्तं.
अथेकदिवसं सो सुमेधपण्डितो उपरिपासादवरतले रहोगतो हुत्वा पल्लङ्कं आभुजित्वा निसिन्नो चिन्तेसि– “पुनब्भवे, पण्डित, पटिसन्धिग्गहणं नाम दुक्खं, तथा निब्बत्तनिब्बत्तट्ठाने सरीरभेदनं, अहञ्च जातिधम्मो जराधम्मो ब्याधिधम्मो मरणधम्मो, एवंभूतेन मया अजातिं अजरं अब्याधिं अदुक्खं सुखं सीतलं अमतमहानिब्बानं परियेसितुं वट्टति, अवस्सं भवतो मुच्चित्वा निब्बानगामिना एकेन मग्गेन भवितब्बन्”ति. तेन वुत्तं–
“रहोगतो निसीदित्वा, एवं चिन्तेसहं तदा;
दुक्खो पुनब्भवो नाम, सरीरस्स च भेदनं.
“जातिधम्मो जराधम्मो, ब्याधिधम्मो सहं तदा;
अजरं अमतं खेमं, परियेसिस्सामि निब्बुतिं.
“यंनूनिमं पूतिकायं, नानाकुणपपूरितं;
छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.
“अत्थि हेहिति सो मग्गो, न सो सक्का न हेतुये;
परियेसिस्सामि तं मग्गं, भवतो परिमुत्तिया”ति.
ततो उत्तरिपि एवं चिन्तेसि– यथा हि लोके दुक्खस्स पटिपक्खभूतं सुखं नाम अत्थि, एवं भवे सति तप्पटिपक्खेन विभवेनापि भवितब्बं. यथा च उण्हे सति तस्स वूपसमभूतं सीतम्पि अत्थि, एवं रागादीनं अग्गीनं वूपसमेन निब्बानेनापि भवितब्बं. यथा च पापस्स लामकस्स धम्मस्स पटिपक्खभूतो कल्याणो अनवज्जधम्मोपि अत्थियेव, एवमेव पापिकाय जातिया सति सब्बजातिक्खेपनतो अजातिसङ्खातेन निब्बानेनापि भवितब्बमेवाति. तेन वुत्तं–
“यथापि दुक्खे विज्जन्ते, सुखं नामपि विज्जति;
एवं भवे विज्जमाने, विभवोपि इच्छितब्बको.
“यथापि उण्हे विज्जन्ते, अपरं विज्जति सीतलं;
एवं तिविधग्गि विज्जन्ते, निब्बानं इच्छितब्बकं.
“यथापि पापे विज्जन्ते, कल्याणमपि विज्जति;
एवमेव जाति विज्जन्ते, अजातिपिच्छितब्बकन्”ति.
अपरम्पि चिन्तेसि– यथा नाम गूथरासिम्हि निमुग्गेन पुरिसेन दूरतो पञ्चवण्णपदुमसञ्छन्नं महातळाकं दिस्वा “कतरेन नु खो मग्गेन एत्थ गन्तब्बन्”ति तं तळाकं गवेसितुं युत्तं. यं तस्स अगवेसनं, न सो तळाकस्स दोसो. एवमेव किलेसमलधोवने अमतमहानिब्बानतळाके विज्जन्ते तस्स अगवेसनं न अमतनिब्बानमहातळाकस्स दोसो. यथा च चोरेहि सम्परिवारितो पुरिसो पलायनमग्गे विज्जमानेपि सचे न पलायति, न सो मग्गस्स दोसो, पुरिसस्सेव दोसो. एवमेव किलेसेहि परिवारेत्वा गहितस्स पुरिसस्स विज्जमानेयेव निब्बानगामिम्हि सिवे मग्गे मग्गस्स अगवेसनं नाम न मग्गस्स दोसो, पुग्गलस्सेव दोसो. यथा च ब्याधिपीळितो पुरिसो विज्जमाने ब्याधितिकिच्छके वेज्जे सचे तं वेज्जं गवेसित्वा ब्याधिं न तिकिच्छापेति, न सो वेज्जस्स दोसो, पुरिसस्सेव दोसो. एवमेव यो किलेसब्याधिपीळितो पुरिसो किलेसवूपसममग्गकोविदं विज्जमानमेव आचरियं न गवेसति, तस्सेव दोसो, न किलेसविनासकस्स आचरियस्साति. तेन वुत्तं–
“यथा गूथगतो पुरिसो, तळाकं दिस्वान पूरितं;
न गवेसति तं तळाकं, न दोसो तळाकस्स सो.
“एवं किलेसमलधोवे, विज्जन्ते अमतन्तळे;
न गवेसति तं तळाकं, न दोसो अमतन्तळे.
“यथा अरीहि परिरुद्धो, विज्जन्ते गमनम्पथे;
न पलायति सो पुरिसो, न दोसो अञ्जसस्स सो.
