4. चूळसेट्ठिजातकवण्णना

अप्पकेनपि मेधावीति इमं धम्मदेसनं भगवा राजगहं उपनिस्साय जीवकम्बवने विहरन्तो चूळपन्थकत्थेरं आरब्भ कथेसि.
तत्थ चूळपन्थकस्स ताव निब्बत्ति कथेतब्बा. राजगहे किर धनसेट्ठिकुलस्स धीता अत्तनो दासेनेव सद्धिं सन्थवं कत्वा “अञ्ञेपि मे इमं कम्मं जानेय्युन्”ति भीता एवमाह “अम्हेहि इमस्मिं ठाने वसितुं न सक्का, सचे मे मातापितरो इमं दोसं जानिस्सन्ति, खण्डाखण्डं करिस्सन्ति, विदेसं गन्त्वा वसिस्सामा”ति हत्थसारं गहेत्वा अग्गद्वारेन निक्खमित्वा “यत्थ वा तत्थ वा अञ्ञेहि अजाननट्ठानं गन्त्वा वसिस्सामा”ति उभोपि अगमंसु.
तेसं एकस्मिं ठाने वसन्तानं संवासमन्वाय तस्सा कुच्छियं गब्भो पतिट्ठासि. सा गब्भपरिपाकं आगम्म सामिकेन सद्धिं मन्तेसि “गब्भो मे परिपाकं गतो, ञातिबन्धुविरहिते ठाने गब्भवुट्ठानं नाम उभिन्नम्पि अम्हाकं दुक्खमेव, कुलगेहमेव गच्छामा”ति. सो “सचाहं गमिस्सामि, जीवितं मे नत्थी”ति चिन्तेत्वा “अज्ज गच्छाम, स्वे गच्छामा”ति दिवसे अतिक्कामेसि. सा चिन्तेसि “अयं बालो अत्तनो दोसमहन्तताय गन्तुं न उस्सहति, मातापितरो नाम एकन्तहिता, अयं गच्छतु वा मा वा, मया गन्तुं वट्टती”ति. सा तस्मिं गेहा निक्खन्ते गेहपरिक्खारं पटिसामेत्वा अत्तनो कुलघरं गतभावं अनन्तरगेहवासीनं आरोचेत्वा मग्गं पटिपज्जि.
अथ सो पुरिसो घरं आगतो तं अदिस्वा पटिविस्सके पुच्छित्वा “कुलघरं गता”ति सुत्वा वेगेन अनुबन्धित्वा अन्तरामग्गे सम्पापुणि. तस्सापि तत्थेव गब्भवुट्ठानं अहोसि. सो “किं इदं भद्दे”ति पुच्छि. “सामि, एको पुत्तो जातो”ति. “इदानि किं करिस्सामा”ति? “यस्सत्थाय मयं कुलघरं गच्छेय्याम, तं कम्मं अन्तराव निप्फन्नं, तत्थ गन्त्वा किं करिस्साम, निवत्तामा”ति द्वेपि एकचित्ता हुत्वा निवत्तिंसु. तस्स च दारकस्स पन्थे जातत्ता “पन्थको”ति नामं अकंसु तस्सा न चिरस्सेव अपरोपि गब्भो पतिट्ठहि. सब्बं पुरिमनयेनेव वित्थारेतब्बं. तस्सापि दारकस्स पन्थे जातत्ता पठमजातस्स “महापन्थको”ति नामं कत्वा इतरस्स “चूळपन्थको”ति नामं अकंसु. ते द्वेपि दारके गहेत्वा अत्तनो वसनट्ठानमेव आगता.
