7. कट्ठहारिजातकवण्णना
पुत्तो त्याहं महाराजाति इदं सत्था जेतवने विहरन्तो वासभखत्तियं आरब्भ कथेसि. वासभखत्तियाय वत्थु द्वादसकनिपाते भद्दसालजातके आविभविस्सति. सा किर महानामस्स सक्कस्स धीता नागमुण्डाय नाम दासिया कुच्छिस्मिं जाता कोसलराजस्स अग्गमहेसी अहोसि. सा रञ्ञो पुत्तं विजायि. राजा पनस्सा पच्छा दासिभावं ञत्वा ठानं परिहापेसि, पुत्तस्स विटटूभस्सापि ठानं परिहापेसियेव. ते उभोपि अन्तोनिवेसनेयेव वसन्ति. सत्था तं कारणं ञत्वा पुब्बण्हसमये पञ्चसतभिक्खुपरिवुतो रञ्ञो निवेसनं गन्त्वा पञ्ञत्तासने निसीदित्वा “महाराज, कहं वासभखत्तिया”ति आह. “राजा तं कारणं आरोचेसि. महाराज वासभखत्तिया कस्स धीता”ति? “महानामस्स भन्ते”ति. “आगच्छमाना कस्स आगता”ति? “मय्हं भन्ते”ति. महाराज सा रञ्ञो धीता, रञ्ञोव आगता, राजानंयेव पटिच्च पुत्तं लभि, सो पुत्तो किंकारणा पितु सन्तकस्स रज्जस्स सामिको न होति, पुब्बे राजानो मुहुत्तिकाय कट्ठहारिकाय कुच्छिस्मिम्पि पुत्तं लभित्वा पुत्तस्स रज्जं अदंसूति. राजा तस्सत्थस्साविभावत्थाय भगवन्तं याचि, भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि. अतीते बाराणसियं ब्रह्मदत्तो राजा महन्तेन यसेन उय्यानं गन्त्वा तत्थ पुप्फफललोभेन विचरन्तो उय्यानवनसण्डे गायित्वा दारूनि उद्धरमानं एकं इत्थिं दिस्वा पटिबद्धचित्तो संवासं कप्पेसि. तङ्खणञ्ञेव बोधिसत्तो तस्सा कुच्छियं पटिसन्धिं गण्हि, तावदेव तस्सा वजिरपूरिता विय गरुका कुच्छि अहोसि. सा गब्भस्स पतिट्ठितभावं ञत्वा “गब्भो मे, देव, पतिट्ठितो”ति आह. राजा अङ्गुलिमुद्दिकं दत्वा “सचे धीता होति, इमं विस्सज्जेत्वा पोसेय्यासि, सचे पुत्तो होति, अङ्गुलिमुद्दिकाय सद्धिं मम सन्तिकं आनेय्यासी”ति वत्वा पक्कामि. सापि परिपक्कगब्भा बोधिसत्तं विजायि. तस्स आधावित्वा परिधावित्वा विचरणकाले कीळामण्डले कीळन्तस्स एवं वत्तारो होन्ति “निप्पितिकेनम्हा पहटा”ति. तं सुत्वा बोधिसत्तो मातु सन्तिकं गन्त्वा “अम्म, को मय्हं पिता”ति पुच्छि. “तात, त्वं बाराणसिरञ्ञो पुत्तो”ति. “अम्म, अत्थि पन कोचि सक्खी”ति? तात राजा इमं मुद्दिकं दत्वा “सचे धीता होति, इमं विस्सज्जेत्वा पोसेय्यासि, सचे पुत्तो होति, इमाय अङ्गुलिमुद्दिकाय सद्धिं आनेय्यासी”ति वत्वा गतोति. “अम्म, एवं सन्ते कस्मा मं पितु सन्तिकं न नेसी”ति सा पुत्तस्स अज्झासयं ञत्वा राजद्वारं गन्त्वा रञ्ञो आरोचापेसि. रञ्ञा च पक्कोसापिता पविसित्वा राजानं वन्दित्वा “अयं ते, देव, पुत्तो”ति आह. राजा जानन्तोपि परिसमज्झे लज्जाय “न मय्हं पुत्तो”ति आह. “अयं ते, देव, मुद्दिका, इमं सञ्जानासी”ति. “अयम्पि मय्हं मुद्दिका न होती”ति. “देव, इदानि ठपेत्वा सच्चकिरियं अञ्ञो मम सक्खि नत्थि, सचायं दारको तुम्हे पटिच्च जातो, आकासे तिट्ठतु, नो चे, भूमियं पतित्वा मरतू”ति बोधिसत्तस्स पादे गहेत्वा आकासे खिपि. बोधिसत्तो आकासे पल्लङ्कमाभुजित्वा निसिन्नो मधुरस्सरेन पितु धम्मं कथेन्तो इमं गाथमाह–
7. “पुत्तो त्याहं महाराज, त्वं मं पोस जनाधिप;
अञ्ञेपि देवो पोसेति, किञ्च देवो सकं पजन्”ति.
