6. देवधम्मजातकवण्णना
हिरि-ओत्तप्पसम्पन्नाति इदं भगवा जेतवने विहरन्तो अञ्ञतरं बहुभण्डिकं भिक्खुं आरब्भ कथेसि. सावत्थिवासी किरेको कुटुम्बिको भरियाय कालकताय पब्बजि. सो पब्बजन्तो अत्तनो परिवेणञ्च अग्गिसालञ्च भण्डगब्भञ्च कारेत्वा भण्डगब्भं सप्पितण्डुलादीहि पूरेत्वा पब्बजि. पब्बजित्वा च पन अत्तनो दासे पक्कोसापेत्वा यथारुचितं आहारं पचापेत्वा भुञ्जति, बहुपरिक्खारो च अहोसि रत्तिं अञ्ञं निवासनपारुपनं होति, दिवा अञ्ञं. विहारपच्चन्ते वसति. तस्सेकदिवसं चीवरपच्चत्थरणादीनि नीहरित्वा परिवेणे पत्थरित्वा सुक्खापेन्तस्स सम्बहुला जानपदा भिक्खू सेनासनचारिकं आहिण्डन्ता परिवेणं गन्त्वा चीवरादीनि दिस्वा “कस्सिमानी”ति पुच्छिंसु. सो “मय्हं, आवुसो”ति आह. “आवुसो, इदम्पि चीवरं, इदम्पि निवासनं, इदम्पि पच्चत्थरणं, सब्बं तुय्हमेवा”ति? “आम मय्हमेवा”ति. “आवुसो भगवता तीणि चीवरानि अनुञ्ञातानि, त्वं एवं अप्पिच्छस्स बुद्धस्स सासने पब्बजित्वा एवं बहुपरिक्खारो जातो, एहि तं दसबलस्स सन्तिकं नेस्सामा”ति तं आदाय सत्थु सन्तिकं अगमंसु. सत्था दिस्वाव “किं नु खो, भिक्खवे अनिच्छमानकंयेव भिक्खुं गण्हित्वा आगतत्था”ति आह. “भन्ते, अयं भिक्खु बहुभण्डो बहुपरिक्खारो”ति. “सच्चं किर त्वं भिक्खु बहुभण्डो”ति? “सच्चं, भगवा”ति. “कस्मा पन त्वं भिक्खु बहुभण्डो जातो”? “ननु अहं अप्पिच्छताय सन्तुट्ठिताय पविवेकस्स वीरियारम्भस्स वण्णं वदामी”ति. सो सत्थु वचनं सुत्वा कुपितो “इमिना दानि नीहारेन चरिस्सामी”ति पारुपनं छड्डेत्वा परिसमज्झे एकचीवरो अट्ठासि. अथ नं सत्था उपत्थम्भयमानो “ननु त्वं भिक्खु पुब्बे हिरोत्तप्पगवेसको दकरक्खसकालेपि हिरोत्तप्पं गवेसमानो द्वादस संवच्छरानि विहासि, अथ कस्मा इदानि एवं गरुके बुद्धसासने पब्बजित्वा चतुपरिसमज्झे पारुपनं छड्डेत्वा हिरोत्तप्पं पहाय ठितोसी”ति? सो सत्थु वचनं सुत्वा हिरोत्तप्पं पच्चुपट्ठापेत्वा तं चीवरं पारुपित्वा सत्थारं वन्दित्वा एकमन्तं निसीदि. भिक्खू तस्सत्थस्स आविभावत्थं भगवन्तं याचिंसु, भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि. अतीते कासिरट्ठे बाराणसियं ब्रह्मदत्तो नाम राजा अहोसि. तदा बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हि. तस्स नामग्गहणदिवसे “महिसासकुमारो”ति नामं अकंसु. तस्स आधावित्वा परिधावित्वा विचरणकाले रञ्ञो अञ्ञोपि पुत्तो जातो, तस्स “चन्दकुमारो”ति नामं अकंसु. तस्स पन आधावित्वा परिधावित्वा विचरणकाले बोधिसत्तस्स माता कालमकासि, राजा अञ्ञं अग्गमहेसिट्ठाने ठपेसि. सा रञ्ञो पिया अहोसि मनापा, सापि संवासमन्वाय एकं पुत्तं विजायि, “सूरियकुमारो”तिस्स