तेसं तत्थ वसन्तानं अयं महापन्थकदारको अञ्ञे दारके “चूळपिता महापिता”ति, “अय्यको अय्यिका”ति च वदन्ते सुत्वा मातरं पुच्छि “अम्म, अञ्ञे दारका ‘चूळपिता महापिता’तिपि वदन्ति, ‘अय्यको अय्यिका’तिपि वदन्ति, अम्हाकं ञातका नत्थी”ति. “आम, तात, तुम्हाकं एत्थ ञातका नत्थि, राजगहनगरे पन वो धनसेट्ठि नाम अय्यको, तत्थ तुम्हाकं बहू ञातका”ति. “कस्मा तत्थ न गच्छथ, अम्मा”ति? सा अत्तनो अगमनकारणं पुत्तस्स अकथेत्वा पुत्तेसु पुनप्पुनं कथेन्तेसु सामिकं आह– “इमे दारका मं अतिविय किलमेन्ति, किं नो मातापितरो दिस्वा मंसं खादिस्सन्ति, एहि दारकानं अय्यककुलं दस्सेस्सामा”ति. “अहं सम्मुखा भवितुं न सक्खिस्सामि, तं पन तत्थ नयिस्सामी”ति. “साधु, अय्य, येन केनचि उपायेन दारकानं अय्यककुलमेव दट्ठुं वट्टती”ति द्वेपि जना दारके आदाय अनुपुब्बेन राजगहं पत्वा नगरद्वारे एकिस्सा सालाय निवासं कत्वा दारकमाता द्वे दारके गहेत्वा आगतभावं मातापितूनं आरोचापेसि.
ते तं सासनं सुत्वा “संसारे विचरन्तानं न पुत्तो न धीता नाम नत्थि, ते अम्हाकं महापराधिका, न सक्का तेहि अम्हाकं चक्खुपथे ठातुं, एत्तकं पन धनं गहेत्वा द्वेपि जना फासुकट्ठानं गन्त्वा जीवन्तु, दारके पन इध पेसेन्तू”ति. सेट्ठिधीता मातापितूहि पेसितं धनं गहेत्वा दारके आगतदूतानंयेव हत्थे दत्वा पेसेसि, दारका अय्यककुले वड्ढन्ति. तेसु चूळपन्थको अतिदहरो, महापन्थको पन अय्यकेन सद्धिं दसबलस्स धम्मकथं सोतुं गच्छति. तस्स निच्चं सत्थु सम्मुखा धम्मं सुणन्तस्स पब्बज्जाय चित्तं नमि. सो अय्यकं आह “सचे तुम्हे सम्पटिच्छथ, अहं पब्बजेय्यन्”ति. “किं वदेसि, तात, मय्हं सकललोकस्सपि पब्बज्जातो तवेव पब्बज्जा भद्दिका, सचे सक्कोसि, पब्बज ताता”ति सम्पटिच्छित्वा सत्थु सन्तिकं गतो. सत्था “किं महासेट्ठि दारको ते लद्धो”ति. “आम, भन्ते अयं दारको मय्हं नत्ता, तुम्हाकं सन्तिके पब्बजामीति वदती”ति आह. सत्था अञ्ञतरं पिण्डचारिकं भिक्खुं “इमं दारकं पब्बाजेही”ति आणापेसि. थेरो तस्स तचपञ्चककम्मट्ठानं आचिक्खित्वा पब्बाजेसि. सो बहुं बुद्धवचनं उग्गण्हित्वा परिपुण्णवस्सो उपसम्पदं लभि. उपसम्पन्नो हुत्वा योनिसो मनसिकारे कम्मं करोन्तो अरहत्तं पापुणि.
सो झानसुखेन, मग्गसुखेन, फलसुखेन वीतिनामेन्तो चिन्तेसि “सक्का नु खो इमं सुखं चूळपन्थकस्स दातुन्”ति. ततो अय्यकसेट्ठिस्स सन्तिकं गन्त्वा “महासेट्ठि सचे तुम्हे सम्पटिच्छथ, अहं चूळपन्थकं पब्बाजेय्यन्”ति आह. “पब्बाजेथ, भन्ते”ति. थेरो चूळपन्थकदारकं पब्बाजेत्वा दससु सीलेसु पतिट्ठापेसि. चूळपन्थकसामणेरो पब्बजित्वाव दन्धो अहोसि.
