अट्ठगुणसमुपेतन्ति अट्ठहि समणसुखेहि उपेतं. अट्ठिमानि समणसुखानि नाम– धनधञ्ञपरिग्गहाभावो, अनवज्जपिण्डपातपरियेसनभावो, निब्बुतपिण्डपातभुञ्जनभावो, रट्ठं पीळेत्वा धनसारं वा सीसकहापणादीनि वा गण्हन्तेसु राजकुलेसु रट्ठपीळनकिलेसाभावो, उपकरणेसु निच्छन्दरागभावो, चोरविलोपे निब्भयभावो, राजराजमहामत्तेहि असंसट्ठभावो, चतूसु दिसासु अप्पटिहतभावोति. इदं वुत्तं होति– यथा तस्मिं अस्समे वसन्तेन सक्का होन्ति इमानि अट्ठ समणसुखानि विन्दितुं, एवं अट्ठगुणसमुपेतं तं अस्समं मापेसिन्ति. अभिञ्ञाबलमाहरिन्ति पच्छा तस्मिं अस्समे वसन्तो कसिणपरिकम्मं कत्वा अभिञ्ञानं समापत्तीनञ्च उप्पादनत्थाय अनिच्चतो दुक्खतो विपस्सनं आरभित्वा थामप्पत्तं विपस्सनाबलं आहरिं. यथा तस्मिं वसन्तो तं बलं आहरितुं सक्कोमि, एवं तं अस्समं तस्स अभिञ्ञत्थाय विपस्सनाबलस्स अनुच्छविकं कत्वा मापेसिन्ति अत्थो. साटकं पजहिं तत्थ, नवदोसमुपागतन्ति एत्थायं अनुपुब्बिकथा– तदा किर कुटिलेणचङ्कमादिपटिमण्डितं पुप्फूपगफलूपगरुक्खसञ्छन्नं रमणीयं मधुरसलिलासयं अपगतवाळमिगभिंसनकसकुणं पविवेकक्खमं अस्समं मापेत्वा अलङ्कतचङ्कमस्स उभोसु अन्तेसु आलम्बनफलकं संविधाय निसीदनत्थाय चङ्कमवेमज्झे समतलं मुग्गवण्णसिलं मापेत्वा अन्तोपण्णसालायं जटामण्डलवाकचीरतिदण्डकुण्डिकादिके तापसपरिक्खारे, मण्डपे पानीयघटपानीयसङ्खपानीयसरावानि, अग्गिसालायं अङ्गारकपल्लदारु-आदीनीति एवं यं यं पब्बजितानं उपकाराय संवत्तति, तं तं सब्बं मापेत्वा पण्णसालाय भित्तियं “ये केचि पब्बजितुकामा इमे परिक्खारे गहेत्वा पब्बजन्तू”ति अक्खरानि छिन्दित्वा देवलोकमेव गते विस्सकम्मदेवपुत्ते सुमेधपण्डितो हिमवन्तपब्बतपादे गिरिकन्दरानुसारेन अत्तनो निवासानुरूपं फासुकट्ठानं ओलोकेन्तो नदीनिवत्तने विस्सकम्मनिम्मितं सक्कदत्तियं रमणीयं अस्समं दिस्वा चङ्कमनकोटिं गन्त्वा पदवलञ्जं अपस्सन्तो “धुवं पब्बजिता धुरगामे भिक्खं परियेसित्वा किलन्तरूपा आगन्त्वा पण्णसालं पविसित्वा निसिन्ना भविस्सन्ती”ति चिन्तेत्वा थोकं आगमेत्वा “अतिविय चिरायन्ति, जानिस्सामी”ति पण्णासालाकुटिद्वारं विवरित्वा अन्तो पविसित्वा इतो चितो च ओलोकेन्तो महाभित्तियं अक्खरानि वाचेत्वा “मय्हं कप्पियपरिक्खारा एते, इमे गहेत्वा पब्बजिस्सामी”ति अत्तनो निवत्थपारुतं साटकयुगं पजहि. तेनाह “साटकं पजहिं तत्था”ति. एवं पविट्ठो अहं, सारिपुत्त, तस्सं पण्णसालायं साटकं पजहिं. नवदोसमुपागतन्ति साटकं पजहन्तो नव दोसे दिस्वा पजहिन्ति दीपेति. तापसपब्बज्जं पब्बजितानञ्हि साटकस्मिं नव दोसा उपट्ठहन्ति. तेसु तस्स महग्घभावो एको दोसो, परपटिबद्धताय उप्पज्जनभावो एको, परिभोगेन लहुं किलिस्सनभावो एको. किलिट्ठो हि धोवितब्बो च रजितब्बो