3. सेरिववाणिजजातकवण्णना
इध चे नं विराधेसीति इमम्पि धम्मदेसनं भगवा सावत्थियं विहरन्तो एकं ओस्सट्ठवीरियमेव भिक्खुं आरब्भ कथेसि. तञ्हि पुरिमनयेनेव भिक्खूहि आनीतं दिस्वा सत्था आह– “त्वं भिक्खु, एवरूपे मग्गफलदायके सासने पब्बजित्वा वीरियं ओस्सजन्तो सतसहस्सग्घनिकाय कञ्चनपातिया परिहीनो सेरिववाणिजो विय चिरं सोचिस्ससी”ति. भिक्खू तस्सत्थस्स आविभावत्थं भगवन्तं याचिंसु, भगवा भवन्तरेन पटिच्छन्नकारणं पाकटमकासि. अतीते इतो पञ्चमे कप्पे बोधिसत्तो सेरिवरट्ठे कच्छपुटवाणिजो अहोसि. सो सेरिवनामकेन एकेन लोलकच्छपुटवाणिजेन सद्धिं वोहारत्थाय गच्छन्तो नीलवाहं नाम नदिं उत्तरित्वा अरिट्ठपुरं नाम नगरं पविसन्तो नगरवीथियो भाजेत्वा अत्तनो पत्तवीथिया भण्डं विक्किणन्तो विचरि. इतरोपि अत्तनो पत्तवीथिं गण्हि. तस्मिञ्च नगरे एकं सेट्ठिकुलं परिजिण्णं अहोसि, सब्बे पुत्तभातिका च धनञ्च परिक्खयं अगमंसु, एका दारिका अय्यिकाय सद्धिं अवसेसा अहोसि, ता द्वेपि परेसं भतिं कत्वा जीवन्ति. गेहे पन तासं महासेट्ठिना परिभुत्तपुब्बा सुवण्णपाति भाजनन्तरे निक्खित्ता दीघरत्तं अवलञ्जियमाना मलग्गहिता अहोसि, ता तस्सा सुवण्णपातिभावम्पि न जानन्ति. सो लोलवाणिजो तस्मिं समये “मणिके गण्हथ, मणिके गण्हथा”ति विचरन्तो तं घरद्वारं पापुणि. सा कुमारिका तं दिस्वा अय्यिकं आह “अम्म मय्हं एकं पिळन्धनं गण्हा”ति. अम्म मयं दुग्गता, किं दत्वा गण्हिस्सामाति. अयं नो पाति अत्थि, नो च अम्हाकं उपकारा, इमं दत्वा गण्हाति. सा वाणिजं पक्कोसापेत्वा आसने निसीदापेत्वा तं पातिं दत्वा “अय्य, इमं गहेत्वा तव भगिनिया किञ्चिदेव देही”ति आह. वाणिजो पातिं हत्थेन गहेत्वाव “सुवण्णपाति भविस्सती”ति परिवत्तेत्वा पातिपिट्ठियं सूचिया लेखं कड्ढित्वा सुवण्णभावं ञत्वा “इमासं किञ्चि अदत्वाव इमं पातिं हरिस्सामी”ति “अयं किं अग्घति, अड्ढमासकोपिस्सा मूलं न होती”ति भूमियं खिपित्वा उट्ठायासना पक्कामि. एकेन पविसित्वा निक्खन्तवीथिं इतरो पविसितुं लभतीति बोधिसत्तो तं वीथिं पविसित्वा “मणिके गण्हथ, मणिके गण्हथा”ति विचरन्तो तमेव घरद्वारं पापुणि. पुन सा कुमारिका तथेव अय्यिकं आह. अथ नं अय्यिका “अम्म, पठमं आगतवाणिजो पातिं भूमियं खिपित्वा गतो, इदानि किं दत्वा गण्हिस्सामा”ति आह. अम्म, सो वाणिजो फरुसवाचो, अयं पन पियदस्सनो मुदुसल्लापो, अप्पेव नाम नं गण्हेय्याति. अम्म, तेन हि पक्कोसाहीति. सा तं पक्कोसि. अथस्स गेहं पविसित्वा निसिन्नस्स तं पातिं अदंसु. सो तस्सा सुवण्णपातिभावं ञत्वा “अम्म, अयं पाति सतसहस्सं अग्घति, सतसहस्सग्घनकभण्डं मय्हं हत्थे नत्थी”ति आह. अय्य, पठमं आगतवाणिजो “अयं अड्ढमासकम्पि न अग्घती”ति वत्वा भूमियं खिपित्वा गतो, अयं पन तव पुञ्ञेन सुवण्णपाति जाता भविस्सति, मयं इमं तुय्हं देम, किञ्चिदेव नो दत्वा इमं गहेत्वा याहीति. बोधिसत्तो तस्मिं खणे हत्थगतानि पञ्च कहापणसतानि पञ्चसतग्घनकञ्च भण्डं सब्बं