“पदुमं यथा कोकनदं सुगन्धं, पातो सिया फुल्लमवीतगन्धं;
अङ्गीरसं पस्स विरोचमानं, तपन्तमादिच्चमिवन्तलिक्खे”ति. (सं. नि. 1.123; a. नि. 5.195)–

इमं एकगाथं चतूहि मासेहि गण्हितुं नासक्खि. सो किर कस्सपसम्मासम्बुद्धकाले पब्बजित्वा पञ्ञवा हुत्वा अञ्ञतरस्स दन्धभिक्खुनो उद्देसग्गहणकाले परिहासकेळिं अकासि. सो भिक्खु तेन परिहासेन लज्जितो नेव उद्देसं गण्हि, न सज्झायमकासि. तेन कम्मेन अयं पब्बजित्वाव दन्धो जातो, गहितगहितं पदं उपरूपरि पदं गण्हन्तस्स नस्सति. तस्स इममेव गाथं गहेतुं वायमन्तस्स चत्तारो मासा अतिक्कन्ता.

अथ नं महापन्थको आह “चूळपन्थक, त्वं इमस्मिं सासने अभब्बो, चतूहि मासेहि एकम्पि गाथं गहेतुं न सक्कोसि, पब्बजितकिच्चं पन त्वं कथं मत्थकं पापेस्ससि, निक्खम इतो”ति विहारा निक्कड्ढि. चूळपन्थको बुद्धसासने सिनेहेन गिहिभावं न पत्थेति. तस्मिञ्च काले महापन्थको भत्तुद्देसको होति. जीवको कोमारभच्चो बहुं गन्धमालं आदाय अत्तनो अम्बवनं गन्त्वा सत्थारं पूजेत्वा धम्मं सुत्वा उट्ठायासना दसबलं वन्दित्वा महापन्थकं उपसङ्कमित्वा “कित्तका भन्ते, सत्थु सन्तिके भिक्खू”ति पुच्छि. “पञ्चमत्तानि भिक्खुसतानी”ति. “स्वे, भन्ते, बुद्धप्पमुखानि पञ्च भिक्खुसतानि आदाय अम्हाकं निवेसने भिक्खं गण्हथा”ति. “उपासक, चूळपन्थको नाम भिक्खु दन्धो अविरुळ्हिधम्मो, तं ठपेत्वा सेसानं निमन्तनं सम्पटिच्छामी”ति थेरो आह. तं सुत्वा चूळपन्थको चिन्तेसि “थेरो एत्तकानं भिक्खूनं निमन्तनं सम्पटिच्छन्तो मं बाहिरं कत्वा सम्पटिच्छति, निस्संसयं मय्हं भातिकस्स मयि चित्तं भिन्नं भविस्सति, किं इदानि मय्हं इमिना सासनेन, गिही हुत्वा दानादीनि पुञ्ञानि करोन्तो जीविस्सामी”ति.
सो पुनदिवसे पातोव “गिही भविस्सामी”ति पायासि. सत्था पच्चूसकालेयेव लोकं ओलोकेन्तो इमं कारणं दिस्वा पठमतरं गन्त्वा चूळपन्थकस्स गमनमग्गे द्वारकोट्ठके चङ्कमन्तो अट्ठासि. चूळपन्थको घरं गच्छन्तो सत्थारं दिस्वा उपसङ्कमित्वा वन्दि. अथ नं सत्था “कहं पन, त्वं चूळपन्थक, इमाय वेलाय गच्छसी”ति आह. भाता मं, भन्ते, निक्कड्ढति तेनाहं विब्भमितुं गच्छामीति. चूळपन्थक, तव पब्बज्जा नाम मम सन्तका, भातरा निक्कड्ढितो कस्मा मम सन्तिकं नागञ्छि? एहि किं ते गिहिभावेन, मम सन्तिके भविस्ससी”ति भगवा चूळपन्थकं आदाय गन्त्वा गन्धकुटिप्पमुखे निसीदापेत्वा “चूळपन्थक, त्वं पुरत्थाभिमुखो हुत्वा इमं पिलोतिकं ‘रजोहरणं रजोहरणन्’ति परिमज्जन्तो इधेव होही”ति इद्धिया अभिसङ्खतं परिसुद्धं पिलोतिकाखण्डं दत्वा काले आरोचिते भिक्खुसङ्घपरिवुतो जीवकस्स गेहं गन्त्वा पञ्ञत्तासने निसीदि.