च होति. परिभोगेन जीरणभावो एको. जिण्णस्स हि तुन्नं वा अग्गळदानं वा कातब्बं होति पुन परियेसनाय दुरभिसम्भवभावो एको, तापसपब्बज्जाय असारुप्पभावो एको, पच्चत्थिकानं साधारणभावो एको. यथा हि नं पच्चत्थिका न गण्हन्ति, एवं गोपेतब्बो होति. परिभुञ्जन्तस्स विभूसनट्ठानभावो एको, गहेत्वा विचरन्तस्स खन्धभारमहिच्छभावो एकोति. वाकचीरं निवासेसिन्ति तदाहं, सारिपुत्त, इमे नव दोसे दिस्वा साटकं पहाय वाकचीरं निवासेसिं, मुञ्जतिणं हीरं हीरं कत्वा गन्थेत्वा कतवाकचीरं निवासनपारुपनत्थाय आदियिन्ति अत्थो. द्वादसगुणमुपागतन्ति द्वादसहि आनिसंसेहि समन्नागतं. वाकचीरस्मिञ्हि द्वादस आनिसंसा– अप्पग्घं सुन्दरं कप्पियन्ति अयं ताव एको आनिसंसो, सहत्था कातुं सक्काति अयं दुतियो, परिभोगेन सणिकं किलिस्सति, धोवियमानेपि पपञ्चो नत्थीति अयं ततियो, परिभोगेन जिण्णेपि सिब्बितब्बाभावो चतुत्थो, पुन परियेसन्तस्स सुखेन करणभावो पञ्चमो, तापसपब्बज्जाय सारुप्पभावो छट्ठो, पच्चत्थिकानं निरुपभोगभावो सत्तमो, परिभुञ्जन्तस्स विभूसनट्ठानाभावो अट्ठमो, धारणे सल्लहुकभावो नवमो, चीवरपच्चये अप्पिच्छभावो दसमो, वाकुप्पत्तिया धम्मिक-अनवज्जभावो एकादसमो, वाकचीरे नट्ठेपि अनपेक्खभावो द्वादसमोति. अट्ठदोससमाकिण्णं, पजहिं पण्णसालकन्ति. कथं पजहि? सो किर वरसाटकयुगं ओमुञ्चित्वा चीवरवंसे लग्गितं अनोजपुप्फदामसदिसं रत्तं वाकचीरं गहेत्वा निवासेत्वा, तस्सूपरि अपरं सुवण्णवण्णं वाकचीरं परिदहित्वा, पुन्नागपुप्फसन्थरसदिसं सखुरं अजिनचम्मं एकंसं कत्वा जटामण्डलं पटिमुञ्चित्वा चूळाय सद्धिं निच्चलभावकरणत्थं सारसूचिं पवेसेत्वा मुत्तजालसदिसाय सिक्काय पवाळवण्णं कुण्डिकं ओदहित्वा तीसु ठानेसु वङ्ककाजं आदाय एकिस्सा काजकोटिया कुण्डिकं, एकिस्सा अङ्कुसपच्छितिदण्डकादीनि ओलग्गेत्वा खारिभारं अंसे कत्वा, दक्खिणेन हत्थेन कत्तरदण्डं गहेत्वा पण्णसालतो निक्खमित्वा सट्ठिहत्थे महाचङ्कमे अपरापरं चङ्कमन्तो अत्तनो वेसं ओलोकेत्वा– “मय्हं मनोरथो मत्थकं पत्तो, सोभति वत मे पब्बज्जा, बुद्धपच्चेकबुद्धादीहि सब्बेहि धीरपुरिसेहि वण्णिता थोमिता अयं पब्बज्जा नाम, पहीनं मे गिहिबन्धनं, निक्खन्तोस्मि नेक्खम्मं, लद्धा मे उत्तमपब्बज्जा, करिस्सामि समणधम्मं, लभिस्सामि मग्गफलसुखन्”ति उस्साहजातो खारिकाजं ओतारेत्वा चङ्कमवेमज्झे मुग्गवण्णसिलापट्टे सुवण्णपटिमा विय निसिन्नो दिवसभागं वीतिनामेत्वा सायन्हसमयं पण्णसालं पविसित्वा, बिदलमञ्चकपस्से कट्ठत्थरिकाय निपन्नो सरीरं उतुं गाहापेत्वा, बलवपच्चूसे पबुज्झित्वा अत्तनो आगमनं आवज्जेसि “अहं घरावासे आदीनवं दिस्वा अमितभोगं अनन्तयसं पहाय अरञ्ञं पविसित्वा नेक्खम्मगवेसको हुत्वा पब्बजितो, इतो दानि पट्ठाय पमादचारं