2. वण्णुपथजातकवण्णना
अकिलासुनोति इमं धम्मदेसनं भगवा सावत्थियं विहरन्तो कथेसि. कं पन आरब्भाति? एकं ओस्सट्ठवीरियं भिक्खुं. तथागते किर सावत्थियं विहरन्ते एको सावत्थिवासी कुलपुत्तो जेतवनं गन्त्वा सत्थु सन्तिके धम्मदेसनं सुत्वा पसन्नचित्तो कामेसु आदीनवं दिस्वा पब्बजित्वा उपसम्पदाय पञ्चवस्सिको हुत्वा द्वे मातिका उग्गण्हित्वा विपस्सनाचारं सिक्खित्वा सत्थु सन्तिके अत्तनो चित्तरुचियं कम्मट्ठानं गहेत्वा एकं अरञ्ञं पविसित्वा वस्सं उपगन्त्वा तेमासं वायमन्तोपि ओभासमत्तं वा निमित्तमत्तं वा उप्पादेतुं नासक्खि. अथस्स एतदहोसि “सत्थारा चत्तारो पुग्गला कथिता, तेसु मया पदपरमेन भवितब्बं, नत्थि मञ्ञे मय्हं इमस्मिं अत्तभावे मग्गो वा फलं वा, किं करिस्सामि अरञ्ञवासेन, सत्थु सन्तिकं गन्त्वा रूपसोभग्गप्पत्तं बुद्धसरीरं ओलोकेन्तो मधुरं धम्मदेसनं सुणन्तो विहरिस्सामी”ति पुन जेतवनमेव पच्चागमासि. अथ नं सन्दिट्ठसम्भत्ता आहंसु– “आवुसो, त्वं सत्थु सन्तिके कम्मट्ठानं गहेत्वा ‘समणधम्मं करिस्सामी’ति गतो, इदानि पन आगन्त्वा सङ्गणिकाय अभिरममानो चरसि, किं नु खो ते पब्बजितकिच्चं मत्थकं पत्तं, अप्पटिसन्धिको जातोसी”ति? आवुसो, अहं मग्गं वा फलं वा अलभित्वा “अभब्बपुग्गलेन मया भवितब्बन्”ति वीरियं ओस्सजित्वा आगतोम्हीति. “अकारणं ते, आवुसो, कतं दळ्हवीरियस्स सत्थु सासने पब्बजित्वा वीरियं ओस्सजन्तेन, अयुत्तं ते कतं, एहि तथागतस्स दस्सेमा”ति तं आदाय सत्थु सन्तिकं अगमंसु. सत्था तं दिस्वा एवमाह “भिक्खवे, तुम्हे एतं भिक्खुं अनिच्छमानं आदाय आगता, किं कतं इमिना”ति? “भन्ते, अयं भिक्खु एवरूपे निय्यानिकसासने पब्बजित्वा समणधम्मं करोन्तो वीरियं ओस्सजित्वा आगतो”ति आहंसु. अथ नं सत्था आह “सच्चं किर तया भिक्खु वीरियं ओस्सट्ठन्”ति? “सच्चं, भगवा”ति. “किं पन त्वं भिक्खु एवरूपे मम सासने पब्बजित्वा ‘अप्पिच्छो’ति वा ‘सन्तुट्ठो’ति वा ‘पविवित्तो’ति वा ‘आरद्धवीरियो’ति वा एवं अत्तानं अजानापेत्वा ‘ओस्सट्ठवीरियो भिक्खू’ति जानापेसि. ननु त्वं पुब्बे