चूळपन्थकोपि सूरियं ओलोकेन्तो तं पिलोतिकाखण्डं “रजोहरणं रजोहरणन्”ति परिमज्जन्तो निसीदि, तस्स तं पिलोतिकाखण्डं परिमज्जन्तस्स परिमज्जन्तस्स किलिट्ठं अहोसि. ततो चिन्तेसि “इदं पिलोतिकाखण्डं अतिविय परिसुद्धं, इमं पन अत्तभावं निस्साय पुरिमपकतिं विजहित्वा एवं किलिट्ठं जातं, अनिच्चा वत सङ्खारा”ति खयवयं पट्ठपेन्तो विपस्सनं वड्ढेसि. सत्था “चूळपन्थकस्स चित्तं विपस्सनं आरुळ्हन्”ति ञत्वा “चूळपन्थक, त्वं एतं पिलोतिकाखण्डमेव संकिलिट्ठं रजोरञ्जितं जातन्ति मा सञ्ञं करि, अब्भन्तरे पन ते रागरजादयो अत्थि, ते हराही”ति वत्वा ओभासं विस्सज्जेत्वा पुरतो निसिन्नो विय पञ्ञायमानरूपो हुत्वा इमा गाथा अभासि–
“रागो रजो न च पन रेणु वुच्चति, रागस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्व भिक्खवो, विहरन्ति ते विगतरजस्स सासने.
“दोसो रजो न च पन रेणु वुच्चति, दोसस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्व भिक्खवो, विहरन्ति ते विगतरजस्स सासने.
“मोहो रजो न च पन रेणु वुच्चति, मोहस्सेतं अधिवचनं रजोति;
एतं रजं विप्पजहित्व भिक्खवो, विहरन्ति ते विगतरजस्स सासने”ति. (महानि. 209; चूळनि. उदयमाणवपुच्छानिद्देस 74).
गाथापरियोसाने चूळपन्थको सह पटिसम्भिदाहि अरहत्तं पापुणि, पटिसम्भिदाहियेवस्स तीणि पिटकानि आगमंसु. सो किर पुब्बे राजा हुत्वा नगरं पदक्खिणं करोन्तो नलाटतो सेदे मुच्चन्ते परिसुद्धेन साटकेन नलाटन्तं पुञ्छि, साटको किलिट्ठो अहोसि. सो “इमं सरीरं निस्साय एवरूपो परिसुद्धो साटको पकतिं जहित्वा किलिट्ठो जातो, अनिच्चा वत सङ्खारा”ति अनिच्चसञ्ञं पटिलभि. तेन कारणेनस्स रजोहरणमेव पच्चयो जातो.