नामं अकंसु. राजा पुत्तं दिस्वा तुट्ठचित्तो “भद्दे, पुत्तस्स ते वरं दम्मी”ति आह. देवी, वरं इच्छितकाले गहेतब्बं कत्वा ठपेसि. सा पुत्ते वयप्पत्ते राजानं आह– “देवेन मय्हं पुत्तस्स जातकाले वरो दिन्नो, पुत्तस्स मे रज्जं देही”ति. राजा “मय्हं द्वे पुत्ता अग्गिक्खन्धा विय जलमाना विचरन्ति, न सक्का तव पुत्तस्स रज्जं दातुन्”ति पटिक्खिपित्वापि तं पुनप्पुनं याचमानमेव दिस्वा “अयं मय्हं पुत्तानं पापकम्पि चिन्तेय्या”ति पुत्ते पक्कोसापेत्वा आह– “ताता, अहं सूरियकुमारस्स जातकाले वरं अदासिं. इदानिस्स माता रज्जं याचति, अहं तस्स न दातुकामो, मातुगामो नाम पापो, तुम्हाकं पापकम्पि चिन्तेय्य, तुम्हे अरञ्ञं पविसित्वा मम अच्चयेन कुलसन्तके नगरे रज्जं करेय्याथा”ति रोदित्वा कन्दित्वा सीसे चुम्बित्वा उय्योजेसि. ते पितरं वन्दित्वा पासादा ओतरन्ते राजङ्गणे कीळमानो सूरियकुमारो दिस्वा तं कारणं ञत्वा “अहम्पि भातिकेहि सद्धिं गमिस्सामी”ति तेहि सद्धिंयेव निक्खमि. ते हिमवन्तं पविसिंसु. बोधिसत्तो मग्गा ओक्कम्म रुक्खमूले निसीदित्वा सूरियकुमारं आमन्तेसि “तात सूरियकुमार, एतं सरं गन्त्वा न्हत्वा च पिवित्वा च पदुमिनिपण्णेहि अम्हाकम्पि पानीयं आनेही”ति. तं पन सरं वेस्सवणस्स सन्तिका एकेन दकरक्खसेन लद्धं होति, वेस्सवणो च तं आह– “ठपेत्वा देवधम्मजाननके ये अञ्ञे इमं सरं ओतरन्ति, ते खादितुं लभसि. अनोतिण्णे न लभसी”ति. ततो पट्ठाय सो रक्खसो ये तं सरं ओतरन्ति, ते देवधम्मे पुच्छित्वा ये न जानन्ति, ते खादति. अथ खो सूरियकुमारो तं सरं गन्त्वा अवीमंसित्वाव ओतरि. अथ नं सो रक्खसो गहेत्वा “देवधम्मे जानासी”ति पुच्छि. सो “देवधम्मा नाम चन्दिमसूरिया”ति आह. अथ नं “त्वं देवधम्मे न जानासी”ति वत्वा उदकं पवेसेत्वा अत्तनो वसनट्ठाने ठपेसि. बोधिसत्तोपि तं अतिचिरायन्तं दिस्वा चन्दकुमारं पेसेसि. रक्खसो तम्पि गहेत्वा “देवधम्मे जानासी”ति पुच्छि. “आम जानामि, देवधम्मा नाम चतस्सो दिसा”ति. रक्खसो “न त्वं देवधम्मे जानासी”ति तम्पि गहेत्वा तत्थेव ठपेसि. बोधिसत्तो तस्मिम्पि चिरायन्ते “एकेन अन्तरायेन भवितब्बन्”ति सयं तत्थ गन्त्वा द्विन्नम्पि ओतरणपदवळञ्जं दिस्वा “रक्खसपरिग्गहितेन इमिना सरेन भवितब्बन्”ति खग्गं सन्नय्हित्वा धनुं गहेत्वा अट्ठासि. दकरक्खसो बोधिसत्तं उदकं अनोतरन्तं दिस्वा वनकम्मिकपुरिसो विय हुत्वा बोधिसत्तं आह– “भो, पुरिस, त्वं मग्गकिलन्तो कस्मा इमं सरं ओतरित्वा न्हत्वा पिवित्वा भिसमुळालं खादित्वा पुप्फानि पिळन्धित्वा यथासुखं न गच्छसी”ति? बोधिसत्तो तं दिस्वा “एसो यक्खो भविस्सती”ति ञत्वा “तया मे भातिका