“Eva½ kilesapariruddho, vijjam±ne sive pathe;
न गवेसति तं मग्गं, न दोसो सिवमञ्जसे.
“यथापि ब्याधितो पुरिसो, विज्जमाने तिकिच्छके;
न तिकिच्छापेति तं ब्याधिं, न दोसो सो तिकिच्छके.
“एवं किलेसब्याधीहि, दुक्खितो परिपीळितो;
न गवेसति तं आचरियं, न दोसो सो विनायके”ति.
अपरम्पि चिन्तेसि– यथा मण्डनजातिको पुरिसो कण्ठे आसत्तं कुणपं छड्डेत्वा सुखी गच्छति, एवं मयापि इमं पूतिकायं छड्डेत्वा अनपेक्खेन निब्बाननगरं पविसितब्बं. यथा च नरनारियो उक्कारभूमियं उच्चारपस्सावं कत्वा न तं उच्छङ्गेन वा आदाय दसन्तेन वा वेठेत्वा गच्छन्ति, जिगुच्छमाना पन अनपेक्खाव छड्डेत्वा गच्छन्ति, एवं मयापि इमं पूतिकायं अनपेक्खेन छड्डेत्वा अमतं निब्बाननगरं पविसितुं वट्टति. यथा च नाविका नाम जज्जरं नावं अनपेक्खा छड्डेत्वा गच्छन्ति, एवं अहम्पि इमं नवहि वणमुखेहि पग्घरन्तं कायं छड्डेत्वा अनपेक्खो निब्बानपुरं पविसिस्सामि. यथा च पुरिसो नानारतनानि आदाय चोरेहि सद्धिं मग्गं गच्छन्तो अत्तनो रतननासभयेन ते छड्डेत्वा खेमं मग्गं गण्हाति, एवं अयम्पि करजकायो रतनविलोपकचोरसदिसो. सचाहं एत्थ तण्हं करिस्सामि, अरियमग्गकुसलधम्मरतनं मे नस्सिस्सति. तस्मा मया इमं चोरसदिसं कायं छड्डेत्वा निब्बाननगरं पविसितुं वट्टतीति. तेन वुत्तं–
“यथापि कुणपं पुरिसो, कण्ठे बद्धं जिगुच्छिय;
मोचयित्वान गच्छेय्य, सुखी सेरी सयंवसी.
“तथेविमं पूतिकायं, नानाकुणपसञ्चयं;
छड्डयित्वान गच्छेय्यं, अनपेक्खो अनत्थिको.
“यथा उच्चारट्ठानम्हि, करीसं नरनारियो;
छड्डयित्वान गच्छन्ति, अनपेक्खा अनत्थिका.
“एवमेवाहं इमं कायं, नानाकुणपपूरितं;
छड्डयित्वान गच्छिस्सं, वच्चं कत्वा यथा कुटिं.
“यथापि जज्जरं नावं, पलुग्गं उदगाहिनिं;
सामी छड्डेत्वा गच्छन्ति, अनपेक्खा अनत्थिका.
“एवमेवाहं इमं कायं, नवच्छिद्दं धुवस्सवं;
छड्डयित्वान गच्छिस्सं, जिण्णनावंव सामिका.
“यथापि पुरिसो चोरेहि, गच्छन्तो भण्डमादिय;
भण्डच्छेदभयं दिस्वा, छड्डयित्वान गच्छति.
“एवमेव अयं कायो, महाचोरसमो विय;
पहायिमं गमिस्सामि, कुसलच्छेदनाभया”ति.
एवं सुमेधपण्डितो नानाविधाहि उपमाहि इमं नेक्खम्मूपसंहितं अत्थं चिन्तेत्वा सकनिवेसने अपरिमितं भोगक्खन्धं हेट्ठा वुत्तनयेन कपणद्धिकादीनं विस्सज्जेत्वा महादानं दत्वा वत्थुकामे च किलेसकामे च पहाय अमरनगरतो निक्खमित्वा एककोव हिमवन्ते धम्मिकं नाम पब्बतं निस्साय अस्समं कत्वा तत्थ पण्णसालञ्च चङ्कमञ्च मापेत्वा पञ्चहि नीवरणदोसेहि विवज्जितं “एवं समाहिते चित्ते”ति-आदिना नयेन वुत्तेहि अट्ठहि कारणगुणेहि समुपेतं अभिञ्ञासङ्खातं बलं आहरितुं तस्मिं अस्समपदे नवदोससमन्नागतं साटकं पजहित्वा द्वादसगुणसमन्नागतं वाकचीरं निवासेत्वा इसिपब्बज्जं पब्बजि. एवं पब्बजितो अट्ठदोससमाकिण्णं तं पण्णसालं पहाय दसगुणसमन्नागतं रुक्खमूलं उपगन्त्वा सब्बं धञ्ञविकतिं पहाय पवत्तफलभोजनो हुत्वा निसज्जट्ठानचङ्कमनवसेनेव पधानं पदहन्तो सत्ताहब्भन्तरेयेव अट्ठन्नं समापत्तीनं पञ्चन्नञ्च अभिञ्ञानं लाभी अहोसि. एवं तं यथापत्थितं अभिञ्ञाबलं पापुणि. तेन वुत्तं–
“एवाहं चिन्तयित्वान, नेककोटिसतं धनं;
नाथानाथानं दत्वान, हिमवन्तमुपागमिं.