जीवकोपि खो कोमारभच्चो दसबलस्स दक्खिणोदकं उपनामेसि. सत्था “ननु, जीवक, विहारे भिक्खू अत्थी”ति हत्थेन पत्तं पिदहि. महापन्थको “भन्ते, विहारे नत्थि भिक्खू”ति आह. सत्था “अत्थि जीवका”ति आह. जीवको “तेन हि, भणे, गच्छ, विहारे भिक्खूनं अत्थिभावं वा नत्थिभावं वा जानाही”ति पुरिसं पेसेसि. तस्मिं खणे चूळपन्थको “मय्हं भातिको ‘विहारे भिक्खू नत्थी’ति भणति, विहारे भिक्खूनं अत्थिभावमस्स पकासेस्सामी”ति सकलं अम्बवनं भिक्खूनंयेव पूरेसि. एकच्चे भिक्खू चीवरकम्मं करोन्ति, एकच्चे रजनकम्मं, एकच्चे सज्झायं करोन्तीति एवं अञ्ञमञ्ञं असदिसं भिक्खुसहस्सं मापेसि. सो पुरिसो विहारे बहू भिक्खू दिस्वा निवत्तित्वा “अय्य सकलं अम्बवनं भिक्खूहि परिपुण्णन्”ति जीवकस्स आरोचेसि. थेरोपि खो तत्थेव–
“सहस्सक्खत्तुमत्तानं, निम्मिनित्वान पन्थको;
निसीदम्बवने रम्मे, याव कालप्पवेदना”ति. (थेरगा. 563).
अथ सत्था तं पुरिसं आह– “विहारं गन्त्वा ‘सत्था चूळपन्थकं नाम पक्कोसती’ति वदेही”ति. तेन गन्त्वा तथावुत्ते “अहं चूळपन्थको, अहं चूळपन्थको”ति मुखसहस्सं उट्ठहि. पुरिसो गन्त्वा “सब्बेपि किर ते, भन्ते, चूळपन्थकायेव नामा”ति आह. तेन हि त्वं गन्त्वा यो पठमं “अहं चूळपन्थको”ति वदति, तं हत्थे गण्ह, अवसेसा अन्तरधायिस्सन्तीति. सो तथा अकासि, तावदेव सहस्समत्ता भिक्खू अन्तरधायिंसु. थेरो तेन पुरिसेन सद्धिं अगमासि. सत्था भत्तकिच्चपरियोसाने जीवकं आमन्तेसि “जीवक, चूळपन्थकस्स पत्तं गण्ह, अयं ते अनुमोदनं करिस्सती”ति. जीवको तथा अकासि. थेरो सीहनादं नदन्तो तरुणसीहो विय तीणि पिटकानि संखोभेत्वा अनुमोदनं अकासि.
सत्था उट्ठायासना भिक्खुसङ्घपरिवारो विहारं गन्त्वा भिक्खूहि वत्ते दस्सिते उट्ठायासना गन्धकुटिप्पमुखे ठत्वा भिक्खुसङ्घस्स सुगतोवादं दत्वा कम्मट्ठानं कथेत्वा भिक्खुसङ्घं उय्योजेत्वा सुरभिगन्धवासितं गन्धकुटिं पविसित्वा दक्खिणेन पस्सेन सीहसेय्यं उपगतो. अथ सायन्हसमये धम्मसभायं भिक्खू इतो चितो च समोसरित्वा रत्तकम्बलसाणिं परिक्खिपन्ता विय निसीदित्वा सत्थु गुणकथं आरभिंसु “आवुसो, महापन्थको चूळपन्थकस्स अज्झासयं अजानन्तो ‘चतूहि मासेहि एकगाथं गण्हितुं न सक्कोति, दन्धो अयन्’ति विहारा निक्कड्ढि, सम्मासम्बुद्धो पन अत्तनो अनुत्तरधम्मराजताय एकस्मिंयेवस्स अन्तरभत्ते सह पटिसम्भिदाहि अरहत्तं अदासि, तीणि पिटकानि पटिसम्भिदाहियेव आगतानि, अहो बुद्धानं बलं नाम महन्तन्”ति.
