9. मघदेवजातकवण्णना
उत्तमङ्गरुहा मय्हन्ति इदं सत्था जेतवने विहरन्तो महाभिनिक्खमनं आरब्भ कथेसि. तं हेट्ठा निदानकथायं कथितमेव. तस्मिं पन काले भिक्खू दसबलस्स नेक्खम्मं वण्णयन्ता निसीदिंसु. अथ सत्था धम्मसभं आगन्त्वा बुद्धासने निसिन्नो भिक्खू आमन्तेसि “काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना”ति. “भन्ते, न अञ्ञाय कथाय, तुम्हाकंयेव पन नेक्खम्मं वण्णयमाना निसिन्नाम्हा”ति वुत्ते “न, भिक्खवे, तथागतो एतरहियेव नेक्खम्मं निक्खन्तो, पुब्बेपि निक्खन्तोयेवा”ति आह. भिक्खू तस्सत्थस्साविभावत्थं भगवन्तं याचिंसु, भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि. अतीते विदेहरट्ठे मिथिलायं मघदेवो नाम राजा अहोसि धम्मिको धम्मराजा. सो चतुरासीति वस्ससहस्सानि कुमारकीळं कीळि, तथा ओपरज्जं, तथा महारज्जं कत्वा दीघमद्धानं खेपेत्वा एकदिवसं कप्पकं आमन्तेसि “यदा मे, सम्म कप्पक, सिरस्मिं पलितानि पस्सेय्यासि, अथ मे आरोचेय्यासी”ति. कप्पकोपि दीघमद्धानं खेपेत्वा एकदिवसं रञ्ञो अञ्जनवण्णानं केसानं अन्तरे एकमेव पलितं दिस्वा “देव, एकं ते पलितं दिस्सती”ति आरोचेसि. “तेन हि मे, सम्म, तं पलितं उद्धरित्वा पाणिम्हि ठपेही”ति च वुत्ते सुवण्णसण्डासेन उद्धरित्वा रञ्ञो पाणिम्हि पतिट्ठापेसि. तदा रञ्ञो चतुरासीति वस्ससहस्सानि आयु अवसिट्ठं होति. एवं सन्तेपि पलितं दिस्वाव मच्चुराजानं आगन्त्वा समीपे ठितं विय अत्तानं आदित्तपण्णसालं पविट्ठं विय च मञ्ञमानो संवेगं आपज्जित्वा “बाल मघदेव, याव पलितस्सुप्पादाव इमे किलेसे जहितुं नासक्खी”ति चिन्तेसि. तस्सेवं पलितपातुभावं आवज्जेन्तस्स अन्तोडाहो उप्पज्जि, सरीरा सेदा मुच्चिंसु, साटका पीळेत्वा अपनेतब्बाकारप्पत्ता अहेसुं. सो “अज्जेव मया निक्खमित्वा पब्बजितुं वट्टती”ति कप्पकस्स सतसहस्सुट्ठानकं गामवरं दत्वा जेट्ठपुत्तं पक्कोसापेत्वा “तात, मम सीसे पलितं पातुभूतं, महल्लकोम्हि जातो, भुत्ता खो पन मे मानुसका कामा, इदानि दिब्बे कामे परियेसिस्सामि, नेक्खम्मकालो मय्हं, त्वं इमं रज्जं पटिपज्ज, अहं पन पब्बजित्वा मघदेव-अम्बवनुय्याने वसन्तो समणधम्मं करिस्सामी”ति आह. तं एवं पब्बजितुकामं अमच्चा उपसङ्कमित्वा “देव, किं तुम्हाकं पब्बज्जाकारणन्”ति पुच्छिंसु. राजा पलितं हत्थेन गहेत्वा अमच्चानं इमं गाथमाह–
9. “उत्तमङ्गरुहा मय्हं, इमे जाता वयोहरा;
पातुभूता देवदूता, पब्बज्जासमयो ममा”ति.
तत्थ उत्तमङ्गरुहाति केसा. केसा हि सब्बेसं हत्थपादादीनं अङ्गानं उत्तमे सिरस्मिं रुहत्ता “उत्तमङ्गरुहा”ति वुच्चन्ति. इमे जाता वयोहराति पस्सथ, ताता, पलितपातुभावेन तिण्णं वयानं हरणतो इमे जाता वयोहरा. पातुभूताति निब्बत्ता. देवदूताति देवो वुच्चति मच्चु, तस्स दूताति देवदूता. सिरस्मिञ्हि पलितेसु पातुभूतेसु मच्चुराजस्स सन्तिके ठितो विय होति, तस्मा पलितानि “मच्चुदेवस्स दूता”ति वुच्चन्ति. देवा विय दूतातिपि देवदूता. यथा हि अलङ्कतपटियत्ताय देवताय आकासे ठत्वा “असुकदिवसे त्वं मरिस्ससी”ति वुत्ते तं तथेव होति, एवं सिरस्मिं पलितेसु पातुभूतेसु देवताय ब्याकरणसदिसमेव होति, तस्मा पलितानि “देवसदिसा दूता”ति वुच्चन्ति. विसुद्धिदेवानं दूतातिपि देवदूता. सब्बबोधिसत्ता हि जिण्णब्याधिमतपब्बजिते दिस्वाव संवेगमापज्जित्वा निक्खम्म पब्बजन्ति. यथाह–
“जिण्णञ्च दिस्वा दुखितञ्च ब्याधितं, मतञ्च दिस्वा गतमायुसङ्खयं;
कासायवत्थं पब्बजितञ्च दिस्वा, तस्मा अहं पब्बजितोम्हि राजा”ति. (थेरगा. 73 थोकं विसदिसं).
इमिना परियायेन पलितानि विसुद्धिदेवानं दूतत्ता “देवदूता”ति वुच्चन्ति. पब्बज्जासमयो ममाति गिहिभावतो निक्खन्तट्ठेन “पब्बज्जा”ति लद्धनामस्स समणलिङ्गगहणस्स कालो मय्हन्ति दस्सेति. सो एवं वत्वा तं दिवसमेव रज्जं पहाय इसिपब्बज्जं पब्बजित्वा तस्मिंयेव मघदेव-अम्बवने विहरन्तो चतुरासीति वस्ससहस्सानि चत्तारो ब्रह्मविहारे भावेत्वा अपरिहीनज्झाने ठितो कालं कत्वा ब्रह्मलोके निब्बत्तित्वा पुन ततो चुतो मिथिलायंयेव निमि नाम राजा हुत्वा ओसक्कमानं अत्तनो वंसं घटेत्वा तत्थेव अम्बवने पब्बजित्वा ब्रह्मविहारे भावेत्वा पुन ब्रह्मलोकूपगोव अहोसि. सत्थापि “न, भिक्खवे, तथागतो इदानेव महाभिनिक्खमनं निक्खन्तो, पुब्बेपि निक्खन्तोयेवा”ति इमं धम्मदेसनं आहरित्वा दस्सेत्वा चत्तारि सच्चानि पकासेसि, सच्चपरियोसाने केचि सोतापन्ना अहेसुं, केचि सकदागामिनो, केचि अनागामिनो. इति भगवा इमानि द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि “तदा कप्पको आनन्दो अहोसि, पुत्तो राहुलो, मघदेवराजा पन अहमेव अहोसिन्”ति.
मघदेवजातकवण्णना नवमा.