वीरियवा अहोसि, तया एकेन कतं वीरियं निस्साय मरुकन्तारे पञ्चसु सकटसतेसु मनुस्सा च गोणा च पानीयं लभित्वा सुखिता जाता इदानि कस्मा वीरियं ओस्सजसी”ति. सो भिक्खु एत्तकेन वचनेन उपत्थम्भितो अहोसि. तं पन कथं सुत्वा भिक्खू भगवन्तं याचिंसु– “भन्ते, इदानि इमिना भिक्खुना वीरियस्स ओस्सट्ठभावो अम्हाकं पाकटो, पुब्बे पनस्स एकस्स वीरियं निस्साय मरुकन्तारे गोणमनुस्सानं पानीयं लभित्वा सुखितभावो पटिच्छन्नो, तुम्हाकं सब्बञ्ञुतञ्ञाणस्सेव पाकटो, अम्हाकम्पेतं कारणं कथेथा”ति. “तेन हि, भिक्खवे, सुणाथा”ति भगवा तेसं भिक्खूनं सतुप्पादं जनेत्वा भवन्तरेन पटिच्छन्नकारणं पाकटमकासि. अतीते कासिरट्ठे बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सत्थवाहकुले पटिसन्धिं गहेत्वा वयप्पत्तो पञ्चहि सकटसतेहि वणिज्जं करोन्तो विचरति. सो एकदा सट्ठियोजनिकं मरुकन्तारं पटिपज्जि. तस्मिं कन्तारे सुखुमवालुका मुट्ठिना गहिता हत्थे न तिट्ठति, सूरियुग्गमनतो पट्ठाय अङ्गाररासि विय उण्हा होति, न सक्का अक्कमितुं. तस्मा तं पटिपज्जन्ता दारुदकतिलतण्डुलादीनि सकटेहि आदाय रत्तिमेव गन्त्वा अरुणुग्गमने सकटानि परिवट्टं कत्वा मत्थके मण्डपं कारेत्वा कालस्सेव आहारकिच्चं निट्ठापेत्वा छायाय निसिन्ना दिवसं खेपेत्वा अत्थङ्गते सूरिये सायमासं भुञ्जित्वा भूमिया सीतलाय जाताय सकटानि योजेत्वा गच्छन्ति, समुद्दगमनसदिसमेव गमनं होति. थलनियामको नाम लद्धुं वट्टति, सो तारकसञ्ञा सत्थं तारेति. सोपि सत्थवाहो तस्मिं काले इमिनाव नियामेन तं कन्तारं गच्छन्तो एकूनसट्ठि योजनानि गन्त्वा “इदानि एकरत्तेनेव मरुकन्तारा निक्खमनं भविस्सती”ति सायमासं भुञ्जित्वा सब्बं दारुदकं खेपेत्वा सकटानि योजेत्वा पायासि. नियामको पन पुरिमसकटे आसनं पत्थरापेत्वा आकासे तारकं ओलोकेन्तो “इतो पाजेथ, इतो पाजेथा”ति वदमानो निपज्जि. सो दीघमद्धानं अनिद्दायनभावेन किलन्तो निद्दं ओक्कमि, गोणे निवत्तित्वा आगतमग्गमेव गण्हन्ते न अञ्ञासि. गोणा सब्बरत्तिं अगमंसु. नियामको अरुणुग्गमनवेलाय पबुद्धो नक्खत्तं