अथ भगवा धम्मसभायं इमं कथापवत्तिं ञत्वा “अज्ज मया गन्तुं वट्टती”ति बुद्धसेय्याय उट्ठाय सुरत्तदुपट्टं निवासेत्वा विज्जुलतं विय कायबन्धनं बन्धित्वा रत्तकम्बलसदिसं सुगतमहाचीवरं पारुपित्वा सुरभिगन्धकुटितो निक्खम्म मत्तवारणो विय सीहविक्कन्तविलासेन विजम्भमानो सीहो विय अनन्ताय बुद्धलीलाय धम्मसभं गन्त्वा अलङ्कतमण्डपमज्झे सुपञ्ञत्तवरबुद्धासनं अभिरुय्ह छब्बण्णबुद्धरस्मियो विस्सज्जेन्तो अण्णवकुच्छिं ओभासयमानो युगन्धरमत्थके बालसूरियो विय आसनमज्झे निसीदि. सम्मासम्बुद्धे पन आगतमत्ते भिक्खुसङ्घो कथं पच्छिन्दित्वा तुण्ही अहोसि.
सत्था मुदुकेन मेत्तचित्तेन परिसं ओलोकेत्वा “अयं परिसा अतिविय सोभति, एकस्सपि हत्थकुक्कुच्चं वा पादकुक्कुच्चं वा उक्कासितसद्दो वा खिपितसद्दो वा नत्थि, सब्बेपिमे बुद्धगारवेन सगारवा बुद्धतेजेन तज्जिता मयि आयुकप्पम्पि अकथेत्वा निसिन्ने पठमं कथं समुट्ठापेत्वा न कथेस्सन्ति, कथासमुट्ठापनवत्तं नाम मयाव जानितब्बं, अहमेव पठमं कथेस्सामी”ति मधुरेन ब्रह्मस्सरेन भिक्खू आमन्तेत्वा “काय नुत्थ, भिक्खवे एतरहि कथाय सन्निसिन्ना, का च पन वो अन्तराकथा विप्पकता”ति आह. भन्ते, न मयं इमस्मिं ठाने निसिन्ना अञ्ञं तिरच्छानकथं कथेम, तुम्हाकंयेव पन गुणे वण्णयमाना निसिन्नाम्ह “आवुसो महापन्थको चूळपन्थकस्स अज्झासयं अजानन्तो ‘चतूहि मासेहि एकं गाथं गण्हितुं न सक्कोति, दन्धो अयन्’ति विहारा निक्कड्ढि, सम्मासम्बुद्धो पन अनुत्तरधम्मराजताय एकस्मिंयेवस्स अन्तरभत्ते सह पटिसम्भिदाहि अरहत्तं अदासि, अहो बुद्धानं बलं नाम महन्तन्”ति. सत्था भिक्खूनं कथं सुत्वा “भिक्खवे, चूळपन्थको मं निस्साय इदानि ताव धम्मेसु धम्ममहन्ततं पत्तो, पुब्बे पन मं निस्साय भोगेसुपि भोगमहन्ततं पापुणी”ति आह. भिक्खू तस्सत्थस्स आविभावत्थं भगवन्तं याचिंसु. भगवा भवन्तरेन पटिच्छन्नं कारणं पाकटं अकासि.
अतीते कासिरट्ठे बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सेट्ठिकुले निब्बत्तित्वा वयप्पत्तो सेट्ठिट्ठानं लभित्वा चूळसेट्ठि नाम अहोसि, सो पण्डितो ब्यत्तो सब्बनिमित्तानि जानाति. सो एकदिवसं राजुपट्ठानं गच्छन्तो अन्तरवीथियं मतमूसिकं दिस्वा तङ्खणञ्ञेव नक्खत्तं समानेत्वा इदमाह “सक्का चक्खुमता कुलपुत्तेन इमं उन्दूरं गहेत्वा पुत्तदारभरणञ्च कातुं कम्मन्ते च पयोजेतुन्”ति? अञ्ञतरो दुग्गतकुलपुत्तो तं सेट्ठिस्स वचनं सुत्वा “नायं अजानित्वा कथेस्सती”ति तं मूसिकं गहेत्वा एकस्मिं आपणे बिळालस्सत्थाय विक्किणित्वा काकणिकं लभित्वा ताय काकणिकाय फाणितं गहेत्वा एकेन घटेन पानीयं गण्हि. सो अरञ्ञतो आगच्छन्ते मालाकारे दिस्वा थोकं थोकं फाणितखण्डं दत्वा उळुङ्केन पानीयं अदासि, ते चस्स एकेकं पुप्फमुट्ठिं अदंसु. सो तेन पुप्फमूलेन पुनदिवसेपि फाणितञ्च पानीयघटञ्च गहेत्वा पुप्फाराममेव गतो. तस्स तं दिवसं मालाकारा अड्ढोचितके पुप्फगच्छे दत्वा अगमंसु. सो न चिरस्सेव इमिना उपायेन अट्ठ कहापणे लभि.