गहिता”ति आह. “आम, गहिता”ति. “किं कारणा”ति? “अहं इमं सरं ओतिण्णके लभामी”ति. “किं पन सब्बेव लभसी”ति? “ये देवधम्मे जानन्ति, ते ठपेत्वा अवसेसे लभामी”ति. “अत्थि पन ते देवधम्मेहि अत्थो”ति? “आम, अत्थी”ति. “यदि एवं अहं ते देवधम्मे कथेस्सामी”ति. “तेन हि कथेहि, अहं देवधम्मे सुणिस्सामी”ति. बोधिसत्तो आह “अहं देवधम्मे कथेय्यं, किलिट्ठगत्तो पनम्ही”ति. यक्खो बोधिसत्तं न्हापेत्वा भोजनं भोजेत्वा पानीयं पायेत्वा पुप्फानि पिळन्धापेत्वा गन्धेहि विलिम्पापेत्वा अलङ्कतमण्डपमज्झे पल्लङ्कं अत्थरित्वा अदासि. बोधिसत्तो आसने निसीदित्वा यक्खं पादमूले निसीदापेत्वा “तेन हि ओहितसोतो सक्कच्चं देवधम्मे सुणाही”ति इमं गाथमाह–
6. “हिरि-ओत्तप्पसम्पन्ना, सुक्कधम्मसमाहिता;
सन्तो सप्पुरिसा लोके, देवधम्माति वुच्चरे”ति.
तत्थ हिरि-ओत्तप्पसम्पन्नाति हिरिया च ओत्तप्पेन च समन्नागता. तेसु कायदुच्चरितादीहि हिरियतीति हिरी, लज्जायेतं अधिवचनं. तेहियेव ओत्तप्पतीति ओत्तप्पं, पापतो उब्बेगस्सेतं अधिवचनं. तत्थ अज्झत्तसमुट्ठाना हिरी, बहिद्धासमुट्ठानं ओत्तप्पं. अत्ताधिपतेय्या हिरी, लोकाधिपतेय्यं ओत्तप्पं. लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पं. सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं. तत्थ अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति– जातिं पच्चवेक्खित्वा वयं पच्चवेक्खित्वा सूरभावं पच्चवेक्खित्वा बाहुसच्चं पच्चवेक्खित्वा कथं? “पापकरणं नामेतं न जातिसम्पन्नानं कम्मं, हीनजच्चानं केवट्टादीनं कम्मं, मादिसस्स जातिसम्पन्नस्स इदं कम्मं कातुं न युत्तन्”ति एवं ताव जातिं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा “पापकरणं नामेतं दहरेहि कत्तब्बं कम्मं, मादिसस्स वये ठितस्स इदं कम्मं कातुं न युत्तन्”ति एवं वयं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा “पापकम्मं नामेतं दुब्बलजातिकानं कम्मं, मादिसस्स सूरभावसम्पन्नस्स इदं कम्मं कातुं न युत्तन्”ति एवं सूरभावं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. तथा “पापकम्मं नामेतं अन्धबालानं कम्मं, न पण्डितानं, मादिसस्स पण्डितस्स बहुस्सुतस्स इदं कम्मं कातुं न युत्तन्”ति एवं बाहुसच्चं पच्चवेक्खित्वा पाणातिपातादिपापं अकरोन्तो हिरिं समुट्ठापेति. एवं अज्झत्तसमुट्ठानं हिरिं चतूहि कारणेहि समुट्ठापेति. समुट्ठापेत्वा च पन अत्तनो चित्ते हिरिं पवेसेत्वा पापकम्मं न करोति. एवं हिरी अज्झत्तसमुट्ठाना नाम होति. कथं ओत्तप्पं बहिद्धासमुट्ठानं नाम? “सचे त्वं पापकम्मं करिस्ससि, चतूसु परिसासु गरहप्पत्तो भविस्ससि.