“हिमवन्तस्साविदूरे धम्मिको नाम पब्बतो;
अस्समो सुकतो मय्हं, पण्णसाला सुमापिता.
“चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जितं;
अट्ठगुणसमुपेतं, अभिञ्ञाबलमाहरिं.
“साटकं पजहिं तत्थ, नवदोसमुपागतं;
वाकचीरं निवासेसिं, द्वादसगुणमुपागतं.
“अट्ठदोससमाकिण्णं, पजहिं पण्णसालकं;
उपागमिं रुक्खमूलं, गुणे दसहुपागतं.
“वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;
अनेकगुणसम्पन्नं, पवत्तफलमादियिं.
“तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;
अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबलपापुणिन्”ति.
तत्थ “अस्समो सुकतो मय्हं, पण्णसाला सुमापिता”ति इमाय पाळिया सुमेधपण्डितेन अस्समपण्णसालाचङ्कमा सहत्था मापिता विय वुत्ता. अयं पनेत्थ अत्थो– महासत्तं “हिमवन्तं अज्झोगाहेत्वा अज्ज धम्मिकं पब्बतं पविसिस्सामी”ति निक्खन्तं दिस्वा सक्को देवानमिन्दो विस्सकम्मदेवपुत्तं आमन्तेसि– “तात, अयं सुमेधपण्डितो पब्बजिस्सामीति निक्खन्तो, एतस्स वसनट्ठानं मापेही”ति. सो तस्स वचनं सम्पटिच्छित्वा रमणीयं अस्समं, सुगुत्तं पण्णसालं, मनोरमं चङ्कमञ्च मापेसि. भगवा पन तदा अत्तनो पुञ्ञानुभावेन निप्फन्नं तं अस्समपदं सन्धाय सारिपुत्त, तस्मिं धम्मिकपब्बते–
“अस्समो सुकतो मय्हं, पण्णसाला सुमापिता;
चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जितन्”ति.–

आह तत्थ सुकतो मय्हन्ति सुकतो मया. पण्णसाला सुमापिताति पण्णच्छदनसालापि मे सुमापिता अहोसि.

पञ्चदोसविवज्जितन्ति पञ्चिमे चङ्कमदोसा नाम– थद्धविसमता, अन्तोरुक्खता, गहनच्छन्नता, अतिसम्बाधता, अतिविसालताति. थद्धविसमभूमिभागस्मिञ्हि चङ्कमे चङ्कमन्तस्स पादा रुज्जन्ति, फोटा उट्ठहन्ति, चित्तं एकग्गं न लभति, कम्मट्ठानं विपज्जति. मुदुसमतले पन फासुविहारं आगम्म कम्मट्ठानं सम्पज्जति. तस्मा थद्धविसमभूमिभागता एको दोसोति वेदितब्बो. चङ्कमस्स अन्तो वा मज्झे वा कोटियं वा रुक्खे सति पमादमागम्म चङ्कमन्तस्स नलाटं वा सीसं वा पटिहञ्ञतीति अन्तोरुक्खता दुतियो दोसो. तिणलतादिगहनच्छन्ने चङ्कमे चङ्कमन्तो अन्धकारवेलायं उरगादिके पाणे अक्कमित्वा वा मारेति, तेहि वा दट्ठो दुक्खं आपज्जतीति गहनच्छन्नता ततियो दोसो. अतिसम्बाधे चङ्कमे वित्थारतो रतनिके वा अड्ढरतनिके वा चङ्कमन्तस्स परिच्छेदे पक्खलित्वा नखापि अङ्गुलियोपि भिज्जन्तीति अतिसम्बाधता चतुत्थो दोसो. अतिविसाले चङ्कमे चङ्कमन्तस्स चित्तं विधावति, एकग्गतं न लभतीति अतिविसालता पञ्चमो दोसो. पुथुलतो पन दियड्ढरतनं द्वीसु पस्सेसु रतनमत्त-अनुचङ्कमं दीघतो सट्ठिहत्थं मुदुतलं समविप्पकिण्णवालुकं चङ्कमं वट्टति चेतियगिरिम्हि दीपप्पसादकमहिन्दत्थेरस्स चङ्कमनं विय, तादिसं तं अहोसि. तेनाह “चङ्कमं तत्थ मापेसिं, पञ्चदोसविवज्जितन्”ति.