चरितुं न वट्टति. पविवेकञ्हि पहाय विचरन्तं मिच्छावितक्कमक्खिका खादन्ति, इदानि मया विवेकमनुब्रूहेतुं वट्टति. अहञ्हि घरावासं पलिबोधतो दिस्वा निक्खन्तो, अयञ्च मनापा पण्णसाला, बेलुवपक्कवण्णपरिभण्डकता भूमि, रजतवण्णा सेतभित्तियो, कपोतपादवण्णं पण्णच्छदनं विचित्तत्थरणवण्णो बिदलमञ्चको, निवासफासुकं वसनट्ठानं, न एत्तो अतिरेकतरा विय मे गेहसम्पदा पञ्ञायती”ति पण्णसालाय दोसे विचिनन्तो अट्ठ दोसे पस्सि. पण्णसालापरिभोगस्मिञ्हि अट्ठ आदीनवा– महासमारम्भेन दब्बसम्भारे समोधानेत्वा करणपरियेसनभावो एको आदीनवो, तिणपण्णमत्तिकासु पतितासु तासं पुनप्पुनं ठपेतब्बताय निबन्धजग्गनभावो दुतियो, सेनासनं नाम महल्लकस्स पापुणाति, अवेलाय वुट्ठापियमानस्स चित्तेकग्गता न होतीति उट्ठापनियभावो ततियो, सीतुण्हपटिघातेन कायस्स सुखुमालकरणभावो चतुत्थो, गेहं पविट्ठेन यंकिञ्चि पापं सक्का कातुन्ति गरहापटिच्छादनभावो पञ्चमो, “मय्हन्”ति परिग्गहकरणभावो छट्ठो, गेहस्स अत्थिभावो नाम सदुतियकवासोति सत्तमो, ऊकामङ्गुलघरगोळिकादीनं साधारणताय बहुसाधारणभावो अट्ठमो. इति इमे अट्ठ आदीनवे दिस्वा महासत्तो पण्णसालं पजति. तेनाह “अट्ठदोससमाकिण्णं, पजहिं पण्णसालकन्”ति. उपागमिं रुक्खमूलं, गुणे दसहुपागतन्ति छन्नं पटिक्खिपित्वा दसहि गुणेहि उपेतं रुक्खमूलं उपगतोस्मीति वदति. तत्रिमे दस गुणा– अप्पसमारम्भता एको गुणो, उपगमनमत्तकमेव हि तत्थ होति; अपटिजग्गनता दुतियो, तञ्हि सम्मट्ठम्पि असम्मट्ठम्पि परिभोगफासुकं होतियेव. अनुट्ठापरियभावो ततियो, गरहं नप्पटिच्छादेति; तत्थ हि पापं करोन्तो लज्जतीति गरहाय अप्पटिच्छन्नभावो चतुत्थो; अब्भोकासवासो विय कायं न सन्थम्भेतीति कायस्स असन्थम्भनभावो पञ्चमो; परिग्गहकरणाभावो छट्ठो; गेहालयपटिक्खेपो सत्तमो; बहुसाधारणगेहे विय “पटिजग्गिस्सामि नं, निक्खमथा”ति नीहरणकाभावो अट्ठमो; वसन्तस्स सप्पीतिकभावो नवमो; रुक्खमूलसेनासनस्स गतगतट्ठाने सुलभताय अनपेक्खभावो दसमोति इमे दस गुणे दिस्वा रुक्खमूलं उपागतोस्मीति वदति. इमानि एत्तकानि कारणानि सल्लक्खेत्वा महासत्तो पुनदिवसे भिक्खाय गामं पाविसि. अथस्स सम्पत्तगामे मनुस्सा महन्तेन उस्साहेन भिक्खं अदंसु. सो भत्तकिच्चं निट्ठापेत्वा अस्समं आगम्म निसीदित्वा चिन्तेसि “नाहं आहारं न लभामीति पब्बजितो, सिनिद्धाहारो नामेस मानमदपुरिसमदे वड्ढेति, आहारमूलकस्स च दुक्खस्स अन्तो नत्थि. यंनूनाहं वापितरोपितधञ्ञनिब्बत्तं आहारं पजहित्वा पवत्तफलभोजनो भवेय्यन्”ति. सो ततो ट्ठाय तथा कत्वा घटेन्तो वायमन्तो सत्ताहब्भन्तरेयेव अट्ठ समापत्तियो पञ्च अभिञ्ञायो च निब्बत्तेसि. तेन वुत्तं–
“वापितं रोपितं धञ्ञं, पजहिं निरवसेसतो;
अनेकगुणसम्पन्नं, पवत्तफलमादियिं.