“गरहिस्सन्ति तं विञ्ञू, असुचिं नागरिको यथा;
वज्जितो सीलवन्तेहि, कथं भिक्खु करिस्ससी”ति. (ध. स. अट्ठ. 1 बलरासिवण्णना)–
एवं पच्चवेक्खन्तो हि बहिद्धासमुट्ठितेन ओत्तप्पेन पापकम्मं न करोति. एवं ओत्तप्पं बहिद्धासमुट्ठानं नाम होति.
कथं हिरी अत्ताधिपतेय्या नाम? इधेकच्चो कुलपुत्तो अत्तानं अधिपतिं जेट्ठकं कत्वा “मादिसस्स सद्धापब्बजितस्स बहुस्सुतस्स धुतङ्गधरस्स न युत्तं पापकम्मं कातुन्”ति पापं न करोति. एवं हिरी अत्ताधिपतेय्या नाम होति. तेनाह भगवा–
“सो अत्तानंयेव अधिपतिं कत्वा अकुसलं पजहति, कुसलं भावेति. सावज्जं पजहति, अनवज्जं भावेति. सुद्धमत्तानं परिहरती”ति (a. नि. 3.40).
कथं ओत्तप्पं लोकाधिपतेय्यं नाम? इधेकच्चो कुलपुत्तो लोकं अधिपतिं जेट्ठकं कत्वा पापकम्मं न करोति. यथाह–
“महा खो पनायं लोकसन्निवासो. महन्तस्मिं खो पन लोकसन्निवासे सन्ति समणब्राह्मणा इद्धिमन्तो दिब्बचक्खुका परचित्तविदुनो, ते दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं जानन्ति, तेपि मं एवं जानिस्सन्ति ‘पस्सथ भो, इमं कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति.
“सन्ति देवता इद्धिमन्तियो दिब्बचक्खुका परचित्तविदुनियो, ता दूरतोपि पस्सन्ति, आसन्नापि न दिस्सन्ति, चेतसापि चित्तं जानन्ति, तापि मं एवं जानिस्सन्ति ‘पस्सथ भो, इमं कुलपुत्तं, सद्धा अगारस्मा अनगारियं पब्बजितो समानो वोकिण्णो विहरति पापकेहि अकुसलेहि धम्मेही’ति. सो लोकंयेव अधिपतिं जेट्ठकं करित्वा अकुसलं पजहति, कुसलं भावेति. सावज्जं पजहति, अनवज्जं भावेति. सुद्धमत्तानं परिहरती”ति (a. नि. 3.40).