दत्वा “मय्हं इमं तुलञ्च पसिब्बकञ्च अट्ठ च कहापणे देथा”ति एत्तकं याचित्वा आदाय पक्कामि. सो सीघमेव नदीतीरं गन्त्वा नाविकस्स अट्ठ कहापणे दत्वा नावं अभिरुहि. ततो लोलवाणिजोपि पुन तं गेहं गन्त्वा “आहरथ तं पातिं, तुम्हाकं किञ्चिदेव दस्सामी”ति आह. सा तं परिभासित्वा “त्वं अम्हाकं सतसहस्सग्घनिकं सुवण्णपातिं अड्ढमासग्घनिकम्पि न अकासि, तुय्हं पन सामिकसदिसो एको धम्मिको वाणिजो अम्हाकं सहस्सं दत्वा तं आदाय गतो”ति आह. तं सुत्वाव “सतसहस्सग्घनिकाय सुवण्णपातिया परिहीनोम्हि, महाजानिकरो वत मे अयन्”ति सञ्जातबलवसोको सतिं पच्चुपट्ठापेतुं असक्कोन्तो विसञ्ञी हुत्वा अत्तनो हत्थगते कहापणे चेव भण्डिकञ्च घरद्वारेयेव विकिरित्वा निवासनपारुपनं पहाय तुलादण्डं मुग्गरं कत्वा आदाय बोधिसत्तस्स अनुपदं पक्कन्तो नदीतीरं गन्त्वा बोधिसत्तं गच्छन्तं दिस्वा “अम्भो, नाविक, नावं निवत्तेही”ति आह. बोधिसत्तो पन “तात, मा निवत्तयी”ति पटिसेधेसि. इतरस्सपि बोधिसत्तं गच्छन्तं पस्सन्तस्सेव बलवसोको उदपादि, हदयं उण्हं अहोसि, मुखतो लोहितं उग्गञ्छि, वापिकद्दमो विय हदयं फलि. सो बोधिसत्ते आघातं बन्धित्वा तत्थेव जीवितक्खयं पापुणि इदं पठमं देवदत्तस्स बोधिसत्ते आघातबन्धनं. बोधिसत्तो दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो. सम्मासम्बुद्धो इमं धम्मदेसनं कथेत्वा अभिसम्बुद्धोव इमं गाथं कथेसि–
3. “इध चे नं विराधेसि, सद्धम्मस्स नियामतं;
चिरं त्वं अनुतप्पेसि, सेरिवायंव वाणिजो”ति.
तत्थ इध चे नं विराधेसि, सद्धम्मस्स नियामतन्ति इमस्मिं सासने एतं सद्धम्मस्स नियामतासङ्खातं सोतापत्तिमग्गं विराधेसि. यदि विराधेसि, वीरियं ओस्सजन्तो नाधिगच्छसि न पटिलभसीति अत्थो. चिरं त्वं अनुतप्पेसीति एवं सन्ते त्वं दीघमद्धानं सोचन्तो परिदेवन्तो अनुतपेस्ससि, अथ वा ओस्सट्ठवीरियताय अरियमग्गस्स विराधितत्ता दीघरत्तं निरयादीसु उप्पन्नो नानप्पकारानि दुक्खानि अनुभवन्तो अनुतप्पिस्ससि किलमिस्ससीति अयमेत्थ अत्थो. कथं? सेरिवायंव वाणिजोति “सेरिवा”ति एवंनामको अयं वाणिजो यथा. इदं वुत्तं होति– यथा पुब्बे सेरिवनामको वाणिजो सतसहस्सग्घनिकं सुवण्णपातिं लभित्वा तस्सा गहणत्थाय वीरियं अकत्वा ततो परिहीनो अनुतप्पि, एवमेव त्वम्पि इमस्मिं सासने पटियत्तसुवण्णपातिसदिसं अरियमग्गं ओस्सट्ठवीरियताय अनधिगच्छन्तो ततो परिहीनो दीघरत्तं अनुतप्पिस्ससि. सचे पन वीरियं न ओस्सजिस्ससि, पण्डितवाणिजो सुवण्णपातिं विय मम सासने नवविधम्पि लोकुत्तरधम्मं पटिलभिस्ससीति. एवमस्स सत्था अरहत्तेन कूटं गण्हन्तो इमं धम्मदेसनं दस्सेत्वा चत्तारि सच्चानि पकासेसि, सच्चपरियोसाने ओस्सट्ठवीरियो भिक्खु अग्गफले अरहत्ते पतिट्ठासि. सत्थापि द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेत्वा दस्सेसि– “तदा बालवाणिजो देवदत्तो अहोसि, पण्डितवाणिजो पन अहमेव अहोसिन्”ति देसनं निट्ठापेसि.
सेरिववाणिजजातकवण्णना ततिया.