5. तण्डुलनाळिजातकवण्णना
किमग्घति तण्डुलनाळिकाति इदं सत्था जेतवने विहरन्तो लालुदायित्थेरं आरब्भ कथेसि. तस्मिं समये आयस्मा दब्बो मल्लपुत्तो सङ्घस्स भत्तुद्देसको होति. तस्मिं पातोव सलाकभत्तानि उद्दिसमाने लालुदायित्थेरस्स कदाचि वरभत्तं पापुणाति, कदाचि लामकभत्तं. सो लामकभत्तस्स पत्तदिवसे सलाकग्गं आकुलं करोति, “किं दब्बोव सलाकं दातुं जानाति, अम्हे न जानामा”ति वदति. तस्मिं सलाकग्गं आकुलं करोन्ते “हन्द दानि त्वमेव सलाकं देही”ति सलाकपच्छिं अदंसु. ततो पट्ठाय सो सङ्घस्स सलाकं अदासि. देन्तो च पन “इदं वरभत्तन्”ति वा “लामकभत्तन्”ति वा “असुकवस्सग्गे वरभत्तन्”ति वा “असुकवस्सग्गे लामकभत्तन्”ति वा न जानाति, ठितिकं करोन्तोपि “असुकवस्सग्गे ठितिका”ति न सल्लक्खेति. भिक्खूनं ठितवेलाय “इमस्मिं ठाने अयं ठितिका ठिता, इमस्मिं ठाने अयन्”ति भूमियं वा भित्तियं वा लेखं कड्ढति. पुनदिवसे सलाकग्गे भिक्खू मन्दतरा वा होन्ति बहुतरा वा, तेसु मन्दतरेसु लेखा हेट्ठा होति, बहुतरेसु उपरि. सो ठितिकं अजानन्तो लेखासञ्ञाय सलाकं देति. अथ नं भिक्खू “आवुसो, उदायि, लेखा नाम हेट्ठा वा होति उपरि वा, वरभत्तं पन असुकवस्सग्गे ठितं, लामकभत्तं असुकवस्सग्गे”ति आहंसु. सो भिक्खू पटिप्फरन्तो “यदि एवं अयं लेखा कस्मा एवं ठिता, किं अहं तुम्हाकं सद्दहामि, इमिस्सा लेखाय सद्दहामी”ति वदति. अथ नं दहरा च सामणेरा च “आवुसो लालुदायि तयि सलाकं देन्ते भिक्खू लाभेन परिहायन्ति, न त्वं दातुं अनुच्छविको, गच्छ इतो”ति सलाकग्गतो निक्कड्ढिंसु. तस्मिं खणे सलाकग्गे महन्तं कोलाहलं अहोसि. तं सुत्वा सत्था आनन्दत्थेरं पुच्छि “आनन्द, सलाकग्गे महन्तं कोलाहलं, किं सद्दो नामेसो”ति. थेरो तथागतस्स तमत्थं आरोचेसि. “आनन्द, न इदानेव लालुदायि अत्तनो बालताय परेसं लाभहानिं करोति, पुब्बेपि अकासियेवा”ति आह. थेरो तस्सत्थस्स आविभावत्थं भगवन्तं याचि. भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि. अतीते कासिरट्ठे बाराणसियं ब्रह्मदत्तो राजा अहोसि. तदा अम्हाकं बोधिसत्तो तस्स अग्घापनिको अहोसि. हत्थि-अस्सादीनि चेव मणिसुवण्णादीनि च अग्घापेसि, अग्घापेत्वा भण्डसामिकानं भण्डानुरूपमेव मूलं दापेसि. राजा पन लुद्धो होति, सो लोभपकतिताय एवं चिन्तेसि “अयं अग्घापनिको एवं अग्घापेन्तो न चिरस्सेव मम गेहे धनं परिक्खयं गमेस्सति, अञ्ञं अग्घापनिकं करिस्सामी”ति. सो सीहपञ्जरं उग्घाटेत्वा राजङ्गणं ओलोकेन्तो एकं गामिकमनुस्सं लोलबालं राजङ्गणेन गच्छन्तं दिस्वा “एस मय्हं अग्घापनिककम्मं कातुं सक्खिस्सती”ति तं पक्कोसापेत्वा “सक्खिस्ससि, भणे, अम्हाकं अग्घापनिककम्मं कातुन्”ति आह. सक्खिस्सामि, देवाति. राजा अत्तनो धनरक्खणत्थाय तं बालं अग्घापनिककम्मे ठपेसि. ततो पट्ठाय सो बालो हत्थि-अस्सादीनि अग्घापेन्तो अग्घं हापेत्वा यथारुचिया कथेति. तस्स