पुन एकस्मिं वातवुट्ठिदिवसे राजुय्याने बहू सुक्खदण्डका च साखा च पलासञ्च वातेन पातितं होति, उय्यानपालो छड्डेतुं उपायं न पस्सति सो तत्थ गन्त्वा “सचे इमानि दारुपण्णानि मय्हं दस्ससि, अहं ते इमानि सब्बानि नीहरिस्सामी”ति उय्यानपालं आह, सो “गण्ह अय्या”ति सम्पटिच्छि. चूळन्तेवासिको दारकानं कीळनमण्डलं गन्त्वा फाणितं दत्वा मुहुत्तेन सब्बानि दारुपण्णानि नीहरापेत्वा उय्यानद्वारे रासिं कारेसि. तदा राजकुम्भकारो राजकुले भाजनानं पचनत्थाय दारूनि परियेसमानो उय्यानद्वारे तानि दिस्वा तस्स हत्थतो किणित्वा गण्हि. तं दिवसं चूळन्तेवासिको दारुविक्कयेन सोळस कहापणे चाटि-आदीनि च पञ्च भाजनानि लभि.
सो चतुवीसतिया कहापणेसु जातेसु “अत्थि अयं उपायो मय्हन्”ति नगरद्वारतो अविदूरे ठाने एकं पानीयचाटिं ठपेत्वा पञ्चसते तिणहारके पानीयेन उपट्ठहि. ते आहंसु “सम्म, त्वं अम्हाकं बहूपकारो, किं ते करोमा”ति? सो “मय्हं किच्चे उप्पन्ने करिस्सथा”ति वत्वा इतो चितो च विचरन्तो थलपथकम्मिकेन च जलपथकम्मिकेन च सद्धिं मित्तसन्थवं अकासि. तस्स थलपथकम्मिको “स्वे इमं नगरं अस्सवाणिजको पञ्च अस्ससतानि गहेत्वा आगमिस्सती”ति आचिक्खि. सो तस्स वचनं सुत्वा तिणहारके आह “अज्ज मय्हं एकेकं तिणकलापं देथ, मया च तिणे अविक्किणिते अत्तनो तिणं मा विक्किणथा”ति. ते “साधू”ति सम्पटिच्छित्वा पञ्च तिणकलापसतानि आहरित्वा तस्स घरे पापयिंसु. अस्सवाणिजो सकलनगरे अस्सानं गोचरं अलभित्वा तस्स सहस्सं दत्वा तं तिणं गण्हि.