ओलोकेत्वा “सकटानि निवत्तेथ निवत्तेथा”ति आह. सकटानि निवत्तेत्वा पटिपाटिं करोन्तानञ्ञेव अरुणो उग्गतो. मनुस्सा “हिय्यो अम्हाकं निविट्ठखन्धावारट्ठानमेवेतं, दारुदकम्पि नो खीणं, इदानि नट्ठम्हा”ति सकटानि मोचेत्वा परिवट्टकेन ठपेत्वा मत्थके मण्डपं कत्वा अत्तनो अत्तनो सकटस्स हेट्ठा अनुसोचन्ता निपज्जिंसु. बोधिसत्तो “मयि वीरियं ओस्सजन्ते सब्बे विनस्सिस्सन्ती”ति पातो सीतलवेलायमेव आहिण्डन्तो एकं दब्बतिणगच्छं दिस्वा “इमानि तिणानि हेट्ठा उदकसिनेहेन उट्ठितानि भविस्सन्ती”ति चिन्तेत्वा कुद्दालं गाहापेत्वा तं पदेसं खणापेसि, ते सट्ठिहत्थट्ठानं खणिंसु. एत्तकं ठानं खणित्वा पहरन्तानं कुद्दालो हेट्ठापासाणे पटिहञ्ञि, पहटमत्ते सब्बे वीरियं ओस्सजिंसु. बोधिसत्तो पन “इमस्स पासाणस्स हेट्ठा उदकेन भवितब्बन्”ति ओतरित्वा पासाणे ठितो ओणमित्वा सोतं ओदहित्वा सद्दं आवज्जेन्तो हेट्ठा उदकस्स पवत्तनसद्दं सुत्वा उत्तरित्वा चूळुपट्ठाकं आह– “तात, तया वीरिये ओस्सट्ठे सब्बे विनस्सिस्साम, त्वं वीरियं अनोस्सजन्तो इमं अयकूटं गहेत्वा आवाटं ओतरित्वा एतस्मिं पासाणे पहारं देही”ति. सो तस्स वचनं सम्पटिच्छित्वा सब्बेसु वीरियं ओस्सजित्वा ठितेसुपि वीरियं अनोस्सजन्तो ओतरित्वा पासाणे पहारं अदासि. पासाणो मज्झे भिज्जित्वा हेट्ठा पतित्वा सोतं सन्निरुम्भित्वा अट्ठासि, तालक्खन्धप्पमाणा उदकवट्टि उग्गञ्छि. सब्बे पानीयं पिवित्वा न्हायिंसु, अतिरेकानि अक्खयुगादीनि फालेत्वा यागुभत्तं पचित्वा भुञ्जित्वा गोणे च भोजेत्वा सूरिये अत्थङ्गते उदकावाटसमीपे धजं बन्धित्वा इच्छितट्ठानं अगमंसु. ते तत्थ भण्डं विक्किणित्वा दिगुणं तिगुणं चतुग्गुणं लाभं लभित्वा अत्तनो वसनट्ठानमेव अगमंसु. ते तत्थ यावतायुकं ठत्वा यथाकम्मं गता, बोधिसत्तोपि दानादीनि पुञ्ञानि कत्वा यथाकम्ममेव गतो. सम्मासम्बुद्धो इमं धम्मदेसनं कथेत्वा अभिसम्बुद्धोव इमं गाथं कथेसि–
2. “अकिलासुनो वण्णुपथे खणन्ता, उदङ्गणे तत्थ पपं अविन्दुं;
एवं मुनी वीरियबलूपपन्नो, अकिलासु विन्दे हदयस्स सन्तिन्”ति.