तत्थ पुत्तो त्याहन्ति पुत्तो ते अहं. पुत्तो च नामेस अत्रजो, खेत्तजो, अन्तेवासिको, दिन्नकोति चतुब्बिधो. तत्थ अत्तानं पटिच्च जातो अत्रजो नाम. सयनपिट्ठे पल्लङ्के उरेति-एवमादीसु निब्बत्तो खेत्तजो नाम. सन्तिके सिप्पुग्गण्हनको अन्तेवासिको नाम. पोसावनत्थाय दिन्नो दिन्नको नाम. इध पन अत्रजं सन्धाय “पुत्तो”ति वुत्तं. चतूहि सङ्गहवत्थूहि जनं रञ्जेतीति राजा, महन्तो राजा महाराजा. तमालपन्तो आह “महाराजा”ति. त्वं मं पोस जनाधिपाति जनाधिप महाजनजेट्ठक त्वं मं पोस भरस्सु वड्ढेहि. अञ्ञेपि देवो पोसेतीति अञ्ञेपि हत्थिबन्धादयो मनुस्से, हत्थि-अस्सादयो तिरच्छानगते च बहुजने देवो पोसेति. किञ्च देवो सकं पजन्ति एत्थ पन किञ्चाति गरहत्थे च अनुग्गहणत्थे च निपातो. “सकं पजं अत्तनो पुत्तं मं देवो न पोसेती”ति वदन्तो गरहति नाम, “अञ्ञे बहुजने पोसेती”ति वदन्तो अनुग्गण्हति नाम. इति बोधिसत्तो गरहन्तोपि अनुग्गण्हन्तोपि “किञ्च देवो सकं पजन्”ति आह. राजा बोधिसत्तस्स आकासे निसीदित्वा एवं धम्मं देसेन्तस्स सुत्वा “एहि, ताता”ति हत्थं पसारेसि, “अहमेव पोसेस्सामि, अहमेव पोसेस्सामी”ति हत्थसहस्सं पसारियित्थ. बोधिसत्तो अञ्ञस्स हत्थे अनोतरित्वा रञ्ञोव हत्थे ओतरित्वा अङ्के निसीदि. राजा तस्स ओपरज्जं दत्वा मातरं अग्गमहेसिं अकासि. सो पितु अच्चयेन कट्ठवाहनराजा नाम हुत्वा धम्मेन रज्जं कारेत्वा यथाकम्मं गतो. सत्था कोसलरञ्ञो इमं धम्मदेसनं आहरित्वा द्वे वत्थूनि दस्सेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा माता महामाया अहोसि, पिता सुद्धोदनमहाराजा, कट्ठवाहनराजा पन अहमेव अहोसिन्”ति.
कट्ठहारिजातकवण्णना सत्तमा.