एवं ओत्तप्पं लोकाधिपतेय्यं नाम होति. “लज्जासभावसण्ठिता हिरी, भयसभावसण्ठितं ओत्तप्पन्”ति एत्थ पन लज्जाति लज्जनाकारो, तेन सभावेन सण्ठिता हिरी. भयन्ति अपायभयं, तेन सभावेन सण्ठितं ओत्तप्पं. तदुभयम्पि पापपरिवज्जने पाकटं होति. एकच्चो हि यथा नामेको कुलपुत्तो उच्चारपस्सावादीनि करोन्तो लज्जितब्बयुत्तकं एकं दिस्वा लज्जनाकारप्पत्तो भवेय्य हीळितो, एवमेवं अज्झत्तं लज्जिधम्मं ओक्कमित्वा पापकम्मं न करोति. एकच्चो अपायभयभीतो हुत्वा पापकम्मं न करोति. तत्रिदं ओपम्मं– यथा हि द्वीसु अयोगुळेसु एको सीतलो भवेय्य गूथमक्खितो, एको उण्हो आदित्तो. तत्थ पण्डितो सीतलं गूथमक्खितत्ता जिगुच्छन्तो न गण्हाति, इतरं डाहभयेन. तत्थ सीतलस्स गूथमक्खितस्स जिगुच्छाय अगण्हनं विय अज्झत्तं लज्जिधम्मं ओक्कमित्वा पापस्स अकरणं, उण्हस्स डाहभयेन अगण्हनं विय अपायभयेन पापस्स अकरणं वेदितब्बं. “सप्पतिस्सवलक्खणा हिरी, वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पन्”ति इदम्पि द्वयं पापपरिवज्जनेयेव पाकटं होति. एकच्चो हि जातिमहत्तपच्चवेक्खणा, सत्थुमहत्तपच्चवेक्खणा, दायज्जमहत्तपच्चवेक्खणा, सब्रह्मचारिमहत्तपच्चवेक्खणाति चतूहि कारणेहि सप्पतिस्सवलक्खणं हिरिं समुट्ठापेत्वा पापं न करोति. एकच्चो अत्तानुवादभयं, परानुवादभयं दण्डभयं, दुग्गतिभयन्ति चतूहि कारणेहि वज्जभीरुकभयदस्साविलक्खणं ओत्तप्पं समुट्ठापेत्वा पापं न करोति. तत्थ जातिमहत्तपच्चवेक्खणादीनि चेव अत्तानुवादभयादीनि च वित्थारेत्वा कथेतब्बानि. तेसं वित्थारो अङ्गुत्तरनिकायट्ठकथायं वुत्तो. सुक्कधम्मसमाहिताति इदमेव हिरोत्तप्पं आदिं कत्वा कत्तब्बा कुसला धम्मा सुक्कधम्मा नाम, ते सब्बसङ्गाहकनयेन चतुभूमकलोकियलोकुत्तरधम्मा. तेहि समाहिता समन्नागताति अत्थो. सन्तो सप्पुरिसा लोकेति कायकम्मादीनं सन्तताय सन्तो, कतञ्ञुकतवेदिताय सोभना पुरिसाति सप्पुरिसा. लोको पन सङ्खारलोको, सत्तलोको, ओकासलोको, खन्धलोको, आयतनलोको, धातुलोकोति अनेकविधो. तत्थ “एको लोको सब्बे सत्ता आहारट्ठितिका…पे… अट्ठारस लोका अट्ठारस धातुयो”ति (पटि. म. 1.112) एत्थ सङ्खारलोको वुत्तो. खन्धलोकादयो तदन्तोगधायेव. “अयं लोको परलोको, देवलोको मनुस्सलोको”ति-आदीसु (महानि. 3; चूळनि. अजितमाणवपुच्छानिद्देस 2) पन सत्तलोको वुत्तो.
“यावता चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचमाना;
ताव सहस्सधा लोको, एत्थ ते वत्तते वसो”ति. (म. नि. 1.503)–
एत्थ ओकासलोको वुत्तो. तेसु इध सत्तलोको अधिप्पेतो. सत्तलोकस्मिञ्हि ये एवरूपा सप्पुरिसा, ते देवधम्माति वुच्चन्ति.
तत्थ देवाति सम्मुतिदेवा, उपपत्तिदेवा, विसुद्धिदेवाति तिविधा. तेसु महासम्मतकालतो पट्ठाय लोकेन “देवा”ति सम्मतत्ता राजराजकुमारादयो सम्मुतिदेवा नाम. देवलोके उप्पन्ना उपपत्तिदेवा नाम. खीणासवा पन विसुद्धिदेवा नाम. वुत्तम्पि चेतं–
“सम्मुतिदेवा नाम राजानो देवियो राजकुमारा. उपपत्तिदेवा नाम भुम्मदेवे उपादाय तदुत्तरिदेवा. विसुद्धिदेवा नाम बुद्धा पच्चेकबुद्धा खीणासवा”ति (चूळनि. धोतकमाणवपुच्छानिद्देस 32; पारायनानुगीतिगाथानिद्देस 119).