तत्थ अकिलासुनोति निक्कोसज्जा आरद्धवीरिया. वण्णुपथेति वण्णु वुच्चति वालुका, वालुकामग्गेति अत्थो. खणन्ताति भूमिं खणमाना. उदङ्गणेति एत्थ उदाति निपातो, अङ्गणेति मनुस्सानं सञ्चरणट्ठाने, अनावाटे भूमिभागेति अत्थो. तत्थाति तस्मिं वण्णुपथे. पपं अविन्दुन्ति उदकं पटिलभिंसु. उदकञ्हि पपीयनभावेन “पपा”ति वुच्चति. पवद्धं वा आपं पपं, महोदकन्ति अत्थो. एवन्ति ओपम्मपटिपादनं. मुनीति मोनं वुच्चति ञाणं, कायमोनेय्यादीसु वा अञ्ञतरं, तेन समन्नागतत्ता पुग्गलो “मुनी”ति वुच्चति. सो पनेस अगारियमुनि, अनगारियमुनि सेक्खमुनि, असेक्खमुनि, पच्चेकबुद्धमुनि, मुनिमुनीति अनेकविधो. तत्थ अगारियमुनीति गिही आगतफलो विञ्ञातसासनो. अनगारियमुनीति तथारूपोव पब्बजितो. सेक्खमुनीति सत्त सेक्खा. असेक्खमुनीति खीणासवो. पच्चेकबुद्धमुनीति पच्चेकसम्बुद्धो. मुनिमुनीति सम्मासम्बुद्धो. इमस्मिं पनत्थे सब्बसङ्गाहकवसेन मोनेय्यसङ्खाताय पञ्ञाय समन्नागतो “मुनी”ति वेदितब्बो. वीरियबलूपपन्नोति वीरियेन चेव कायबलञाणबलेन च समन्नागतो. अकिलासूति निक्कोसज्जो–
“कामं तचो च न्हारु च, अट्ठि च अवसिस्सतु;
उपसुस्सतु निस्सेसं, सरीरे मंसलोहितन्”ति.–
एवं वुत्तेन चतुरङ्गसमन्नागतेन वीरियेन समन्नागतत्ता अनलसो. विन्दे हदयस्स सन्तिन्ति चित्तस्सपि हदयरूपस्सपि सीतलभावकरणेन “सन्तिन्”ति सङ्खं गतं झानविपस्सनाभिञ्ञा-अरहत्तमग्गञाणसङ्खातं अरियधम्मं विन्दति पटिलभतीति अत्थो. भगवता हि–
“दुक्खं, भिक्खवे, कुसीतो विहरति वोकिण्णो पापकेहि अकुसलेहि धम्मेहि, महन्तञ्च सदत्थं परिहापेति. आरद्धवीरियो च खो, भिक्खवे, सुखं विहरति पविवित्तो पापकेहि अकुसलेहि धम्मेहि, महन्तञ्च सदत्थं परिपूरेति, न, भिक्खवे, हीनेन अग्गस्स पत्ति होती”ति (सं. नि. 2.22)–
एवं अनेकेहि सुत्तेहि कुसीतस्स दुक्खविहारो, आरद्धवीरियस्स च सुखविहारो संवण्णितो. इधापि आरद्धवीरियस्स अकताभिनिवेसस्स विपस्सकस्स वीरियबलेन अधिगन्तब्बं तमेव सुखविहारं दस्सेन्तो “एवं मुनी वीरियबलूपपन्नो, अकिलासु विन्दे हदयस्स सन्तिन्”ति आह. इदं वुत्तं होति– यथा ते वाणिजा अकिलासुनो वण्णुपथे खणन्ता उदकं लभिंसु, एवं इमस्मिम्पि सासने अकिलासु हुत्वा वायममानो पण्डितो भिक्खु इमं झानादिभेदं हदयस्स सन्तिं लभति. सो त्वं भिक्खु पुब्बे उदकमत्तस्स अत्थाय वीरियं कत्वा इदानि एवरूपे मग्गफलदायके निय्यानिकसासने कस्मा वीरियं ओस्सजसीति एवं इमं धम्मदेसनं दस्सेत्वा चत्तारि सच्चानि पकासेसि, सच्चपरियोसाने ओस्सट्ठवीरियो भिक्खु अग्गफले अरहत्ते पतिट्ठासि.
सत्थापि द्वे वत्थूनि कथेत्वा अनुसन्धिं घटेत्वा जातकं समोधानेत्वा दस्सेसि “तस्मिं समये वीरियं अनोस्सजित्वा पासाणं भिन्दित्वा महाजनस्स उदकदायको चूळुपट्ठाको अयं ओस्सट्ठवीरियो भिक्खु अहोसि, अवसेसपरिसा इदानि बुद्धपरिसा जाता, सत्थवाहजेट्ठको पन अहमेव अहोसिन्”ति देसनं निट्ठापेसि.
वण्णुपथजातकवण्णना दुतिया.