ततो कतिपाहच्चयेनस्स जलपथकम्मिको सहायको आरोचेसि “पट्टनम्हि महानावा आगता”ति. सो “अत्थि अयं उपायो”ति अट्ठहि कहापणेहि सब्बपरिवारसम्पन्नं तावकालिकं रथं गहेत्वा महन्तेन यसेन नावापट्टनं गन्त्वा एकं अङ्गुलिमुद्दिकं नाविकस्स सच्चकारं दत्वा अविदूरे ठाने साणिया परिक्खिपापेत्वा निसिन्नो पुरिसे आणापेसि “बाहिरतो वाणिजेसु आगतेसु ततियेन पटिहारेन मं आरोचेथा”ति “नावा आगता”ति सुत्वा बाराणसितो सतमत्ता वाणिजा “भण्डं गण्हामा”ति आगमिंसु. भण्डं तुम्हे न लभिस्सथ, असुकट्ठाने नाम महावाणिजेन सच्चकारो दिन्नोति. ते तं सुत्वा तस्स सन्तिकं आगता. पादमूलिकपुरिसा पुरिमसञ्ञावसेन ततियेन पटिहारेन तेसं आगतभावं आरोचेसुं. ते सतमत्ता वाणिजा एकेकं सहस्सं दत्वा तेन सद्धिं नावाय पत्तिका हुत्वा पुन एकेकं सहस्सं दत्वा पत्तिं विस्सज्जापेत्वा भण्डं अत्तनो सन्तकमकंसु.
चूळन्तेवासिको द्वे सतसहस्सानि गण्हित्वा बाराणसिं आगन्त्वा “कतञ्ञुना मे भवितुं वट्टती”ति एकं सतसहस्सं गाहापेत्वा चूळसेट्ठिस्स समीपं गतो. अथ नं सेट्ठि “किं ते, तात, कत्वा इदं धनं लद्धन्”ति पुच्छि. सो “तुम्हेहि कथित-उपाये ठत्वा चतुमासम्भन्तरेयेव लद्धन्”ति मतमूसिकं आदिं कत्वा सब्बं वत्थुं कथेसि. चूळसेट्ठि तस्स वचनं सुत्वा “इदानि एवरूपं दारकं मम सन्तकं कातुं वट्टती”ति वयप्पत्तं अत्तनो धीतरं दत्वा सकलकुटुम्बस्स सामिकं अकासि. सो सेट्ठिनो अच्चयेन तस्मिं नगरे सेट्ठिट्ठानं लभि. बोधिसत्तोपि यथाकम्मं अगमासि.
सम्मासम्बुद्धोपि इमं धम्मदेसनं कथेत्वा अभिसम्बुद्धोव इमं गाथं कथेसि–
4. “अप्पकेनपि मेधावी, पाभतेन विचक्खणो;
समुट्ठापेति अत्तानं, अणुं अग्गिंव सन्धमन्”ति.
तत्थ अप्पकेनपीति थोकेनपि परित्तकेनपि. मेधावीति पञ्ञवा. पाभतेनाति भण्डमूलेन. विचक्खणोति वोहारकुसलो. समुट्ठापेति अत्तानन्ति महन्तं धनञ्च यसञ्च उप्पादेत्वा तत्थ अत्तानं सण्ठापेति पतिट्ठापेति. यथा किं? अणुं अग्गिंव सन्धमं, यथा पण्डितपुरिसो परित्तं अग्गिं अनुक्कमेन गोमयचुण्णादीनि पक्खिपित्वा मुखवातेन धमन्तो समुट्ठापेति वड्ढेति महन्तं अग्गिक्खन्धं करोति, एवमेव पण्डितो थोकम्पि पाभतं लभित्वा नाना-उपायेहि पयोजेत्वा धनञ्च यसञ्च वड्ढेति वड्ढेत्वा च पन तत्थ अत्तानं पतिट्ठापेति, ताय एव वा पन धनयसमहन्तताय अत्तानं समुट्ठापेति, अभिञ्ञातं पाकटं करोतीति अत्थो.
इति भगवा “भिक्खवे, चूळपन्थको मं निस्साय इदानि धम्मेसु धम्ममहन्ततं पत्तो, पुब्बे पन भोगेसुपि भोगमहन्ततं पापुणी”ति एवं इमं धम्मदेसनं दस्सेत्वा द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेसि “तदा चूळन्तेवासिको चूळपन्थको अहोसि, चूळकसेट्ठि पन अहमेव अहोसिन्”ति देसनं निट्ठापेसि.

चूळसेट्ठिजातकवण्णना चतुत्था.