“तत्थप्पधानं पदहिं, निसज्जट्ठानचङ्कमे;
अब्भन्तरम्हि सत्ताहे, अभिञ्ञाबलपापुणिन्”ति.
एवं अभिञ्ञाबलं पत्वा सुमेधतापसे समापत्तिसुखेन वीतिनामेन्ते दीपङ्करो नाम सत्था लोके उदपादि. तस्स पटिसन्धिजातिसम्बोधिधम्मचक्कप्पवत्तनेसु सकलापि दससहस्सी लोकधातु संकम्पि सम्पकम्पि सम्पवेधि, महाविरवं विरवि, द्वत्तिंस पुब्बनिमित्तानि पातुरहेसुं. सुमेधतापसो समापत्तिसुखेन वीतिनामेन्तो नेव तं सद्दमस्सोसि, न तानि निमित्तानि अद्दस. तेन वुत्तं–
“एवं मे सिद्धिप्पत्तस्स, वसीभूतस्स सासने;
दीपङ्करो नाम जिनो, उप्पज्जि लोकनायको.
“उप्पज्जन्ते च जायन्ते, बुज्झन्ते धम्मदेसने;
चतुरो निमित्ते नाद्दसं, झानरतिसमप्पितो”ति.
तस्मिं काले दीपङ्करदसबलो चतूहि खीणासवसतसहस्सेहि परिवुतो अनुपुब्बेन चारिकं चरमानो रम्मं नाम नगरं पत्वा सुदस्सनमहाविहारे पटिवसति. रम्मनगरवासिनो “दीपङ्करो किर समणिस्सरो परमातिसम्बोधिं पत्वा पवत्तवरधम्मचक्को अनुपुब्बेन चारिकं चरमानो रम्मनगरं पत्वा सुदस्सनमहाविहारे पटिवसती”ति सुत्वा सप्पिनवनीतादीनि चेव भेसज्जानि वत्थच्छादनानि च गाहापेत्वा गन्धमालादिहत्था येन बुद्धो, येन धम्मो, येन सङ्घो, तन्निन्ना तप्पोणा तप्पब्भारा हुत्वा सत्थारं उपसङ्कमित्वा वन्दित्वा गन्धमालादीहि पूजेत्वा एकमन्तं निसिन्ना धम्मदेसनं सुत्वा स्वातनाय निमन्तेत्वा उट्ठायासना पक्कमिंसु. ते पुनदिवसे महादानं सज्जेत्वा नगरं अलङ्करित्वा दसबलस्स आगमनमग्गं अलङ्करोन्ता उदकभिन्नट्ठानेसु पंसुं पक्खिपित्वा समं भूमितलं कत्वा रजतपट्टवण्णं वालुकं आकिरन्ति, लाजानि चेव पुप्फानि च विकिरन्ति, नानाविरागेहि वत्थेहि धजपटाके उस्सापेन्ति, कदलियो चेव पुण्णघटपन्तियो च पतिट्ठापेन्ति. तस्मिं काले सुमेधतापसो अत्तनो अस्समपदा उग्गन्त्वा तेसं मनुस्सानं उपरिभागेन आकासेन गच्छन्तो ते हट्ठतुट्ठे मनुस्से दिस्वा “किं नु खो कारणन्”ति आकासतो ओरुय्ह एकमन्तं ठितो मनुस्से पुच्छि– “अम्भो कस्स तुम्हे इमं मग्गं अलङ्करोथा”ति? तेन वुत्तं–
“पच्चन्तदेसविसये, निमन्तेत्वा तथागतं;
तस्स आगमनं मग्गं, सोधेन्ति तुट्ठमानसा.