ठानन्तरे ठितत्ता यं सो कथेति, तमेव मूलं होति. तस्मिं काले उत्तरापथतो एको अस्सवाणिजो पञ्च अस्ससतानि आनेसि. राजा तं पुरिसं पक्कोसापेत्वा अस्से अग्घापेसि. सो पञ्चन्नं अस्ससतानं एकं तण्डुलनाळिकं अग्घमकासि. कत्वा च पन “अस्सवाणिजस्स एकं तण्डुलनाळिकं देथा”ति वत्वा अस्से अस्ससालायं सण्ठापेसि. अस्सवाणिजो पोराण-अग्घापनिकस्स सन्तिकं गन्त्वा तं पवत्तिं आरोचेत्वा “इदानि किं कत्तब्बन्”ति पुच्छि. सो आह “तस्स पुरिसस्स लञ्जं दत्वा एवं पुच्छथ ‘अम्हाकं ताव अस्सा एकं तण्डुलनाळिकं अग्घन्तीति ञातमेतं, तुम्हे पन निस्साय तण्डुलनाळिया अग्घं जानितुकामम्हा, सक्खिस्सथ नो रञ्ञो सन्तिके ठत्वा सा तण्डुलनाळिका इदं नाम अग्घतीति वत्तुन्’ति, सचे सक्कोमीति वदति, तं गहेत्वा रञ्ञो सन्तिकं गच्छथ, अहम्पि तत्थ आगमिस्सामी”ति. अस्सवाणिजो “साधू”ति बोधिसत्तस्स वचनं सम्पटिच्छित्वा अग्घापनिकस्स लञ्जं दत्वा तमत्थं आरोचेसि. सो लञ्जं लभित्वाव “सक्खिस्सामि तण्डुलनाळिं अग्घापेतुन्”ति. “तेन हि गच्छाम राजकुलन्”ति तं आदाय रञ्ञो सन्तिकं अगमासि. बोधिसत्तोपि अञ्ञेपि बहू अमच्चा अगमिंसु. अस्सवाणिजो राजानं वन्दित्वा आह– “देव, पञ्चन्नं अस्ससतानं एकं तण्डुलनाळिं अग्घनकभावं जानाम, सा पन तण्डुलनाळि किं अग्घतीति अग्घापनिकं पुच्छथ देवा”ति. राजा तं पवत्तिं अजानन्तो “अम्भो अग्घापनिक, पञ्च अस्ससतानि किं अग्घन्ती”ति पुच्छि. तण्डुलनाळिं, देवाति. “होतु, भणे, अस्सा ताव तण्डुलनाळिं अग्घन्तु. सा पन किं अग्घति तण्डुलनाळिका”ति पुच्छि. सो बालपुरिसो “बाराणसिं सन्तरबाहिरं अग्घति तण्डुलनाळिका”ति आह. सो किर पुब्बे राजानं अनुवत्तन्तो एकं तण्डुलनाळिं अस्सानं अग्घमकासि. पुन वाणिजस्स हत्थतो लञ्जं लभित्वा तस्सा तण्डुलनाळिकाय बाराणसिं सन्तरबाहिरं अग्घमकासि. तदा पन बाराणसिया पाकारपरिक्खेपो द्वादसयोजनिको होति. इदमस्स अन्तरं, बाहिरं पन तियोजनसतिकं रट्ठं. इति सो बालो एवं महन्तं बाराणसिं सन्तरबाहिरं तण्डुलनाळिकाय अग्घमकासि. तं सुत्वा अमच्चा पाणिं पहरित्वा हसमाना “मयं पुब्बे पथविञ्च रज्जञ्च अनग्घन्ति सञ्ञिनो अहुम्ह, एवं महन्तं किर सराजकं बाराणसिरज्जं तण्डुलनाळिमत्तं अग्घति, अहो अग्घापनिकस्स ञाणसम्पदा. कहं एत्तकं कालं अयं अग्घापनिको विहासि, अम्हाकं रञ्ञो एव अनुच्छविको”ति परिहासं अकंसु–
5. “किमग्घति तण्डुलनाळिकायं, अस्सान मूलाय वदेहि राज;
बाराणसिं सन्तरबाहिरं, अयमग्घति तण्डुलनाळिका”ति.
तस्मिं काले राजा लज्जितो तं बालं निक्कड्ढापेत्वा बोधिसत्तस्सेव अग्घापनिकट्ठानं अदासि. बोधिसत्तोपि यथाकम्मं गतो. सत्था इमं धम्मदेसनं आहरित्वा द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि “तदा गामिकबाल-अग्घापनिको लालुदायी अहोसि, पण्डित-अग्घापनिको पन अहमेव अहोसिन्”ति देसनं निट्ठापेसि.
तण्डुलनाळिजातकवण्णना पञ्चमा.