1. दूरेनिदानकथा
तत्रिदं दूरेनिदानं नाम– इतो किर कप्पसतसहस्साधिकानं चतुन्नं असङ्ख्येय्यानं मत्थके अमरवती नाम नगरं अहोसि. तत्थ सुमेधो नाम ब्राह्मणो पटिवसति उभतो सुजातो मातितो च पितितो च संसुद्धगहणिको याव सत्तमा कुलपरिवट्टा अक्खित्तो अनुपकुट्ठो जातिवादेन अभिरूपो दस्सनीयो पासादिको परमाय वण्णपोक्खरताय समन्नागतो. सो अञ्ञं कम्मं अकत्वा ब्राह्मणसिप्पमेव उग्गण्हि. तस्स दहरकालेयेव मातापितरो कालमकंसु. अथस्स रासिवड्ढको अमच्चो आयपोत्थकं आहरित्वा सुवण्णरजतमणिमुत्तादिभरिते गब्भे विवरित्वा “एत्तकं ते, कुमार, मातु सन्तकं, एत्तकं पितु सन्तकं, एत्तकं अय्यकपय्यकानन्”ति याव सत्तमा कुलपरिवट्टा धनं आचिक्खित्वा “एतं पटिपज्जाही”ति आह. सुमेधपण्डितो चिन्तेसि– “इमं धनं संहरित्वा मय्हं पितुपितामहादयो परलोकं गच्छन्ता एकं कहापणम्पि गहेत्वा न गता, मया पन गहेत्वा गमनकारणं कातुं वट्टती”ति. सो रञ्ञो आरोचेत्वा नगरे भेरिं चरापेत्वा महाजनस्स दानं दत्वा तापसपब्बज्जं पब्बजि. इमस्स पनत्थस्स आविभावत्थं इमस्मिं ठाने सुमेधकथा कथेतब्बा सा पनेसा किञ्चापि बुद्धवंसे निरन्तरं आगतायेव, गाथासम्बन्धेन पन आगतत्ता न सुट्ठु पाकटा. तस्मा तं अन्तरन्तरा गाथाय सम्बन्धदीपकेहि वचनेहि सद्धिं कथेस्साम.