8. गामणिजातकवण्णना

अपि अतरमानानन्ति इदं सत्था जेतवने विहरन्तो ओस्सट्ठवीरियं भिक्खुं आरब्भ कथेसि. इमस्मिं पन जातके पच्चुप्पन्नवत्थु च अतीतवत्थु च एकादसकनिपाते संवरजातके आविभविस्सति. वत्थु हि तस्मिञ्च इमस्मिञ्च एकसदिसमेव, गाथा पन नाना. गामणिकुमारो बोधिसत्तस्स ओवादे ठत्वा भातिकसतस्स कनिट्ठोपि हुत्वा भातिकसतपरिवारितो सेतच्छत्तस्सहेट्ठा वरपल्लङ्के निसिन्नो अत्तनो यससम्पत्तिं ओलोकेत्वा “अयं मय्हं यससम्पत्ति अम्हाकं आचरियस्स सन्तका”ति तुट्ठो इमं उदानं उदानेसि–
8. “अपि अतरमानानं, फलासाव समिज्झति;
विपक्कब्रह्मचरियोस्मि, एवं जानाहि गामणी”ति.
तत्थ अपीति निपातमत्तं. अतरमानानन्ति पण्डितानं ओवादे ठत्वा अतरित्वा अवेगायित्वा उपायेन कम्मं करोन्तानं. फलासाव समिज्झतीति यथापत्थिके फले आसा तस्स फलस्स निप्फत्तिया समिज्झतियेव. अथ वा फलासाति आसाफलं, यथापत्थितं फलं समिज्झतियेवाति अत्थो. विपक्कब्रह्मचरियोस्मीति एत्थ चत्तारि सङ्गहवत्थूनि सेट्ठचरियत्ता ब्रह्मचरियं नाम, तञ्च तम्मूलिकाय यससम्पत्तिया पटिलद्धत्ता विपक्कं नाम. यो वास्स यसो निप्फन्नो, सोपि सेट्ठट्ठेन ब्रह्मचरियं नाम. तेनाह “विपक्कब्रह्मचरियोस्मी”ति. एवं जानाहि गामणीति कत्थचि गामिकपुरिसोपि गामजेट्ठकोपि गामणी. इध पन सब्बजनजेट्ठकं अत्तानं सन्धायाह. अम्भो गामणि, त्वं एतं कारणं एवं जानाहि, आचरियं निस्साय भातिकसतं अतिक्कमित्वा इदं महारज्जं पत्तोस्मीति उदानं उदानेसि.
तस्मिं पन रज्जं पत्ते सत्तट्ठदिवसच्चयेन सब्बेपि भातरो अत्तनो अत्तनो वसनट्ठानं गता गामणिराजा धम्मेन रज्जं कारेत्वा यथाकम्मं गतो, बोधिसत्तोपि पुञ्ञानि कत्वा यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा दस्सेत्वा सच्चानि पकासेसि, सच्चपरियोसाने ओस्सट्ठवीरियो भिक्खु अरहत्ते पतिट्ठितो. सत्था द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा गामणिकुमारो ओस्सट्ठवीरियो भिक्खु अहोसि, आचरियो पन अहमेव अहोसिन्”ति.

गामणिजातकवण्णना अट्ठमा.