इमेसं देवानं धम्माति देवधम्मा. वुच्चरेति वुच्चन्ति. हिरोत्तप्पमूलका हि कुसला धम्मा कुलसम्पदाय चेव देवलोके निब्बत्तिया च विसुद्धिभावस्स च कारणत्ता कारणट्ठेन तिविधानम्पि तेसं देवानं धम्माति देवधम्मा, तेहि देवधम्मेहि समन्नागता पुग्गलापि देवधम्मा. तस्मा पुग्गलाधिट्ठानदेसनाय ते धम्मे दस्सेन्तो “सन्तो सप्पुरिसा लोके, देवधम्माति वुच्चरे”ति आह. यक्खो इमं धम्मदेसनं सुत्वा पसन्नचित्तो बोधिसत्तं आह– “पण्डित, अहं तुम्हाकं पसन्नो, एकं भातरं देमि, कतरं आनेमी”ति? “कनिट्ठं आनेही”ति. “पण्डित, त्वं केवलं देवधम्मे जानासियेव, न पन तेसु वत्तसी”ति. “किं कारणा”ति? “यंकारणा जेट्ठकं ठपेत्वा कनिट्ठं आणापेन्तो जेट्ठापचायिककम्मं न करोसी”ति. देवधम्मे चाहं, यक्ख, जानामि, तेसु च वत्तामि. मयञ्हि इमं अरञ्ञं एतं निस्साय पविट्ठा. एतस्स हि अत्थाय अम्हाकं पितरं एतस्स माता रज्जं याचि, अम्हाकं पन पिता तं वरं अदत्वा अम्हाकं अनुरक्खणत्थाय अरञ्ञवासं अनुजानि. सो कुमारो अनुवत्तित्वा अम्हेहि सद्धिं आगतो. “तं अरञ्ञे एको यक्खो खादी”ति वुत्तेपि न कोचि सद्दहिस्सति, तेनाहं गरहभयभीतो तमेव आणापेमीति. “साधु साधु पण्डित, त्वं देवधम्मे च जानासि, तेसु च वत्तसी”ति पसन्नो यक्खो बोधिसत्तस्स साधुकारं दत्वा द्वेपि भातरो आनेत्वा अदासि. अथ नं बोधिसत्तो आह– “सम्म, त्वं पुब्बे अत्तना कतेन पापकम्मेन परेसं मंसलोहितखादको यक्खो हुत्वा निब्बत्तो, इदानिपि पापमेव करोसि, इदं ते पापकम्मं निरयादीहि मुच्चितुं ओकासं न दस्सति तस्मा इतो पट्ठाय पापं पहाय कुसलं करोही”ति. असक्खि च पन तं दमेतुं. सो तं यक्खं दमेत्वा तेन संविहितारक्खो तत्थेव वसन्तो एकदिवसं नक्खत्तं ओलोकेत्वा पितु कालकतभावं ञत्वा यक्खं आदाय बाराणसिं गन्त्वा रज्जं गहेत्वा चन्दकुमारस्स ओपरज्जं, सूरियकुमारस्स सेनापतिट्ठानं, दत्वा यक्खस्स रमणीये ठाने आयतनं कारेत्वा, यथा सो अग्गमालं अग्गपुप्फं अग्गभत्तञ्च लभति, तथा अकासि. सो धम्मेन रज्जं कारेत्वा यथाकम्मं गतो. सत्था इमं धम्मदेसनं आहरित्वा दस्सेत्वा सच्चानि पकासेसि, सच्चपरियोसाने सो भिक्खु सोतापत्तिफले पतिट्ठहि. सम्मासम्बुद्धोपि द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि– “तदा दकरक्खसो बहुभण्डिकभिक्खु अहोसि, सूरियकुमारो आनन्दो, चन्दकुमारो सारिपुत्तो, जेट्ठकभाता महिसासकुमारो पन अहमेव अहोसिन्”ति.
देवधम्मजातकवण्णना छट्ठा.